< Yuhana 5 >

1 Kimal ni leli imone, u idi na Yahudawa adi. Yesu nya udu Urshalima.
tata. h para. m yihuudiiyaanaam utsava upasthite yii"su ryiruu"saalama. m gatavaan|
2 In Urshalime, kupo kibulun na kam, kuli wadiku, kongo na iwa yiccu nin lilem na Yahudawa Baitseda. Kudi nin nitin tolsu nitaun.
tasminnagare me. sanaamno dvaarasya samiipe ibriiyabhaa. sayaa baithesdaa naamnaa pi. skari. nii pa ncagha. t.tayuktaasiit|
3 Anan tikonu gbardang wa non nbiu kule, aduu, anan kentu, anan nabunu ayerere na kotuzo. Iwa din ca nbukunun nmyen ne.
tasyaaste. su gha. t.te. su kilaalakampanam apek. sya andhakha nca"su. skaa"ngaadayo bahavo rogi. na. h patantasti. s.thanti sma|
4 Bara gono kadura Kutelle nkon kubi asa atolo ada a bukurno nmyene, vat nlenge na a yarna upiru nya kule ama se ushinu nanya nkonu me ko uyapinari di.
yato vi"se. sakaale tasya saraso vaari svargiiyaduuta etyaakampayat tatkiilaalakampanaat para. m ya. h ka"scid rogii prathama. m paaniiyamavaarohat sa eva tatk. sa. naad rogamukto. abhavat|
5 Umongunit wa duku ulenge na awa dandaun kitene akus akut atat nin kulir.
tadaa. s.taatri. m"sadvar. saa. ni yaavad rogagrasta ekajanastasmin sthaane sthitavaan|
6 Na Yesu in yeneghe anon kitene, na ayinno nwo unite dandauna linonighe kitene, aworoghe, “Udi nin su ushina?”
yii"susta. m "sayita. m d. r.s. tvaa bahukaalikarogiiti j naatvaa vyaah. rtavaan tva. m ki. m svastho bubhuu. sasi?
7 Unan kone woroghe, “Cikilari, na ndi nin mong ba, urika na kubi kongo na ibunkurno nmyene a shintini nanya kule. Asa nmala nin kayiri baat, umong asa a yarni upire,”
tato rogii kathitavaan he maheccha yadaa kiilaala. m kampate tadaa maa. m pu. skari. niim avarohayitu. m mama kopi naasti, tasmaan mama gamanakaale ka"scidanyo. agro gatvaa avarohati|
8 Yesu woroghe, “Fita uyisin, yauna kupefe, ucinu.”
tadaa yii"surakathayad utti. s.tha, tava "sayyaamuttolya g. rhiitvaa yaahi|
9 Unite tunna ase ushinu mas, ayana ukomime, a tunna ncin. Lilone wadi Asabath tari.
sa tatk. sa. naat svastho bhuutvaa "sayyaamuttolyaadaaya gatavaan kintu taddina. m vi"sraamavaara. h|
10 Adidya na Yahudawa woro nnite na i shino nighe, “Uwui Nasabath tari na iyinin fi uyaun kupye fe ba.”
tasmaad yihuudiiyaa. h svastha. m nara. m vyaaharan adya vi"sraamavaare "sayaniiyamaadaaya na yaatavyam|
11 Akawa nani, aworo, “Ulenge na a shino ninmi, aworoi, yauna kupye fe unya.”
tata. h sa pratyavocad yo maa. m svastham akaar. siit "sayaniiyam uttolyaadaaya yaatu. m maa. m sa evaadi"sat|
12 I tiringhe, “Ghari unite na aworofi, 'yauna kupye fe unya?'”
tadaa te. ap. rcchan "sayaniiyam uttolyaadaaya yaatu. m ya aaj naapayat sa ka. h?
13 Ame ulenge na iwa shinighe na awa yiru saghari ba, bara Yesu wadi amal nyiu, bara anit wa kilinghe kitene.
kintu sa ka iti svasthiibhuuto naajaanaad yatastasmin sthaane janataasattvaad yii"su. h sthaanaantaram aagamat|
14 Kimal nani, Yesu wa seghe kutii nlira aworoghe, “Yene, nene ushino! Na uwa kuru uti kulapi ba, bara imonimong nanzang na i katin ilengene wasefi.”
tata. h para. m ye"su rmandire ta. m nara. m saak. saatpraapyaakathayat pa"syedaaniim anaamayo jaatosi yathaadhikaa durda"saa na gha. tate taddheto. h paapa. m karmma punarmaakaar. sii. h|
15 Unite nya adi belli adidya na Yahudawa Yesari nshino ninghe.
tata. h sa gatvaa yihuudiiyaan avadad yii"su rmaam arogi. nam akaar. siit|
16 Bara ilenge imone adidya na Yahudawwe wati Yesu ku aneo, bara na awa su ilenge imone liri na Sabbat.
tato yii"su rvi"sraamavaare karmmed. r"sa. m k. rtavaan iti heto ryihuudiiyaasta. m taa. dayitvaa hantum ace. s.tanta|
17 Yesu woro nani, “Ucif nin di katwa nene wang, meng ndi katwa.”
yii"sustaanaakhyat mama pitaa yat kaaryya. m karoti tadanuruupam ahamapi karoti|
18 Bara nani a Yahudawa wa pizuru tibau vat nworu imolughe, na bara ananza Asabbat cas ba, bara akuru adi yicu Kutelle Ucifme. Ayira litime urum nin Kutelle.
tato yihuudiiyaasta. m hantu. m punarayatanta yato vi"sraamavaara. m naamanyata tadeva kevala. m na adhikantu ii"svara. m svapitara. m procya svamapii"svaratulya. m k. rtavaan|
19 Yesu kawa nani aworo, “Kidegenere na gono wasa asu imonimong litime ba, se ilenge na ayene Ucife din suzu, gono asa su inmusu nileli imone wang.
pa"scaad yii"suravadad yu. smaanaha. m yathaarthatara. m vadaami putra. h pitara. m yadyat karmma kurvvanta. m pa"syati tadatirikta. m svecchaata. h kimapi karmma karttu. m na "saknoti| pitaa yat karoti putropi tadeva karoti|
20 Bara Ucife dinin sun Saune, tutung amini din dursuzughe imon ilenge na ame din suzu, ama kuru adursoghe imon ididya ilenge na i katting ilengene bara anung nan se uzikpu.
pitaa putre sneha. m karoti tasmaat svaya. m yadyat karmma karoti tatsarvva. m putra. m dar"sayati; yathaa ca yu. smaaka. m aa"scaryyaj naana. m jani. syate tadartham itopi mahaakarmma ta. m dar"sayi. syati|
21 Nafo na Ucife na fiza anan kul, aniza nani ulai, nanere wang Usaune ma kuru aniza alenge na ame nfere ulaiye tutung.
vastutastu pitaa yathaa pramitaan utthaapya sajivaan karoti tadvat putropi ya. m ya. m icchati ta. m ta. m sajiiva. m karoti|
22 Nafo na Ucife din su umong ushara ba, ana nani usaune ushara vat.
sarvve pitara. m yathaa satkurvvanti tathaa putramapi satkaarayitu. m pitaa svaya. m kasyaapi vicaaramak. rtvaa sarvvavicaaraa. naa. m bhaara. m putre samarpitavaan|
23 Bara vat nan zazina Usaune nafo na idin zazunu Ucife. Ulenge na adin zazunu Usaune ba, na adin zazunu Ucife na atughe ba.
ya. h putra. m sat karoti sa tasya prerakamapi sat karoti|
24 Kidegenere, ulenge na alanza uliru nighe, aminin yinna nin lenge na ana tuuyi adi nin lai sa ligang ana ama so nca nkulba. Ana kafina ukul udu nanya nlai. (aiōnios g166)
yu. smaanaaha. m yathaarthatara. m vadaami yo jano mama vaakya. m "srutvaa matprerake vi"svasiti sonantaayu. h praapnoti kadaapi da. n.dabaajana. m na bhavati nidhanaadutthaaya paramaayu. h praapnoti| (aiōnios g166)
25 Kidegenere ndin bellu minu, kubi din cinnu nene wang kuda, na anan kul ma lanzu liwui ning, Usaun Kutelle, inung alenge na ilanza ma ti ulai.
aha. m yu. smaanatiyathaartha. m vadaami yadaa m. rtaa ii"svaraputrasya ninaada. m "sro. syanti ye ca "sro. syanti te sajiivaa bhavi. syanti samaya etaad. r"sa aayaati varam idaaniimapyupati. s.thati|
26 Nafo na Ucife di nin lai unlitime, nanere wang ana ni Usaune ayita nin lai unlitime.
pitaa yathaa svaya njiivii tathaa putraaya svaya njiivitvaadhikaara. m dattavaan|
27 Ucife uni nani Usaune likara nsu nshara bara na ame Usaun nnitari.
sa manu. syaputra. h etasmaat kaara. naat pitaa da. n.dakara. naadhikaaramapi tasmin samarpitavaan|
28 Na iwa se uzikpu nanya nilenge imone ba, bara kubi din cinu kongo vat na lenge na idi nisek ba lanzu liwui me,
etadarthe yuuyam aa"scaryya. m na manyadhva. m yato yasmin samaye tasya ninaada. m "srutvaa "sma"saanasthaa. h sarvve bahiraagami. syanti samaya etaad. r"sa upasthaasyati|
29 tutung ima nuzu udas: alenge na inasu imon icine ima fitu iti ulai, a inung alenge na ina su imon inanzang, ima fitu ufitun shara.
tasmaad ye satkarmmaa. ni k. rtavantasta utthaaya aayu. h praapsyanti ye ca kukarmaa. ni k. rtavantasta utthaaya da. n.da. m praapsyanti|
30 Bara litinin nwasa nsu imon ba, nafo na ndin lanzu, nanere ndin su ushara, tutung ushara ning ucinari, bara na ndi su un kibinai ning ba, se kin lenge na ana tuuyi.
aha. m svaya. m kimapi karttu. m na "saknomi yathaa "su. nomi tathaa vicaarayaami mama vicaara nca nyaayya. h yatoha. m sviiyaabhii. s.ta. m nehitvaa matprerayitu. h pituri. s.tam iihe|
31 Andi nma su uliru litining usaning, na uliru nighe ma yitu kidegen ba.
yadi svasmin svaya. m saak. sya. m dadaami tarhi tatsaak. syam aagraahya. m bhavati;
32 Umong duku na adin su uliru litinighe, tutung meng yiru ulire na adin bellu litinighe kidegenari.
kintu madarthe. aparo jana. h saak. sya. m dadaati madarthe tasya yat saak. sya. m tat satyam etadapyaha. m jaanaami|
33 Ina tuu kitin Yuhana, amini na su uliru un kidegen.
yu. smaabhi ryohana. m prati loke. su prerite. su sa satyakathaayaa. m saak. syamadadaat|
34 Vat nani, uliru ulenge na ina seru na kitin nnitari ba. Nbelle ile imone inan se utucu.
maanu. saadaha. m saak. sya. m nopek. se tathaapi yuuya. m yathaa paritrayadhve tadartham ida. m vaakya. m vadaami|
35 Yuhana wadi ulari na uwadin lii uta kiti kanang, anung ani wadi nin su i yita nin liburi libo nin kubiri kongo na idin yenje.
yohan dediipyamaano diipa iva tejasvii sthitavaan yuuyam alpakaala. m tasya diiptyaananditu. m samamanyadhva. m|
36 Vat nani ushada ulenge na ndimung, ukatin un Yuhana, bara katwa kane Ucife na nii nmalu, katwa ka na ndin su, nna ushaida litining nwo Ucifari na tuyi.
kintu tatpramaa. naadapi mama gurutara. m pramaa. na. m vidyate pitaa maa. m pre. sya yadyat karmma samaapayitu. m "sakttimadadaat mayaa k. rta. m tattat karmma madarthe pramaa. na. m dadaati|
37 Ucife, ulenge na ana tuyi litime ana ni ushada litining. Na isa lanza liwuime ba, sa iyene ukama me ba.
ya. h pitaa maa. m preritavaan mopi madarthe pramaa. na. m dadaati| tasya vaakya. m yu. smaabhi. h kadaapi na "sruta. m tasya ruupa nca na d. r.s. ta. m
38 Na uliru me du nanya mine ba, bara na ina yinin nin lenge na ana tuyi ba.
tasya vaakya nca yu. smaakam anta. h kadaapi sthaana. m naapnoti yata. h sa ya. m pre. sitavaan yuuya. m tasmin na vi"svasitha|
39 Idin pizuru uliru ulau nanya niyerte, idin yenju nafo nanya ninnere ima se ulai, unin uliru ulau urum unere nani ushada litining, (aiōnios g166)
dharmmapustakaani yuuyam aalocayadhva. m tai rvaakyairanantaayu. h praapsyaama iti yuuya. m budhyadhve taddharmmapustakaani madarthe pramaa. na. m dadati| (aiōnios g166)
40 ana anung dinin su idak kiti nin inan se ulai ba.
tathaapi yuuya. m paramaayu. hpraaptaye mama sa. mnidhim na jigami. satha|
41 Na ndin sesu uzazinu kiti nanit ba.
aha. m maanu. sebhya. h satkaara. m na g. rhlaami|
42 Bara inyiru na idi nin su Kutelle nanya nibinayi mine ba.
aha. m yu. smaan jaanaami; yu. smaakamantara ii"svaraprema naasti|
43 Nna dak nanya lissa Ncif ninghari, inani na ina seri ba. Andi umong ma dak nanya lissa me ima serughe.
aha. m nijapitu rnaamnaagatosmi tathaapi maa. m na g. rhliitha kintu ka"scid yadi svanaamnaa samaagami. syati tarhi ta. m grahii. syatha|
44 Ima ti inyizari iyining, anung alenge na idin piziru uzazinu nati mine, a na idin sesu uzazinu ulenge na udi kiti Kutelle kurum cas ba?
yuuyam ii"svaraat satkaara. m na ci. s.tatvaa kevala. m paraspara. m satkaaram ced aadadhvve tarhi katha. m vi"svasitu. m "saknutha?
45 Na iwa yenje nafo meng litinighe, nma ti ukara mine kitin Cife ba. Umong duku ulenge na adin tizu ukara mine, Musari une ulenge na anung ceo ayi ku.
putu. h samiipe. aha. m yu. smaan apavadi. syaamiiti maa cintayata yasmin, yasmin yu. smaaka. m vi"svasa. h saeva muusaa yu. smaan apavadati|
46 Nda ina yinin nin Musa, iwa yinnu nin mi bara ana su iyerte liti nighe.
yadi yuuya. m tasmin vya"svasi. syata tarhi mayyapi vya"svasi. syata, yat sa mayi likhitavaan|
47 Andi na iyinna nin niyerti me ba, ima ti inyizazari iyinin nin liru ning?
tato yadi tena likhitavaani na pratitha tarhi mama vaakyaani katha. m pratye. syatha?

< Yuhana 5 >