< Uruyan Yuhana 7 >

1 Na nani nkata nyene unan kadura Kutelle yisin nasari anas inyi, imin ufunu unas unnasari inyi bara na ufuunu nwa ko kidowo, nan nya inye ba, sa kurawa ba, sa kitene naca ba.
अनन्तरं चत्वारो दिव्यदूता मया दृष्टाः, ते पृथिव्याश्चतुर्षु कोणेषु तिष्ठनतः पृथिव्यां समुद्रे वृक्षेषु च वायु र्यथा न वहेत् तथा पृथिव्याश्चतुरो वायून् धारयन्ति।
2 Nyene umon unan kadura Kutelle awa dak unuzu kusari nnucin nwui, ulenge na adinin kulap Kutelle nlai, asu kuculu nin liwui kang, udu kiti nanan kaddura nanas allenge na iwa yinin nani ilanza uyi nin kurawa ukal.
अनन्तरं सूर्य्योदयस्थानाद् उद्यन् अपर एको दूतो मया दृष्टः सो. अमरेश्वरस्य मुद्रां धारयति, येषु चर्तुषु दूतेषु पृथिवीसमुद्रयो र्हिंसनस्य भारो दत्तस्तान् स उच्चैरिदं अवदत्।
3 “Na iwa lanza, uyi nin kurawa, sa atca, se ita nani kulap nitin nacin Kutelle.”
ईश्वरस्य दासा यावद् अस्माभि र्भालेषु मुद्रया ण्किता न भविष्यन्ति तावत् पृथिवी समुद्रो तरवश्च युष्माभि र्न हिंस्यन्तां।
4 Nlanza ngbardang nalenge na iwa ti nani alape, iwa duru amui akut likure nin nakure anas a nas, alenge na iwa ti nani alap unuzu vat tilpinpin nanit iseraila.
ततः परं मुद्रा ण्कितलोकानां संख्या मयाश्रावि। इस्रायेलः सर्व्ववंशायाश्चतुश्चत्वारिंशत्सहस्राधिकलक्षलोका मुद्रया ण्किता अभवन्,
5 Unuzo likuran Yahuda iwati anit amui likure nin aba alap, Unuzo likuran Reuben iwati anit amui likure nin a alap, Unuzo likuran Gad iwati anit amu likure ana naba kulap.
अर्थतो यिहूदावंशे द्वादशसहस्राणि रूबेणवंशे द्वादशसहस्राणि गादवंशे द्वादशसहस्राणि,
6 Unuzo likuran Asher iwati anit amui likure nin na aba alap, Unuzo likuran Naptali iwati anit amui likure nin na ba alap, Unuzo likuran Mannasah iwati anit amui likure nin na ba alap.
आशेरवंशे द्वादशसहस्राणि नप्तालिवंशे द्वादशसहस्राणि मिनशिवंशे द्वादशसहस्राणि,
7 Unuzo likuran Simeon iwati anit amui likure nin na aba alap, Unuzo likuran Levi iwati anit amui likure nin na ba nalap, Unuzo likuran Issakar iwati anit amui likure nin na ba alap,
शिमियोनवंशे द्वादशसहस्राणि लेविवंशे द्वादशसहस्राणि इषाखरवंशे द्वादशसहस्राणि,
8 Unuzo likuran Zabalun iwati anit amui likure nin ba alap, Unuzo likuran Yusufu iwati anit amui likure nin ba alap, Unuzo likuran Banyamin iwati anit amui likure nin ba aba alap.
सिबूलूनवंशे द्वादशसहस्राणि यूषफवंशे द्वादशसहस्राणि बिन्यामीनवंशे च द्वादशसहस्राणि लोका मुद्रा ण्किताः।
9 Na isu ile vat, nyene ligo nanit wa duku gbardang na umong wasa abatiza ba-unuzu vat nmyine, akura, anit nan tilem-iyisina nbun kutet tiigo, nin nbun kuzara iwa shon atuluk aboo, imin tilang kutca ndabino nacara mine,
ततः परं सर्व्वजातीयानां सर्व्ववंशीयानां सर्व्वदेशीयानां सर्व्वभाषावादिना न्च महालोकारण्यं मया दृष्टं, तान् गणयितुं केनापि न शक्यं, ते च शुभ्रपरिच्छदपरिहिताः सन्तः करैश्च तालवृन्तानि वहन्तः सिंहासनस्य मेषशावकस्य चान्तिके तिष्ठन्ति,
10 iwadi nyicu nin liwui lidia: “Utucu un Kutelle bitari, ulenge na asosin kutet tigo nin udu kiti kuzara!”
उच्चैःस्वरैरिदं कथयन्ति च, सिंहासनोपविष्टस्य परमेशस्य नः स्तवः|स्तवश्च मेषवत्सस्य सम्भूयात् त्राणकारणात्।
11 Vat na nan kadura Kutelle wa kilin kutet tigo nin nakune a inawan tene inas nlai, ituna tumuzuno kutyin ita ti muro mine kutyin nbun kutet tigo isu Kutelle usujada,
ततः सर्व्वे दूताः सिंहासनस्य प्राचीनवर्गस्य प्राणिचतुष्टयस्य च परितस्तिष्ठन्तः सिंहासनस्यान्तिके न्यूब्जीभूयेश्वरं प्रणम्य वदन्ति,
12 iworo, “Uso nani! Liru, ngongong, njinjin, uzazinu, uyiko a likara udu kiti Kutelle sa ligan! Uso nani!” (aiōn g165)
तथास्तु धन्यवादश्च तेजो j नानं प्रशंसनं। शौर्य्यं पराक्रमश्चापि शक्तिश्च सर्व्वमेव तत्। वर्त्ततामीश्वरे. अस्माकं नित्यं नित्यं तथास्त्विति। (aiōn g165)
13 Umong nan nya nakune tirini, ayaghari ale nshono imon iboo, tutun inuzu nweri?
ततः परं तेषां प्राचीनानाम् एको जनो मां सम्भाष्य जगाद शुभ्रपरिच्छदपरिहिता इमे के? कुतो वागताः?
14 Meng woroghe, “Cikilari, fe yru,” ame belli, “Alele inughere ulenge na ina nuzu nan nya nniyu udia. Inani nakusu alutuk mine lau ata aboo nin nmyi kuzara.
ततो मयोक्तं हे महेच्छ भवानेव तत् जानाति। तेन कथितं, इमे महाक्लेशमध्याद् आगत्य मेषशावकस्य रुधिरेण स्वीयपरिच्छदान् प्रक्षालितवन्तः शुक्लीकृतवन्तश्च।
15 Bara nanere idi nbun kutet tigo Kutelle, idin sughe usujada kiti nlira kiyitik nin liring. Ame ule na a na asosin kitene kutete aba bagilinu ugudu me kitene mine.
तत्कारणात् त ईश्वरस्य सिंहासनस्यान्तिके तिष्ठन्तो दिवारात्रं तस्य मन्दिरे तं सेवन्ते सिंहासनोपविष्टो जनश्च तान् अधिस्थास्यति।
16 Na iba lanzu kukpong sa ukotu nayi tutun ba, na uwui ngwagai nwai ba ri nani ba, sa imomon njujuzu.
तेषां क्षुधा पिपासा वा पुन र्न भविष्यति रौद्रं कोप्युत्तापो वा तेषु न निपतिष्यति,
17 Bara kuzare na adi nan nya kiyitik kutet tigowe aba so unan libiya mi ine, aba dofinu ninghinu udu kigawa nmyen nlai, ame Kutelle ba wesu nani vat nmizin niyizi mine.”
यतः सिंहासनाधिष्ठानकारी मेषशावकस्तान् चारयिष्यति, अमृततोयानां प्रस्रवणानां सन्निधिं तान् गमयिष्यति च, ईश्वरो. अपि तेषां नयनभ्यः सर्व्वमश्रु प्रमार्क्ष्यति।

< Uruyan Yuhana 7 >