< Filibiya 2 >

1 In ma yinnu nwo unizu likara nanya Kristi duku. Inma yinnu nwo usoo mang unuzun suume. Inma yinnu nwo ligo nin Ruhu duku. Inma yinnu nwo nkunekune mi cancom nin suun bunu duku.
khrii. s.taad yadi kimapi saantvana. m ka"scit premajaato har. sa. h ki ncid aatmana. h samabhaagitva. m kaacid anukampaa k. rpaa vaa jaayate tarhi yuuya. m mamaahlaada. m puurayanta
2 Tan ayiabo nin kulo nin kpiluzu urum ulele, iyitta nin suu urume, inin yita nin munu ati nanya Ruhu, anin suu nsu nimon irume.
ekabhaavaa ekapremaa. na ekamanasa ekace. s.taa"sca bhavata|
3 Yenje iwasu imonimon bara usuu nati sa ukpilizu unanzang. Na nonkon atime iyenje among nafo ikatin minu.
virodhaad darpaad vaa kimapi maa kuruta kintu namratayaa svebhyo. aparaan vi"si. s.taan manyadhva. m|
4 Yenje iwa kpiliza ubelle nimon ile na idi ninsuwe cas, ama kpilizang imon su namong wang.
kevalam aatmahitaaya na ce. s.tamaanaa. h parahitaayaapi ce. s.tadhva. m|
5 Kpilizang libau longo na lidi lin Kristi Yesu wang.
khrii. s.tasya yii"so ryaad. r"sa. h svabhaavo yu. smaakam api taad. r"so bhavatu|
6 Awa yitta nin kulap Kutelle, ama na awa yaun lissosin me nin Kutelle nafo imon ilenge na ame ma minu ba.
sa ii"svararuupii san svakiiyaam ii"svaratulyataa. m "slaaghaaspada. m naamanyata,
7 Awa na wese litime nya liti. Ayauna kulap kucin. Anuzu nin kidowon nit usurne. Iwa seghe nin yenju nafo unit.
kintu sva. m "suunya. m k. rtvaa daasaruupii babhuuva naraak. rti. m lebhe ca|
8 Awa toltin litime aso una dortun liru udun kul, ukul un kitene kuca.
ittha. m naramuurttim aa"sritya namrataa. m sviik. rtya m. rtyorarthata. h kru"siiyam. rtyoreva bhogaayaaj naagraahii babhuuva|
9 Bara nani Kutelle uni wa ghantighe. Awa ninghe lissa ubun kolome lissa.
tatkaara. naad ii"svaro. api ta. m sarvvonnata. m cakaara yacca naama sarvve. saa. m naamnaa. m "sre. s.tha. m tadeva tasmai dadau,
10 Awa tinane bara nanya lissa Yesu vat nalung ma tumnu, alung nalenge na idi kitene kani nin kutiin a nanya kutiin.
tatastasmai yii"sunaamne svargamartyapaataalasthitai. h sarvvai rjaanupaata. h karttavya. h,
11 Awa sunani tutung bara kolome lilem ma punu abellin Yesu Kristi Cikilareri, udun gongon Kutelle Ucif.
taatasthe"svarasya mahimne ca yii"sukhrii. s.ta. h prabhuriti jihvaabhi. h sviikarttavya. m|
12 Bara nani, anan suuning, nafo na idin dortu kolome liri, na se meng duku ba, ama nene gbardang ka nin salininghe, sun katwa ntuccu mine nin fiu nin ketuzu kiti.
ato he priyatamaa. h, yu. smaabhi ryadvat sarvvadaa kriyate tadvat kevale mamopasthitikaale tannahi kintvidaaniim anupasthite. api mayi bahutarayatnenaaj naa. m g. rhiitvaa bhayakampaabhyaa. m svasvaparitraa. na. m saadhyataa. m|
13 Bara Kutelleri di katwa nanya mine vat nin yinnu a usu katwa bara nmang me.
yata ii"svara eva svakiiyaanurodhaad yu. smanmadhye manaskaamanaa. m karmmasiddhi nca vidadhaati|
14 Sun ko iyapin imon sa ugbondulu sa mayardang.
yuuya. m kalahavivaadarvijatam aacaara. m kurvvanto. anindaniiyaa aku. tilaa
15 Sun katwa nin nile imone inan so sa alapi nin nono kidegen Kutelle sa indinon. Sun katwa nin nile imone bara inan balta nafo nkanang nanya yii, kitik kuji ku kwarkwok nin dirun fiu Kutelle.
ii"svarasya ni. skala"nkaa"sca santaanaaiva vakrabhaavaanaa. m ku. tilaacaari. naa nca lokaanaa. m madhye ti. s.thata,
16 Minon gangan tigbulan nlai bara inan se imon ile na imati gongon lirin Kristi. Kubere nmanin yinnu na nnasu uccum sa katwa kahem ba.
yataste. saa. m madhye yuuya. m jiivanavaakya. m dhaarayanto jagato diipakaa iva diipyadhve| yu. smaabhistathaa k. rte mama yatna. h pari"sramo vaa na ni. sphalo jaata ityaha. m khrii. s.tasya dine "slaaghaa. m karttu. m "sak. syaami|
17 Ama ko igutuni nafo unakpu ulau nanyan ni liti nin katwa in yinnu sa uyenu mine, idin su ayiabo, nkuru nsu ayiabo nanghinu vat.
yu. smaaka. m vi"svaasaarthakaaya balidaanaaya sevanaaya ca yadyapyaha. m niveditavyo bhaveya. m tathaapi tenaanandaami sarvve. saa. m yu. smaakam aanandasyaa. m"sii bhavaami ca|
18 Nanya nimon irume, anung wang dinayi abo, a iyitta nayi abo nin mi wang.
tadvad yuuyamapyaanandata madiiyaanandasyaa. m"sino bhavata ca|
19 Ama ndin cisu kibinayi kitin Cikilari Yesu a tuu Timitawus ku nayiri alele, meng wang nase likara asa nlaza nbelle mine.
yu. smaakam avasthaam avagatyaahamapi yat saantvanaa. m praapnuyaa. m tadartha. m tiimathiya. m tvarayaa yu. smatsamiipa. m pre. sayi. syaamiiti prabhau pratyaa"saa. m kurvve|
20 Bara na ndi nin mong tutung nafo ame ba, urika na adi nin nayi acine bara anunghe.
ya. h satyaruupe. na yu. smaaka. m hita. m cintayati taad. r"sa ekabhaavastasmaadanya. h ko. api mama sannidhau naasti|
21 Bara vat mine din pizuru imon nati minere, na imon Yesu Kristi ba.
yato. apare sarvve yii"so. h khrii. s.tasya vi. sayaan na cintayanta aatmavi. sayaan cintayanti|
22 Ama fe yiru imon ile na adi, nafo na gono asa asuu ucife katwa, nanenere ame di katwa nin mi nanya nlirun laiye.
kintu tasya pariik. sitatva. m yu. smaabhi rj naayate yata. h putro yaad. rk pitu. h sahakaarii bhavati tathaiva susa. mvaadasya paricaryyaayaa. m sa mama sahakaarii jaata. h|
23 Ndin kpilizu ntuughe na nin molu kubi ba asa in yene ucin nimone kiti ninghe.
ataeva mama bhaavida"saa. m j naatvaa tatk. sa. naat tameva pre. sayitu. m pratyaa"saa. m kurvve
24 Ama ndi ni kibinayi kirum nin Cikilari nworu meng liti ninghe wang ma dak na nin dadaunu ba.
svayam ahamapi tuur. na. m yu. smatsamiipa. m gami. syaamiityaa"saa. m prabhunaa kurvve|
25 Ama inyene ukifo gbas ntuu Epaparoditus ku ukpillu kiti mine. Ame gwana nighari nin don katwa ning udu likum ning, a gono kadura nin kucin nsuu ning.
apara. m ya ipaaphradiito mama bhraataa karmmayuddhaabhyaa. m mama sahaaya"sca yu. smaaka. m duuto madiiyopakaaraaya pratinidhi"scaasti yu. smatsamiipe tasya pre. sa. nam aava"syakam amanye|
26 Bara awa lanza kuyamine kang, amini wa yita ni suu awadi amal zuru nan ghinu vat, anung na lanza na adi ucine ba.
yata. h sa yu. smaan sarvvaan akaa"nk. sata yu. smaabhistasya rogasya vaarttaa"sraaviiti buddhvaa paryya"socacca|
27 Nanere, awa su kidowo kang nafo aba ku. Ama Kutelle na lanza nkunekune me, a na ame usamme ba, umunju mengku wang bara nwa se liburi lisirne kitene liburi lisirne.
sa pii. dayaa m. rtakalpo. abhavaditi satya. m kintvii"svarasta. m dayitavaan mama ca du. hkhaat para. m punardu. hkha. m yanna bhavet tadartha. m kevala. m ta. m na dayitvaa maamapi dayitavaan|
28 Nene nkipina usuu nworu ntuughe, bara andi iyeneghe tutung imanin yitu nin nayiabo ima kalu njirjir nibinayi mine.
ataeva yuuya. m ta. m vilokya yat punaraanandeta mamaapi du. hkhasya hraaso yad bhavet tadartham aha. m tvarayaa tam apre. saya. m|
29 Seren Epaporoditus ku nin naburi abo nanyan Cikilari. Taan anit nafo ame ngongong.
ato yuuya. m prabho. h k. rte sampuur. nenaanandena ta. m g. rhliita taad. r"saan lokaa. m"scaadara. niiyaan manyadhva. m|
30 Bara kitene katwan Kristiari awa lantin uku. Awa nari ulai me anan suyi katwa nin kulunu katwa kanga nafe wa yinnin usue ba nanyaa katwa ninghe.
yato mama sevane yu. smaaka. m tru. ti. m puurayitu. m sa praa. naan pa. niik. rtya khrii. s.tasya kaaryyaartha. m m. rtapraaye. abhavat|

< Filibiya 2 >