< 1 Ukorintiyawa 6 >

1 Assa umon mine di nin nung nin mong, a ba yiru gwane a do mun kuti nshariya nyih? Ado ninghe kitin nan salin nyiru Kutellẹ. Na mbara a do mun kiti nibinai nilau.
yu. smaakamekasya janasyaapare. na saha vivaade jaate sa pavitralokai rvicaaramakaarayan kim adhaarmmikalokai rvicaarayitu. m protsahate?
2 Na ayiru anan nibinai nilau nyiru Kutellẹ ima su uyẹ ushara ba? Andi anung iba sharantu uyii, na iwanya ikelle imon inanzan ba?
jagato. api vicaara. na. m pavitralokai. h kaari. syata etad yuuya. m ki. m na jaaniitha? ato jagad yadi yu. smaabhi rvicaarayitavya. m tarhi k. sudratamavicaare. su yuuya. m kimasamarthaa. h?
3 Na iyiru tibasu nono kadura Kutellẹ ushara ba? Andi nanere iyaghari ba wantinari tisu ushara nimon natibit ba?
duutaa apyasmaabhi rvicaarayi. syanta iti ki. m na jaaniitha? ata aihikavi. sayaa. h kim asmaabhi rna vicaarayitavyaa bhaveyu. h?
4 Andi ibassu ushariya nimon ushafa kolomeliri, bara iyanghari iba yiru ille imone idomun kiti nale na idimun liyisin licine nanya nono Kutellẹ ba?
aihikavi. sayasya vicaare yu. smaabhi. h karttavye ye lokaa. h samitau k. sudratamaasta eva niyujyantaa. m|
5 Imon ncighari kiti mine. Na umon unang nyiru duku nan nya mine ulle na awanya a kelle nnung me kitik mine linana nanilime nan nishono ba?
aha. m yu. smaan trapayitumicchan vadaami y. r.smanmadhye kimeko. api manu. syastaad. rg buddhimaannahi yo bhraat. rvivaadavicaara. ne samartha. h syaat?
6 Nafo na ulire di, ulle na ayinna nin Kutellẹ asa ado nin gwana unan yinni nin Kutellẹ kutii nshariya, i do mun kiti nnan nshara ulenghe na ayiru Kutellẹ ba!
ki ncaiko bhraataa bhraatraanyena kimavi"svaasinaa. m vicaarakaa. naa. m saak. saad vivadate? ya. smanmadhye vivaadaa vidyanta etadapi yu. smaaka. m do. sa. h|
7 Kidene andi nnung di nan nya mine anun anan nbi imal diu. Iyaghari ba wantin minu useru kulape, iyari bati na iba yinnu fi ba? Vat nin nani fe nari usunu icuce muna ba?
yuuya. m kuto. anyaayasahana. m k. satisahana. m vaa "sreyo na manyadhve?
8 Anung nati alapi icuce among nuwana mine, nilime nan nishono!
kintu yuuyamapi bhraat. rneva pratyanyaaya. m k. sati nca kurutha kimetat?
9 Na anun yiru ba anan nsu lidu linanzang iba diru ugadu kilari tigoh Kutellẹ ba? Yenje iwa yinin nin kinu. Anan nnozu nin na nawani buu, anan nchil, anan nzina, ukaruwa gankilime nin nani lime anan nozu nan nanilime,
ii"svarasya raajye. anyaayakaari. naa. m lokaanaamadhikaaro naastyetad yuuya. m ki. m na jaaniitha? maa va ncyadhva. m, ye vyabhicaari. no devaarccina. h paaradaarikaa. h striivadaacaari. na. h pu. mmaithunakaari. nastaskaraa
10 alikiri, anan nsu nimon nyi, anan nsontoro, unan minu nimon nanit- na umon mine ba se ugadu tigoh Kutellẹ ba.
lobhino madyapaa nindakaa upadraavi. no vaa ta ii"svarasya raajyabhaagino na bhavi. syanti|
11 Among mine nadi nanere. Ina ni kussu munu, inani na lente lau, inani natimunu iso dert nan Kutellẹ nanyan Lisa Nchikilari Yesu Kristi nin nfip milau Kutellẹ bite.
yuuya ncaiva. mvidhaa lokaa aasta kintu prabho ryii"so rnaamnaasmadii"svarasyaatmanaa ca yuuya. m prak. saalitaa. h paavitaa. h sapu. nyiik. rtaa"sca|
12 “Ko iyene imon icineari kitinigh,” bara na ni ko iyaghari imon icine ba. “Ko iyeme imone icineari kitinigh,” na mbaso kucin nimon imon nyẹ ba.
madartha. m sarvva. m dravyam aprati. siddha. m kintu na sarvva. m hitajanaka. m|madartha. m sarvvamaprati. siddha. m tathaapyaha. m kasyaapi dravyasya va"siik. rto na bhavi. syaami|
13 “Imonli libburiari, libburi tutun bara imonliari,” amma Kutellẹ ba narri inin vat. Na kidowo ina ke kin bara usuzun uzinari ba, ina ke kidowo bara Chikilari, ame ba pizuru kidowo imonle Chikilari.
udaraaya bhak. syaa. ni bhak. syebhya"scodara. m, kintu bhak. syodare ii"svare. na naa"sayi. syete; apara. m deho na vyabhicaaraaya kintu prabhave prabhu"sca dehaaya|
14 Kutellẹ wa fya Chikilare aba kuru a fya arik ku nan nya likari me.
ya"sce"svara. h prabhumutthaapitavaan sa sva"saktyaasmaanapyutthaapayi. syati|
15 Na iyiru anung abiri nidowo nin Kristie? Ba na mba yaunu abiri kidowa Kristi mmunu nin kilakia? na uwa so nani ba!
yu. smaaka. m yaani "sariiraa. ni taani khrii. s.tasyaa"ngaaniiti ki. m yuuya. m na jaaniitha? ata. h khrii. s.tasya yaanya"ngaani taani mayaapah. rtya ve"syaayaa a"ngaani ki. m kaari. syante? tanna bhavatu|
16 Na iyuru ba ulle na amunu kidowo nin nkilaki iso kidowo kirum ninghe ba? Nafo na inyerte na bellin, “Awanbe ba so kidowo kirum.”
ya. h ka"scid ve"syaayaam aasajyate sa tayaa sahaikadeho bhavati ki. m yuuyametanna jaaniitha? yato likhitamaaste, yathaa, tau dvau janaavekaa"ngau bhavi. syata. h|
17 Nanere ulle na amunu Chikilari iso fisudu wurume ninghe.
maanavaa yaanyanyaani kalu. saa. ni kurvvate taani vapu rna samaavi"santi kintu vyabhicaari. naa svavigrahasya viruddha. m kalma. sa. m kriyate|
18 Choon piit kitin kulapin nzina! “Ko kome kulapi na unit din nsu kudii mamal kidowari,” unan su kulapin nzina adinsu nan nya kidowo mere.
maanavaa yaanyanyaani kalu. saa. ni kurvvate taani vapu rna samaavi"santi kintu vyabhicaari. naa svavigrahasya viruddha. m kalma. sa. m kriyate|
19 Na anung nyiru nidowo mine Kuti Lisosin Nfip milau ulle na assosin nan nya mine ba, ulle na ina seru kiti Kutelle? Na anung anan natiminere ba?
yu. smaaka. m yaani vapuu. msi taani yu. smadanta. hsthitasye"svaraallabdhasya pavitrasyaatmano mandiraa. ni yuuya nca sve. saa. m svaamino naadhve kimetad yu. smaabhi rna j naayate?
20 Bara ina seru munu nin nimon ilau. Bara ikatin ikurfung nani sun liru Kutellẹ nan nya nidowo mine.
yuuya. m muulyena kriitaa ato vapurmanobhyaam ii"svaro yu. smaabhi. h puujyataa. m yata ii"svara eva tayo. h svaamii|

< 1 Ukorintiyawa 6 >