< ԵՐԿՐՈՐԴ ԿՈՐՆԹԱՑԻՍ 9 >

1 Արդարեւ աւելորդ է որ գրեմ ձեզի՝ սուրբերուն սպասարկութեան մասին,
pavitralokaanaam upakaaraarthakasevaamadhi yu. smaan prati mama likhana. m ni. sprayojana. m|
2 քանի գիտեմ ձեր յօժարութիւնը. անոր մասին կը պարծենամ ձեզմով Մակեդոնացիներուն առջեւ, ըսելով թէ Աքայիացիները անցեալ տարուընէ պատրաստուած էին. ու ձեր նախանձախնդրութիւնը դրդեց շատ շատերը:
yata aakhaayaade"sasthaa lokaa gatavar. sam aarabhya tatkaaryya udyataa. h santiiti vaakyenaaha. m maakidaniiyalokaanaa. m samiipe yu. smaaka. m yaam icchukataamadhi "slaaghe taam avagato. asmi yu. smaaka. m tasmaad utsaahaaccaapare. saa. m bahuunaam udyogo jaata. h|
3 Սակայն ղրկեցի եղբայրները, որպէսզի ձեզի հանդէպ մեր պարծանքը ընդունայն չըլլայ այս մասին, հապա՝ ինչպէս ըսեր եմ՝ պատրաստուած ըլլաք.
ki ncaitasmin yu. smaan adhyasmaaka. m "slaaghaa yad atathyaa na bhavet yuuya nca mama vaakyaanusaaraad yad udyataasti. s.theta tadarthameva te bhraataro mayaa pre. sitaa. h|
4 որպէսզի՝ երբ Մակեդոնացիները գան ինծի հետ եւ անպատրաստ գտնեն ձեզ՝ մենք (որ չըսենք՝ դո՛ւք) ամօթահար չըլլանք այս նոյն պարծանքին վստահութեան համար:
yasmaat mayaa saarddha. m kai"scit maakidaniiyabhraat. rbhiraagatya yuuyamanudyataa iti yadi d. r"syate tarhi tasmaad d. r.dhavi"svaasaad yu. smaaka. m lajjaa jani. syata ityasmaabhi rna vaktavya. m kintvasmaakameva lajjaa jani. syate|
5 Ուրեմն հարկաւոր համարեցի յորդորել եղբայրները, որ նախապէս գան ձեզի ու կանխաւ համախմբեն ձեր նախապէս ծանուցանած առատաձեռնութիւնը, որպէսզի ան պատրաստ ըլլայ իբր առատաձեռնութիւն, ո՛չ թէ իբր ագահութիւն:
ata. h praak pratij naata. m yu. smaaka. m daana. m yat sa ncita. m bhavet tacca yad graahakataayaa. h phalam abhuutvaa daana"siilataayaa eva phala. m bhavet tadartha. m mamaagre gamanaaya tatsa ncayanaaya ca taan bhraat. rn aade. s.tumaha. m prayojanam amanye|
6 Բայց սա՛ գիտցէք, թէ ա՛ն որ խնայելով կը սերմանէ՝ խնայելով ալ պիտի հնձէ, եւ ա՛ն որ առատաձեռնութեամբ կը սերմանէ՝ առատաձեռնութեամբ պիտի հնձէ:
aparamapi vyaaharaami kenacit k. sudrabhaavena biije. suupte. su svalpaani "sasyaani kartti. syante, ki nca kenacid bahudabhavena biije. suupte. su bahuuni "sasyaani kartti. syante|
7 Իւրաքանչիւրը թող տայ՝ ինչպէս որոշած է իր սիրտին մէջ, ո՛չ թէ տրտմութեամբ կամ հարկադրաբար. որովհետեւ Աստուած կը սիրէ ցնծութեամբ տուողը:
ekaikena svamanasi yathaa ni"sciiyate tathaiva diiyataa. m kenaapi kaatare. na bhiitena vaa na diiyataa. m yata ii"svaro h. r.s. tamaanase daatari priiyate|
8 Եւ Աստուած կարող է բոլոր շնորհքներով ճոխացնել ձեզ, որպէսզի դուք՝ ամէն բանի մէջ ամէն ատեն լման ինքնաբաւութիւն ունենալով՝ ճոխանաք ամէն բարի գործով,
aparam ii"svaro yu. smaan prati sarvvavidha. m bahuprada. m prasaada. m prakaa"sayitum arhati tena yuuya. m sarvvavi. saye yathe. s.ta. m praapya sarvve. na satkarmma. naa bahuphalavanto bhavi. syatha|
9 ինչպէս գրուած է. «Սփռեց եւ աղքատներուն տուաւ. անոր արդարութիւնը յաւիտեան կը մնայ»: (aiōn g165)
etasmin likhitamaaste, yathaa, vyayate sa jano raaya. m durgatebhyo dadaati ca| nityasthaayii ca taddharmma. h (aiōn g165)
10 Ուրեմն ա՛ն՝ որ սերմ կը հայթայթէ սերմնացանին, կերակուրի համար հաց հայթայթէ ձեզի ու բազմացնէ ձեր հունտը՝՝, եւ աճեցնէ ձեր արդարութեան պտուղները:
biija. m bhejaniiyam anna nca vaptre yena vi"sraa. nyate sa yu. smabhyam api biija. m vi"sraa. nya bahuliikari. syati yu. smaaka. m dharmmaphalaani varddhayi. syati ca|
11 Ամէն բանի մէջ հարստացած էք ամէն տեսակ առատաձեռնութեամբ, ինչ որ մեր միջոցով շնորհակալութիւն կը գոյացնէ Աստուծոյ հանդէպ.
tena sarvvavi. saye sadhaniibhuutai ryu. smaabhi. h sarvvavi. saye daana"siilataayaa. m prakaa"sitaayaam asmaabhirii"svarasya dhanyavaada. h saadhayi. syate|
12 որովհետեւ այս պաշտօնին սպասարկումը ո՛չ միայն կը լրացնէ սուրբերուն պակասը, այլ նաեւ կը ճոխանայ շատ շնորհակալութիւններով՝ ուղղուած Աստուծոյ:
etayopakaarasevayaa pavitralokaanaam arthaabhaavasya pratiikaaro jaayata iti kevala. m nahi kintvii"scarasya dhanyavaado. api baahulyenotpaadyate|
13 Այս սպասարկութեան փորձառութեամբ անոնք պիտի փառաւորեն Աստուած՝ Քրիստոսի աւետարանին ձեր դաւանած ենթարկումին համար, նաեւ ձեր առատաձեռն հաղորդակցութեան համար՝ անոնց եւ բոլորին հետ.
yata etasmaad upakaarakara. naad yu. smaaka. m pariik. sitatva. m buddhvaa bahubhi. h khrii. s.tasusa. mvaadaa"ngiikara. ne yu. smaakam aaj naagraahitvaat tadbhaagitve ca taan aparaa. m"sca prati yu. smaaka. m daat. rtvaad ii"svarasya dhanyavaada. h kaari. syate,
14 ու պիտի աղերսեն ձեզի համար, կարօտնալով ձեզ Աստուծոյ գերազանց շնորհքին համար՝ որ ձեր մէջ է:
yu. smadartha. m praarthanaa. m k. rtvaa ca yu. smaasvii"svarasya gari. s.thaanugrahaad yu. smaasu tai. h prema kaari. syate|
15 Շնորհակալութի՛ւն Աստուծոյ՝ իր անպատմելի պարգեւին համար:
aparam ii"svarasyaanirvvacaniiyadaanaat sa dhanyo bhuuyaat|

< ԵՐԿՐՈՐԴ ԿՈՐՆԹԱՑԻՍ 9 >