< Roma 15 >

1 Nene arik alẹ na ti dinin nakara ti tizu ayi asheu nin na lẹ n. .. kayiri, ana tiwa ni atibite ulanzun nmang ba.
balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ soḍhavyaṁ na ca sveṣām iṣṭācāra ācaritavyaḥ|
2 Na ko uyemẹ bite poa unan kupome liburi nan nya nimon ile na idi ichine, unan taghe akuno.
asmākam ekaiko janaḥ svasamīpavāsino hitārthaṁ niṣṭhārthañca tasyaiveṣṭācāram ācaratu|
3 Bara amẹ Kirsti wang na awani litime ulanzu nmang ba: unin so nafo na ina yertin.'' Tizogo na le na iwa zoguzo minu na diyu litining''.
yataḥ khrīṣṭo'pi nijeṣṭācāraṁ nācaritavān, yathā likhitam āste, tvannindakagaṇasyaiva nindābhi rnindito'smyahaṁ|
4 Bara vat nimon irika na iwa yertu, iwa yertu inin bara udursuzu kiti bitari, nworu nan nya ikune kunebit tinan se likara nibinayi nin liru Kutellẹ tinanse uyinnu mun
aparañca vayaṁ yat sahiṣṇutāsāntvanayo rjanakena śāstreṇa pratyāśāṁ labhemahi tannimittaṁ pūrvvakāle likhitāni sarvvavacanānyasmākam upadeśārthameva lilikhire|
5 Nene imoneti Kutellẹ Kibinayi kisheu nin likara kibinayẹ yinin minu use nibinayi nirumẹ vat nafo usun Kirsti Yisa,
sahiṣṇutāsāntvanayorākaro ya īśvaraḥ sa evaṁ karotu yat prabhu ryīśukhrīṣṭa iva yuṣmākam ekajano'nyajanena sārddhaṁ manasa aikyam ācaret;
6 bara inan so minu vat mine nin kibinayi kirum inan su liru Kutellẹ uchifin Chikilari bit Yisa Kirsti nin liwoi lirum.
yūyañca sarvva ekacittā bhūtvā mukhaikenevāsmatprabhuyīśukhrīṣṭasya piturīśvarasya guṇān kīrttayeta|
7 Uso nani yinnan nin natiminẹ, nafo namẹ Kirsti naserumunu nan nya liru Kutellẹ.
aparam īśvarasya mahimnaḥ prakāśārthaṁ khrīṣṭo yathā yuṣmān pratyagṛhlāt tathā yuṣmākamapyeko jano'nyajanaṁ pratigṛhlātu|
8 Meng woro inati Yisa ku aso ku, hin na lẹ na ina bassuni ijah inyisunu kidegen Kutellẹ, bara anan kulo likawali iwani achifmine,
yathā likhitam āste, ato'haṁ sammukhe tiṣṭhan bhinnadeśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni pareśvara||
9 bara awurmi nan su liru Kutellẹ bai insheu mẹ. Imone di nafo na ina yerti, ''Meng masu lirufe nan nya Nawurmi inkuru in inti avu liru lisafe''
tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayeyustadarthaṁ yīśuḥ khrīṣṭastvakchedaniyamasya nighno'bhavad ityahaṁ vadāmi| yathā likhitam āste, ato'haṁ sammukhe tiṣṭhan bhinnadeśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni pareśvara||
10 Tutun iworo, '' sun liburi libo, anung Awurmi, ligowe nan na nit mẹ.''
aparamapi likhitam āste, he anyajātayo yūyaṁ samaṁ nandata tajjanaiḥ|
11 Nene tutun, '' sun liru Chikilarẹ, vat mine Awurmi: na anit vat suliru mẹ.''
punaśca likhitam āste, he sarvvadeśino yūyaṁ dhanyaṁ brūta pareśvaraṁ| he tadīyanarā yūyaṁ kurudhvaṁ tatpraśaṁsanaṁ||
12 Tutun Ishaya na bellin, '' Litinọ Jesse ma yituku, ameh na amafitu asu tigo kitene na Wurmi amere Awurmi ma yinnu ninghe.''
apara yīśāyiyo'pi lilekha, yīśayasya tu yat mūlaṁ tat prakāśiṣyate tadā| sarvvajātīyanṛṇāñca śāsakaḥ samudeṣyati| tatrānyadeśilokaiśca pratyāśā prakariṣyate||
13 Na Kutellẹ likara nibinayi kulo minu nin nayi abo Lisosin limang bara uyinnu, inan kuno nan nya nagang nibinayi, nin likara Infip mi Lau.
ataeva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhve tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayena yuṣmān śāntyānandābhyāṁ sampūrṇān karotu|
14 Meng litinighe nkuru inyinna bara anughe, nanani, bara tutun anighe atimine ise ukulu nan nya inchine, ikulọnin yiru vat, tutun ise ughantinu nati.
he bhrātaro yūyaṁ sadbhāvayuktāḥ sarvvaprakāreṇa jñānena ca sampūrṇāḥ parasparopadeśe ca tatparā ityahaṁ niścitaṁ jānāmi,
15 Idimunu niyerti ilelẹ nan nya likara kibinayi nimon imon gbardan kitimine na ayidi inlizin munu tutun, bara ufillu indadiu nighe kiti Kutellẹ.
tathāpyahaṁ yat pragalbhataro bhavan yuṣmān prabodhayāmi tasyaikaṁ kāraṇamidaṁ|
16 Inan so kuchin Kirsti Yisa ulẹ na inatu udu kiti Nawurmi, inakpai nafo unan katwa kalau nlirun tuchu Kutellẹ, bara imon infillu Nawurmi se useru, inin so imon nkusu na Infip mi Lauwẹ masu katwamun.
bhinnajātīyāḥ pavitreṇātmanā pāvitanaivedyarūpā bhūtvā yad grāhyā bhaveyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhye yīśukhrīṣṭasya sevakatvaṁ dānaṁ īśvarāt labdhavānasmi|
17 Ufofigiri nighe nso nin Kirsti Yisa kusari vat nimon ilẹ na idi in Kutellẹ.
īśvaraṁ prati yīśukhrīṣṭena mama ślāghākaraṇasya kāraṇam āste|
18 Bara na wasa in belle ko imon irum ba andi na ilẹ na Kirsti na kulo nan nya nin bara uyinnu nibinayi Nawurmi, nan nya iliru nighe nin kata kidowo nighe.
bhinnadeśina ājñāgrāhiṇaḥ karttuṁ khrīṣṭo vākyena kriyayā ca, āścaryyalakṣaṇaiścitrakriyābhiḥ pavitrasyātmanaḥ prabhāvena ca yāni karmmāṇi mayā sādhitavān,
19 nin likara nalamu a imon ilẹ na ikatin likara inyinnu nit usirne, nin likaran Infip mi Lau, inan se uyirun Urshalima, inin kilin vat udu Illyricum, ise indo ni lirun kirsti ku vat.
kevalaṁ tānyeva vinānyasya kasyacit karmmaṇo varṇanāṁ karttuṁ pragalbho na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|
20 Nan nya nani, usu kibinayi nighe di ibellu anit uliru Kutellẹ, na niti nanga na iyiru Kirsti ku nin Lisameba, bara uwa tinu kata kitika na umon mal chizunu useuku.
anyena nicitāyāṁ bhittāvahaṁ yanna nicinomi tannimittaṁ yatra yatra sthāne khrīṣṭasya nāma kadāpi kenāpi na jñāpitaṁ tatra tatra susaṁvādaṁ pracārayitum ahaṁ yate|
21 Udi nafo nan nya niyertẹ, ''Alẹ na uliru umang me nsa diru niti mineba nan yeneghe, ale na isa lanzaba yinni.''
yādṛśaṁ likhitam āste, yai rvārttā tasya na prāptā darśanaṁ taistu lapsyate| yaiśca naiva śrutaṁ kiñcit boddhuṁ śakṣyanti te janāḥ||
22 Abi gbardang ina quantizing udak kitiminẹ.
tasmād yuṣmatsamīpagamanād ahaṁ muhurmuhu rnivārito'bhavaṁ|
23 Nene tutun na nkuru ndumun kiti kusari kone ba, tutun inin dimun kibinayi nwo indak kitimine nya nakus alelẹ na akatẹ.
kintvidānīm atra pradeśeṣu mayā na gataṁ sthānaṁ kimapi nāvaśiṣyate yuṣmatsamīpaṁ gantuṁ bahuvatsarānārabhya māmakīnākāṅkṣā ca vidyata iti hetoḥ
24 To nene vat kubiko na ndo Spain, imayitu nin su inyenefi andi in din katu, ukuru utuyi libauni, andi inma kpillu na iyita inmal
spāniyādeśagamanakāle'haṁ yuṣmanmadhyena gacchan yuṣmān ālokiṣye, tataḥ paraṁ yuṣmatsambhāṣaṇena tṛptiṁ parilabhya taddeśagamanārthaṁ yuṣmābhi rvisarjayiṣye, īdṛśī madīyā pratyāśā vidyate|
25 lanzu nmang lisosin ninfi kokube bàt. Nene in ma du u Urshalima indi su anit anan nibinayi ni lau kata.
kintu sāmprataṁ pavitralokānāṁ sevanāya yirūśālamnagaraṁ vrajāmi|
26 Bara imon ichine ari wa di anan Macedoniya nin Achaiya inun su anan indiru kayiri nan nya na nit alau mine alẹ na idin nya Urshalima imon inbunu.
yato yirūśālamasthapavitralokānāṁ madhye ye daridrā arthaviśrāṇanena tānupakarttuṁ mākidaniyādeśīyā ākhāyādeśīyāśca lokā aicchan|
27 Eh, uwa dinani imon ichine nibinayi, tutun nanere iwadi anan dortu inremine. Bara andi Awurme wa kosu imon ilau mine, to iwa dortu nani ure in woru ikosu imon inyii ligowẹ.
eṣā teṣāṁ sadicchā yataste teṣām ṛṇinaḥ santi yato heto rbhinnajātīyā yeṣāṁ paramārthasyāṁśino jātā aihikaviṣaye teṣāmupakārastaiḥ karttavyaḥ|
28 Asa Kutellẹ nbuni insu kata kane gegeme, uliru nlai ulelẹ nduru kitimine, nma dak kitife in Spain.
ato mayā tat karmma sādhayitvā tasmin phale tebhyaḥ samarpite yuṣmanmadhyena spāniyādeśo gamiṣyate|
29 Inyiru nenge asa in da kitife inma dak nan nya nkulu nmarin Kirsti.
yuṣmatsamīpe mamāgamanasamaye khrīṣṭasya susaṁvādasya pūrṇavareṇa sambalitaḥ san aham āgamiṣyāmi iti mayā jñāyate|
30 indi ni 'unu shawara linana, nan nya lisa in Chikilari bite Yisa Kirsti, nin su kibinayi Nfip Kutellẹ, bara ibuni likum nan nya inlira kiti Kutellẹ bara mewe.
he bhrātṛgaṇa prabho ryīśukhrīṣṭasya nāmnā pavitrasyātmānaḥ premnā ca vinaye'haṁ
31 Sun ilelẹ meng nan se utuchu kiti na lẹ na inari ulanzun inlirẹ in Yahudiya inan se tutun kata nighe in Urshalima nan se useru kiti nannan fiu Kutellẹ.
yihūdādeśasthānām aviśvāsilokānāṁ karebhyo yadahaṁ rakṣāṁ labheya madīyaitena sevanakarmmaṇā ca yad yirūśālamasthāḥ pavitralokāstuṣyeyuḥ,
32 Bara in nan da kitimine nan nya nayi abo libo Kutellẹ, nani tutun meng nan ghinu tise ushinu
tadarthaṁ yūyaṁ matkṛta īśvarāya prārthayamāṇā yatadhvaṁ tenāham īśvarecchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|
33 Na Kutellẹ lisosin limang yita nan ghinu vat. Usonani.
śāntidāyaka īśvaro yuṣmākaṁ sarvveṣāṁ saṅgī bhūyāt| iti|

< Roma 15 >