< Katwa Nono Katwa 6 >

1 Nanya kubi, anit gbarda wa yininsa uyenu. Alena na Ayahudaweri ba tin na kugbunlu nin na lena ina mari nanin Israila. Bara na awani alena alesu mine nakuu imonle wadaci kitimine kole me liri.
tasmin samaye śiṣyāṇāṁ bāhulyāt prātyahikadānasya viśrāṇanai rbhinnadeśīyānāṁ vidhavāstrīgaṇa upekṣite sati ibrīyalokaiḥ sahānyadeśīyānāṁ vivāda upātiṣṭhat|
2 Nin nani, nin kidung nono kadure lanza ilemong na iwadin bele, inanin wa pitirin anite vat kitikirum nanya Urshalima “na tima su gigime ba andi ti cino kata dursuzu nin nunu Uliru Kutelle ti nin kifo ukosuzu ni monli kiti nanit.
tadā dvādaśapreritāḥ sarvvān śiṣyān saṁgṛhyākathayan īśvarasya kathāpracāraṁ parityajya bhojanagaveṣaṇam asmākam ucitaṁ nahi|
3 Bara nanin linuana na tifere anit kuzor anan Ufunu Ulau, anan nibinai ni lau nin nanan yinu kang. Ninnanin, ti dursu nanin usu kata kane.
ato he bhrātṛgaṇa vayam etatkarmmaṇo bhāraṁ yebhyo dātuṁ śaknuma etādṛśān sukhyātyāpannān pavitreṇātmanā jñānena ca pūrṇān sapprajanān yūyaṁ sveṣāṁ madhye manonītān kuruta,
4 Bara arik ma su anfani ni kubi kone ti liiubung usun lira nin dursuzu anit uliru kitene Yesu.
kintu vayaṁ prārthanāyāṁ kathāpracārakarmmaṇi ca nityapravṛttāḥ sthāsyāmaḥ|
5 Ilemong na anan nono kadure benle annyinusa uyenu yina mung. Bara nanin itin na ifere Istifanus ku unit ulena anayinannin Kutelle kan, ulena Ufunu Ulau di nanya kang. inani wa fere Philibus nin Porokorus nin Nikolas, Timon nin Pamilas nin Nikolas. Ulena iwadi ka gbirin Antiok. Nikolas wa yinin nin na dini na Yahudawa kafin anin yinin nin Yesu.
etasyāṁ kathāyāṁ sarvve lokāḥ santuṣṭāḥ santaḥ sveṣāṁ madhyāt stiphānaḥ philipaḥ prakharo nikānor tīman parmmiṇā yihūdimatagrāhī-āntiyakhiyānagarīyo nikalā etān paramabhaktān pavitreṇātmanā paripūrṇān sapta janān
6 Ananyinu sa uyenu tin na inutun anit kuzor taa nanin lira nin taa nanin tarda acara mine kite na timine kogya anan su kata kane.
preritānāṁ samakṣam ānayan, tataste prārthanāṁ kṛtvā teṣāṁ śiraḥsu hastān ārpayan|
7 Bara nani ananyinu sauyenu tin na ilau ubun dursuzu nanit uliru Kutelle. Ingbardan nana yinu sa uyenu nanya Urshalima kpina ka. Nanya mine among aYahudawe a Prist yina nin liru itin yina nin Yesu.
aparañca īśvarasya kathā deśaṁ vyāpnot viśeṣato yirūśālami nagare śiṣyāṇāṁ saṁkhyā prabhūtarūpeṇāvarddhata yājakānāṁ madhyepi bahavaḥ khrīṣṭamatagrāhiṇo'bhavan|
8 Kutelle wa ni Istifanus ku likara anan su kata ka zikiki nanya nanite anna nuna iliru kitene Yesu.
stiphāno viśvāsena parākrameṇa ca paripūrṇaḥ san lokānāṁ madhye bahuvidham adbhutam āścaryyaṁ karmmākarot|
9 nin nanin wan among wa yinin nin Istifanu ku ba. Iwa di lipin na Yahudawari iwa di ligowe nin na iwa yicu nanin Freed man kitin lira nin tutu anit unuzu kusari Siriya nin Alazandara nin kusari Silisiya au Asiya inin tin na su magazan nin Istiufanus ku.
tena libarttinīyanāmnā vikhyātasaṅghasya katipayajanāḥ kurīṇīyasikandarīya-kilikīyāśīyādeśīyāḥ kiyanto janāścotthāya stiphānena sārddhaṁ vyavadanta|
10 Vat nin nanin na iwa yinin usu unasara ningye b, bara Ufunu Ulau Kutelle di nin gye amini wa yinin uliru kan.
kintu stiphāno jñānena pavitreṇātmanā ca īdṛśīṁ kathāṁ kathitavān yasyāste āpattiṁ karttuṁ nāśaknuvan|
11 Inanin wa tinin ise among anit nayiru usun Istifanus ku kinu, anit ane nin woro,”tilaza adin belu uliru unaza kite ne Musa nin Kutelle”
paścāt tai rlobhitāḥ katipayajanāḥ kathāmenām akathayan, vayaṁ tasya mukhato mūsā īśvarasya ca nindāvākyam aśrauṣma|
12 Inin taa a Yahudawe ayi mine nanakan kitin Istifanu, umunu a kune nin anan dursuzu adu mine. Inanin tin na ikifo Istifanus ku itin ida ningye kiti mawucuwucu na Yahudawa.
te lokānāṁ lokaprācīnānām adhyāpakānāñca pravṛttiṁ janayitvā stiphānasya sannidhim āgatya taṁ dhṛtvā mahāsabhāmadhyam ānayan|
13 Inani tutun daa nin namon anit ini taa Istifanus ku kinu. Ale anite nin woro,”Ka gwane din belu imong inanzan kitene kutin kulau kunlira bit nin kitene adu Musa na ana seru kiti Kutelle.
tadanantaraṁ katipayajaneṣu mithyāsākṣiṣu samānīteṣu te'kathayan eṣa jana etatpuṇyasthānavyavasthayo rnindātaḥ kadāpi na nivarttate|
14 Ilemong na tidin bele unare ti lanza gye adin duu ule Yesu na ana nuzu kusarin Nazareth ama turnu kutii lira kone amini daa nin adu alena tiyirumu alena anit kune bit na durariba.
phalato nāsaratīyayīśuḥ sthānametad ucchinnaṁ kariṣyati mūsāsamarpitam asmākaṁ vyavaharaṇam anyarūpaṁ kariṣyati tasyaitādṛśīṁ kathāṁ vayam aśṛṇuma|
15 Vat anit nanya kutii mawucuwucu yene Istifanus ku inin yene umurome na fo umuro ngono kadura Kutelle.
tadā mahāsabhāsthāḥ sarvve taṁ prati sthirāṁ dṛṣṭiṁ kṛtvā svargadūtamukhasadṛśaṁ tasya mukham apaśyan|

< Katwa Nono Katwa 6 >