< أعمال 14 >

وَفِي إِيْقُونِيَةَ دَخَلَ بُولُسُ وَبَرْنَابَا إِلَى الْمَجْمَعِ الْيَهُودِيِّ كَعَادَتِهِمَا، وَأَخَذَا يَتَكَلَّمَانِ حَتَّى آمَنَ جَمْعٌ كَبِيرٌ مِنَ الْيَهُودِ وَالْيُونَانِيِّينَ. ١ 1
tau dvau janau yugapad ikaniyanagarasthayihuudiiyaanaa. m bhajanabhavana. m gatvaa yathaa bahavo yihuudiiyaa anyade"siiyalokaa"sca vya"svasan taad. r"sii. m kathaa. m kathitavantau|
وَلَكِنَّ الْيَهُودَ الَّذِينَ لَمْ يُؤْمِنُوا أَثَارُوا غَيْرَ الْيَهُودِ عَلَى الإِخْوَةِ، وَأَفْسَدُوا عُقُولَهُمْ. ٢ 2
kintu vi"svaasahiinaa yihuudiiyaa anyade"siiyalokaan kuprav. rtti. m graahayitvaa bhraat. rga. na. m prati te. saa. m vaira. m janitavanta. h|
إِلّا أَنَّ بُولُسَ وَبَرْنَابَا بَقِيَا هُنَاكَ فَتْرَةً طَوِيلَةً يُبَشِّرَانِ بِالرَّبِّ بِكُلِّ جُرْأَةٍ، وَأَيَّدَهُمَا الرَّبُّ شَاهِداً لِكَلِمَةِ نِعْمَتِهِ بِمَا أَجْرَاهُ عَلَى أَيْدِيهِمَا مِنْ آيَاتٍ وَعَجَائِبَ. ٣ 3
ata. h svaanugrahakathaayaa. h pramaa. na. m datvaa tayo rhastai rbahulak. sa. nam adbhutakarmma ca praakaa"sayad ya. h prabhustasya kathaa ak. sobhena pracaaryya tau tatra bahudinaani samavaati. s.thetaa. m|
فَانْقَسَمَ أَهْلُ إِيْقُونِيَةَ فَرِيقَيْنِ: فَمِنْهُمْ مَنْ كَانَ مَعَ الْيَهُودِ، وَمِنْهُمْ مَنْ كَانَ مَعَ الرَّسُولَيْنِ. ٤ 4
kintu kiyanto lokaa yihuudiiyaanaa. m sapak. saa. h kiyanto lokaa. h preritaanaa. m sapak. saa jaataa. h, ato naagarikajananivahamadhye bhinnavaakyatvam abhavat|
وَلَمَّا أَوْشَكَ غَيْرُ الْيَهُودِ وَالْيَهُودُ وَرُؤَسَاؤُهُمْ أَنْ يُهِينُوا الرَّسُولَيْنِ وَيَرْجُمُوهُمَا بِالْحِجَارَةِ، ٥ 5
anyade"siiyaa yihuudiiyaaste. saam adhipataya"sca dauraatmya. m kutvaa tau prastarairaahantum udyataa. h|
عَلِمَا بِذلِكَ فَهَرَبَا إِلَى مَدِينَتَيْ لِسْتَرَةَ وَدَرْبَةَ الْوَاقِعَتَيْنِ فِي مُقَاطَعَةِ لِيكَأُونِيَةَ، وَإِلَى الْمِنْطَقَةِ الْمُحِيطَةِ بِهِمَا، ٦ 6
tau tadvaarttaa. m praapya palaayitvaa lukaayaniyaade"sasyaantarvvarttilustraadarbbo
وَأَخَذَا يُبَشِّرَانِ هُنَاكَ. ٧ 7
tatsamiipasthade"sa nca gatvaa tatra susa. mvaada. m pracaarayataa. m|
وَكَانَ يُقِيمُ فِي مَدِينَةِ لِسْتَرَةَ كَسِيحٌ مُقْعَدٌ مُنْذُ وِلادَتِهِ لَمْ يَمْشِ قَطُّ. ٨ 8
tatrobhayapaadayo"scalana"saktihiino janmaarabhya kha nja. h kadaapi gamana. m naakarot etaad. r"sa eko maanu. so lustraanagara upavi"sya paulasya kathaa. m "srutavaan|
فَإِذْ كَانَ يُصْغِي إِلَى حَدِيثِ بُولُسَ فَرَأَى فِيهِ إِيمَاناً بِأَنَّهُ سَيُشْفَى، ٩ 9
etasmin samaye paulastamprati d. r.s. ti. m k. rtvaa tasya svaasthye vi"svaasa. m viditvaa proccai. h kathitavaan
فَنَادَاهُ بِأَعْلَى صَوْتِهِ: «انْهَضْ وَاقِفاً عَلَى رِجْلَيْكَ!» فَقَفَزَ الرَّجُلُ وَبَدَأَ يَمْشِي. ١٠ 10
padbhyaamutti. s.than. rju rbhava|tata. h sa ullampha. m k. rtvaa gamanaagamane kutavaan|
فَلَمَّا رَأَى الْحَاضِرُونَ مَا قَامَ بِهِ بُولُسُ هَتَفُوا بِاللُّغَةِ اللِّيكَأُونِيَّةِ: «اتَّخَذَ الآلِهَةُ صُورَةَ بَشَرٍ وَنَزَلُوا بَيْنَنَا!» ١١ 11
tadaa lokaa. h paulasya tat kaaryya. m vilokya lukaayaniiyabhaa. sayaa proccai. h kathaametaa. m kathitavanta. h, devaa manu. syaruupa. m dh. rtvaasmaaka. m samiipam avaarohan|
ثُمَّ دَعَوْا بَرْنَابَا زَفْسَ وَبُولُسَ هَرْمَسَ، لأَنَّهُ كَانَ يُدِيرُ الْحَدِيثَ. ١٢ 12
te bar. nabbaa. m yuupitaram avadan paula"sca mukhyo vaktaa tasmaat ta. m markuriyam avadan|
وَكَانَ عِنْدَ مَدْخَلِ الْمَدِينَةِ مَعْبَدٌ لِلإلَهِ زَفْسَ، فَجَاءَ كَاهِنُهُ عَلَى رَأْسِ جَمْعٍ مِنَ الْمَدِينَةِ، وَهُمْ يَحْمِلُونَ أَكَالِيلَ الزُّهُورِ وَيَجُرُّونَ الثِّيرَانَ لِيُقَدِّمُوهَا ذَبِيحَةً لِبُولُسَ وَبَرْنَابَا. ١٣ 13
tasya nagarasya sammukhe sthaapitasya yuupitaravigrahasya yaajako v. r.saan pu. spamaalaa"sca dvaarasamiipam aaniiya lokai. h sarddha. m taavuddi"sya samuts. rjya daatum udyata. h|
فَلَمَّا سَمِعَ الرَّسُولانِ بِذَلِكَ مَزَّقَا ثِيَابَهُمَا، وَأَسْرَعَا إِلَى الْمُجْتَمِعِينَ ١٤ 14
tadvaarttaa. m "srutvaa bar. nabbaapaulau sviiyavastraa. ni chitvaa lokaanaa. m madhya. m vegena pravi"sya proccai. h kathitavantau,
وَهُمَا يَصْرُخَانِ: «لِمَاذَا تَفْعَلُونَ هَذَا أَيُّهَا النَّاسُ؟ مَا نَحْنُ إِلّا بَشَرٌ ضُعَفَاءُ مِثْلُكُمْ، نُبَشِّرُكُمْ بِأَنْ تَرْجِعُوا عَنْ هذِهِ الأَشْيَاءِ الْبَاطِلَةِ إِلَى اللهِ الْحَيِّ صَانِعِ السَّمَاءِ وَالأَرْضِ وَالْبَحْرِ، وَكُلِّ مَا فِيهَا، ١٥ 15
he mahecchaa. h kuta etaad. r"sa. m karmma kurutha? aavaamapi yu. smaad. r"sau sukhadu. hkhabhoginau manu. syau, yuyam etaa. h sarvvaa v. rthaakalpanaa. h parityajya yathaa gaga. navasundharaajalanidhiinaa. m tanmadhyasthaanaa. m sarvve. saa nca sra. s.taaramamaram ii"svara. m prati paraavarttadhve tadartham aavaa. m yu. smaaka. m sannidhau susa. mvaada. m pracaarayaava. h|
وَقَدْ تَرَكَ الأُمَمَ فِي الْعُصُورِ الْمَاضِيَةِ يَسْلُكُونَ فِي طُرُقِهِمْ، ١٦ 16
sa ii"svara. h puurvvakaale sarvvade"siiyalokaan svasvamaarge calitumanumati. m dattavaan,
مَعَ أَنَّهُ لَمْ يَتْرُكْهُمْ دُونَ شَاهِدٍ يَدُلُّهُمْ عَلَيْهِ. فَهُوَ مَازَالَ يُنْعِمُ عَلَيْكُمْ بِالْخَيْرِ، وَيَرْزُقُكُمْ مِنَ السَّمَاءِ أَمْطَاراً وَمَوَاسِمَ مُثْمِرَةً، وَيُشْبِعُكُمْ طَعَاماً وَيَمْلأُ قُلُوبَكُمْ سُرُوراً». ١٧ 17
tathaapi aakaa"saat toyavar. sa. nena naanaaprakaara"sasyotpatyaa ca yu. smaaka. m hitai. sii san bhak. syairaananadena ca yu. smaakam anta. hkara. naani tarpayan taani daanaani nijasaak. sisvaruupaa. ni sthapitavaan|
بِهَذَا الْكَلامِ تَمَكَّنَا بَعْدَ جَهْدٍ مِنْ إِقْنَاعِ الْجُمُوعِ بِعَدَمِ تَقْدِيمِ الذَّبَائِحِ لَهُمَا. ١٨ 18
kintu taad. r"saayaa. m kathaayaa. m kathitaayaamapi tayo. h samiipa utsarjanaat lokanivaha. m praaye. na nivarttayitu. m naa"saknutaam|
بَعْدَ ذَلِكَ جَاءَ بَعْضُ الْيَهُودِ مِنْ أَنْطَاكِيَةَ وَإِيقُونِيَّةَ، وَاسْتَمَالُوا الْجُمُوعَ، فَرَجَمُوا بُولُسَ حَتَّى ظَنُّوا أَنَّهُ مَاتَ، وَجَرُّوهُ إِلَى خَارِجِ الْمَدِينَةِ. ١٩ 19
aantiyakhiyaa-ikaniyanagaraabhyaa. m katipayayihuudiiyalokaa aagatya lokaan praavarttayanta tasmaat tai paula. m prastarairaaghnan tena sa m. rta iti vij naaya nagarasya bahistam aak. r.sya niitavanta. h|
وَلَمَّا أَحَاطَ بِهِ التَّلامِيذُ، قَامَ وَعَادَ إِلَى الْمَدِينَةِ. وَفِي الْيَوْمِ التَّالِي سَافَرَ مَعَ بَرْنَابَا إِلَى دَرْبَةَ، ٢٠ 20
kintu "si. syaga. ne tasya caturdi"si ti. s.thati sati sa svayam utthaaya punarapi nagaramadhya. m praavi"sat tatpare. ahani bar. nabbaasahito darbbiinagara. m gatavaan|
وَبَشَّرَا أَهْلَهَا، فَصَارَ كَثِيرُونَ مِنْهُمْ تَلامِيذَ لِلرَّبِّ. ثُمَّ رَجَعَا إِلَى لِسْتَرَةَ، وَمِنْهَا إِلَى إِيْقُونِيَةَ، وَأَخِيراً إِلَى أَنْطَاكِيَةَ. ٢١ 21
tatra susa. mvaada. m pracaaryya bahulokaan "si. syaan k. rtvaa tau lustraam ikaniyam aantiyakhiyaa nca paraav. rtya gatau|
وَفِي هذِهِ الأَمَاكِنِ كُلِّهَا كَانَا يُشَدِّدَانِ عَزِيمَةَ التَّلامِيذِ، وَيَحُثَّانِهِمْ عَلَى الثَّبَاتِ فِي الإِيمَانِ، مُؤَكِّدَيْنِ لَهُمْ أَنَّ دُخُولَ مَلَكُوتِ اللهِ يَقْتَضِي أَنْ نُقَاسِيَ صُعُوبَاتٍ كَثِيرَةً. ٢٢ 22
bahudu. hkhaani bhuktvaapii"svararaajya. m prave. s.tavyam iti kaara. naad dharmmamaarge sthaatu. m vinaya. m k. rtvaa "si. syaga. nasya mana. hsthairyyam akurutaa. m|
وَعَيَّنَا لِلتَّلامِيذِ شُيُوخاً فِي كُلِّ كَنِيسَةٍ. ثُمَّ صَلَّيَا بِأَصْوَامٍ وَأَسْلَمَا الْجَمِيعَ وَدِيعَةً بَيْنَ يَدَيِ الرَّبِّ الَّذِي آمَنُوا بِهِ. ٢٣ 23
ma. n.daliinaa. m praaciinavargaan niyujya praarthanopavaasau k. rtvaa yatprabhau te vya"svasan tasya haste taan samarpya
ثُمَّ سَافَرَا مِنْ مُقَاطَعَةِ بِيسِيدِيَّةَ، وَوَصَلا إِلَى بَمْفِيلِيَّةَ. ٢٤ 24
pisidiyaamadhyena paamphuliyaade"sa. m gatavantau|
وَبَشَّرَا بِكَلِمَةِ اللهِ فِي بَرْجَةَ، ثُمَّ سَافَرَا إِلَى أَتَّالِيَةَ. ٢٥ 25
pa"scaat pargaanagara. m gatvaa susa. mvaada. m pracaaryya attaaliyaanagara. m prasthitavantau|
وَمِنْ هُنَاكَ عَادَا بَحْراً إِلَى مَدِينَةِ أَنْطَاكِيَةَ، حَيْثُ كَانَ الْمُؤْمِنُونَ قَدْ أَسْلَمُوهُمَا إِلَى نِعْمَةِ اللهِ لِيَقُومَا بِالْعَمَلِ الَّذِي قَدْ أَنْجَزَاهُ. ٢٦ 26
tasmaat samudrapathena gatvaa taabhyaa. m yat karmma sampanna. m tatkarmma saadhayitu. m yannagare dayaalorii"svarasya haste samarpitau jaatau tad aantiyakhiyaanagara. m gatavantaa|
وَلَمَّا وَصَلا، اسْتَدْعَيَا الْكَنِيسَةَ إِلَى الاجْتِمَاعِ، وَأَخْبَرَا بِكُلِّ مَا فَعَلَ اللهُ بِوَاسِطَتِهِمَا، وَبِأَنَّهُ فَتَحَ بَابَ الإِيمَانِ لِغَيْرِ الْيَهُودِ. ٢٧ 27
tatropasthaaya tannagarasthama. n.dalii. m sa. mg. rhya svaabhyaama ii"svaro yadyat karmmakarot tathaa yena prakaare. na bhinnade"siiyalokaan prati vi"svaasaruupadvaaram amocayad etaan sarvvav. rttaantaan taan j naapitavantau|
وَأَقَامَا مَعَ التَّلامِيذِ هُنَاكَ مُدَّةً طَوِيلَةً. ٢٨ 28
tatastau "siryyai. h saarddha. m tatra bahudinaani nyavasataam|

< أعمال 14 >