< Uruyan Yuhana 14 >

1 Nwa yenje in yene kukan Kutelle yissin likup in Sihiyona. Ligowe ninghe anit wa di amui akalt likure nin nakut anas alenge na iwa di nin ninyerte lissame nin lin life nitin mine.
tataH paraM nirIkSamANena mayA meSazAvako dRSTaH sa siyonaparvvatasyoparyyatiSThat, aparaM yeSAM bhAleSu tasya nAma tatpituzca nAma likhitamAste tAdRzAzcatuzcatvAriMzatsahasrAdhikA lakSalokAstena sArddham Asan|
2 Nwa lanza liwui unuzu kitene kani liwa di gberere nafo udu nmyen midya nin tutu Kutelle. Udunu lisui ye na nwa lanza tutung wadi nafo tiwui nidowo na anan fowe wa din fowe.
anantaraM bahutoyAnAM rava iva gurutarastanitasya ca rava iva eko ravaH svargAt mayAzrAvi| mayA zrutaH sa ravo vINAvAdakAnAM vINAvAdanasya sadRzaH|
3 Iwa su awa apesse nbun kutet tigo we nin bun na nan lai nanas a akune. Na umong wasa ayinno aweu ba andi na anit amni akalt likure nin nakut anas nin na nasse na ina tucu nani nanya in yii ba.
siMhasanasyAntike prANicatuSTayasya prAcInavargasya cAntike 'pi te navInamekaM gItam agAyan kintu dharaNItaH parikrItAn tAn catuzcatvAriMzatyahasrAdhikalakSalokAn vinA nApareNa kenApi tad gItaM zikSituM zakyate|
4 Inunghare alenge na ina nanza atimine nin dinong na wni ba, bara ina ceo ati mine lau na ina nanza atimine nin dinong na wani ba. Inughee alenge na ina dortu kukan Kutelle vat kiti kanga na ama du. Alengenere iwa bolu nani unuzu nanya nidowo nanit iso kumat ncizunu udu kiti Kutelle nin kukam Kutelle.
ime yoSitAM saGgena na kalaGkitA yataste 'maithunA meSazAvako yat kimapi sthAnaM gacchet tatsarvvasmin sthAne tam anugacchanti yataste manuSyANAM madhyataH prathamaphalAnIvezvarasya meSazAvakasya ca kRte parikrItAH|
5 Na iwa se kinu tinnu mine ba, bara na ina se lidarni nghinue ba.
teSAM vadaneSu cAnRtaM kimapi na vidyate yataste nirddoSA IzvarasiMhAsanasyAntike tiSThanti|
6 Nwa yene nkan gono kadura din galu kitene Kutelle, ulenge na awa min kadura nliru ugegeme ulenge na ama bellu unin kiti na lenge na issosin in yii vat, vat timyin, akara, tilem nin nanit. (aiōnios g166)
anantaram AkAzamadhyenoDDIyamAno 'para eko dUto mayA dRSTaH so 'nantakAlIyaM susaMvAdaM dhArayati sa ca susaMvAdaH sarvvajAtIyAn sarvvavaMzIyAn sarvvabhASAvAdinaH sarvvadezIyAMzca pRthivInivAsinaH prati tena ghoSitavyaH| (aiōnios g166)
7 Awa yicila nin liwui lidya aworo, “Lanzan fiu Kutelle ini ghe ngongong. Bara kubi nshara me nda sunghe usujada, ame ulenge na ama kye kitene kani, nin kutyen, kurawa a vat nin gingawa.”
sa uccaiHsvareNedaM gadati yUyamIzvarAd bibhIta tasya stavaM kuruta ca yatastadIyavicArasya daNDa upAtiSThat tasmAd AkAzamaNDalasya pRthivyAH samudrasya toyaprasravaNAnAJca sraSTA yuSmAbhiH praNamyatAM|
8 Nkan gono kadura Kutelle kin ba dofino kimal me a woro, “Udio, udio Ubabila udya, ulenge na amati vat ti myin ina nani na sono ntoro kaput ndinong me, ntoro mongo na sono ntoro kaput ndinong me, ntoro mongo na mina daghe nin tinana nayi kang.”
tatpazcAd dvitIya eko dUta upasthAyAvadat patitA patitA sA mahAbAbil yA sarvvajAtIyAn svakIyaM vyabhicArarUpaM krodhamadam apAyayat|
9 Nkan gono kadura Kutelle kin tat dofino nani abelle nin liwui kang a woro, “Asa umong nsu finawa ntene nin cil me usujada, amini sere kulap kitin me sa ncara me,
tatpazcAd tRtIyo dUta upasthAyoccairavadat, yaH kazcita taM zazuM tasya pratimAJca praNamati svabhAle svakare vA kalaGkaM gRhlAti ca
10 ame wang ma sonu nanya nmyen narau tinana nayi kutelle mongo ina kyek ico minin sa usarunu nanya kashik tinana nayi me. Unite na aa sono ama niu kang nin la a ulon nla Kutelle nbun nnono kadure me nilau nin bun kukan Kutelle.
so 'pIzvarasya krodhapAtre sthitam amizritaM madat arthata Izvarasya krodhamadaM pAsyati pavitradUtAnAM meSazAvakasya ca sAkSAd vahnigandhakayo ryAtanAM lapsyate ca|
11 Ncing nnui mine ma ghanju kitene kani sa ligang ana ima yitu nin shinu ba lirin nin kyitik-inung anan nsujada finawan tene sa ncil me, nin lenge na ana seru kulap lissame. (aiōn g165)
teSAM yAtanAyA dhUmo 'nantakAlaM yAvad udgamiSyati ye ca pazuM tasya pratimAJca pUjayanti tasya nAmno 'GkaM vA gRhlanti te divAnizaM kaJcana virAmaM na prApsyanti| (aiōn g165)
12 Uyicu ule un na nit alau alenge na ina teru nibinai mine, iyinna nin tiduka Kutelle nin yinnu sa uyene nin Yesu.
ye mAnavA IzvarasyAjJA yIzau vizvAsaJca pAlayanti teSAM pavitralokAnAM sahiSNutayAtra prakAzitavyaM|
13 Nwa lanza liwui kitene kani nworo, “Nyertin ilele. Anan kolyari alenge na ina kuzu nanyan Cikilari.” “Nanere,” ubellun Ruhu, “bara inan shino nanya katwa mine, bara nitwa mine ma dofinu nani.”
aparaM svargAt mayA saha sambhASamANa eko ravo mayAzrAvi tenoktaM tvaM likha, idAnImArabhya ye prabhau mriyante te mRtA dhanyA iti; AtmA bhASate satyaM svazramebhyastai rvirAmaH prAptavyaH teSAM karmmANi ca tAn anugacchanti|
14 In yenje, in yene kuwut kubo, umon sossino kitene kuwut kuboe nafo usaun nnit. Awa di nin litappa fizinariya liti me a kuwatan kileo ncara me.
tadanantaraM nirIkSamANena mayA zvetavarNa eko megho dRSTastanmeghArUDho jano mAnavaputrAkRtirasti tasya zirasi suvarNakirITaM kare ca tIkSNaM dAtraM tiSThati|
15 Nkan gono kadura Kutelle nuzu nanya nhaikale a yicila nin liwui kang kiti nlenge na awa sossin kuwutte aworo: “Yauna kuwatan fe ucizin upitiru kiti. Bara kubi npituru in yii nda.”
tataH param anya eko dUto mandirAt nirgatyoccaiHsvareNa taM meghArUDhaM sambhASyAvadat tvayA dAtraM prasAryya zasyacchedanaM kriyatAM zasyacchedanasya samaya upasthito yato medinyAH zasyAni paripakkAni|
16 Ame ulenge na awa sossin kuwutte tunna a vilino kuwantang me kitene kani in yii, amini wa pitirin unin.
tatastena meghArUDhena pRthivyAM dAtraM prasAryya pRthivyAH zasyacchedanaM kRtaM|
17 Nkan gono kadura Kutelle nuzu nanya kutyi kulau kitene kani, ame wang wa di nin kuwantang kiloo kang.
anantaram apara eko dUtaH svargasthamandirAt nirgataH so 'pi tIkSNaM dAtraM dhArayati|
18 Nkan gono kadura tutung nuzu nanya ngagadi, gono kadura kanga na amere din cinu nin la. Ayicila gono kadura kanga na awa myin kuwantan nin lisui kang aworo, “Yira kuwatan fe upitiru a kuri niburi naca agbalala in yii, bara kumat mine nene in yini.”
aparam anya eko dUto vedito nirgataH sa vahneradhipatiH sa uccaiHsvareNa taM tIkSNadAtradhAriNaM sambhASyAvadat tvayA svaM tIkSNaM dAtraM prasAryya medinyA drAkSAgucchacchedanaM kriyatAM yatastatphalAni pariNatAni|
19 Gono katwa we vilino kuwatan me nanya a pitirino kumat naca kugbalale nanya in yii a to nanya kusul npulu niburi naca tinana nayi kutelle.
tataH sa dUtaH pRthivyAM svadAtraM prasAryya pRthivyA drAkSAphalacchedanam akarot tatphalAni cezvarasya krodhasvarUpasya mahAkuNDasya madhyaM nirakSipat|
20 Kiti npulu ni buri nale wa di ndas kipine nmii co mi nuzu udas kitin pulu niburi nace. Mi ghana barang kitene kani mi kata nbarang nati nibark uwa di yissin pit nafo timel akalt aba.
tatkuNDasthaphalAni ca bahi rmardditAni tataH kuNDamadhyAt nirgataM raktaM krozazataparyyantam azvAnAM khalInAn yAvad vyApnot|

< Uruyan Yuhana 14 >