< Uruyan Yuhana 10 >

1 Ntunna in yene nkan gono kadura kidya din cinu utolu unuzu kitene kani. Iwa tursu ghe nin kuwut, a likashi wa di kitene liti me. Umuro me wa massin uwui a abunu me nafo tilem nla.
anantaraṁ svargād avarohan apara eko mahābalo dūto mayā dṛṣṭaḥ, sa parihitameghastasya śiraśca meghadhanuṣā bhūṣitaṁ mukhamaṇḍalañca sūryyatulyaṁ caraṇau ca vahnistambhasamau|
2 Awa min kafa ninyert ncara me na kawadi foang, amini wa darda kubunu ncara ulime me kitene kurawa a kun cara ugule me kitene kutiyen.
sa svakareṇa vistīrṇamekaṁ kṣūdragranthaṁ dhārayati, dakṣiṇacaraṇena samudre vāmacaraṇena ca sthale tiṣṭhati|
3 Amini wa ti ntet nafo liwui kuculu nzakki, tutung awa ti ntet ututuzu kuzor une asa u gurno.
sa siṁhagarjanavad uccaiḥsvareṇa nyanadat nināde kṛte sapta stanitāni svakīyān svanān prākāśayan|
4 Asa ututu kuzor une ngurno nwa din nworu nnyertin, nlanza liwui kitene kane nworu, “Nyeshe likot uliru ule na ututu kuzore wa belin. Nna uwa nyertin ba.”
taiḥ sapta stanitai rvākye kathite 'haṁ tat lekhitum udyata āsaṁ kintu svargād vāgiyaṁ mayā śrutā sapta stanitai ryad yad uktaṁ tat mudrayāṅkaya mā likha|
5 Gono kadura kanga na nwa yene a yisin kitene kurawa nin kutiyen, a ghantina ucara ulime me kitene kani
aparaṁ samudramedinyostiṣṭhan yo dūto mayā dṛṣṭaḥ sa gaganaṁ prati svadakṣiṇakaramutthāpya
6 a silo nin le na adi uworu sa ligang-ule na ana ke kitene kani nin nimon ile na idi nan nye vat; uyii nin nimon ile na idi nan nye vat, a kurawa nin nimon ille na idi nan nye vat: “Na umong umolu kubi ma yituku tutung ba. (aiōn g165)
aparaṁ svargād yasya ravo mayāśrāvi sa puna rmāṁ sambhāvyāvadat tvaṁ gatvā samudramedinyostiṣṭhato dūtasya karāt taṁ vistīrṇa kṣudragranthaṁ gṛhāṇa, tena mayā dūtasamīpaṁ gatvā kathitaṁ grantho 'sau dīyatāṁ| (aiōn g165)
7 Ama lilo na gono kadura kin zore cinu uwulsunu kulantung me, ma imon inyeshin Kutelle ma nin kulu, nafo na awa belin acin me anan liru nin nuu me.”
kintu tūrīṁ vādiṣyataḥ saptamadūtasya tūrīvādanasamaya īśvarasya guptā mantraṇā tasya dāsān bhaviṣyadvādinaḥ prati tena susaṁvāde yathā prakāśitā tathaiva siddhā bhaviṣyati|
8 Liwuiye na nwa lanza kitene kane su uliru nin mi tutung, aworo, “Cang, sere kufa ninyerti kongo na kudi ncara ngono kadure ule na a yissin kitene kurawa nin kutien.”
aparaṁ svargād yasya ravo mayāśrāvi sa puna rmāṁ sambhāṣyāvadat tvaṁ gatvā samudramedinyostiṣṭhato dūtasya karāt taṁ vistīrṇaṁ kṣudragranthaṁ gṛhāṇa,
9 Nya ndo kini gono kadurawa Kutelle nbelin ghe aniyi kaffa ninyerte. A woroi nenge, “Sere kufe uli kunin. Kuma ti liburi fe gbagai, ana nnuufe, kuba yitu mamas nafo titong.”
tena mayā dūtasamīpaṁ gatvā kathitaṁ grantho 'sau dīyatāṁ| sa mām avadat taṁ gṛhītvā gila, tavodare sa tiktaraso bhaviṣyati kintu mukhe madhuvat svādu rbhaviṣyati|
10 Nwa seru kafa ninyerte ncara ngono kadure nleo kunin. Ku wa di mamas nnuu nighe ta gbagbai.
tena mayā dūtasya karād grantho gṛhīto gilitaśca| sa tu mama mukhe madhuvat svādurāsīt kintvadanāt paraṁ mamodarastiktatāṁ gataḥ|
11 Ntong tiwui woroi nenge, “Uma kuru usu anabae tutung gbas kitene nanit gbardang, timin, tilem nin nago.”
tataḥ sa mām avadat bahūn jātivaṁśabhāṣāvadirājān adhi tvayā puna rbhaviṣyadvākyaṁ vaktavyaṁ|

< Uruyan Yuhana 10 >