< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 11 >

1 Առաքեալներն ու եղբայրները, որոնք Հրէաստանի կողմերն էին, լսեցին թէ հեթանոսներն ալ ընդունած են Աստուծոյ խօսքը:
ittha. m bhinnade"siiyalokaa apii"svarasya vaakyam ag. rhlan imaa. m vaarttaa. m yihuudiiyade"sasthapreritaa bhraat. rga. na"sca "srutavanta. h|
2 Երբ Պետրոս Երուսաղէմ բարձրացաւ, թլփատուածները կը վիճէին անոր հետ
tata. h pitare yiruu"saalamnagara. m gatavati tvakchedino lokaastena saha vivadamaanaa avadan,
3 ու կ՚ըսէին. «Դուն անթլփատ մարդոց քով մտար եւ անոնց հետ հաց կերար»:
tvam atvakchedilokaanaa. m g. rha. m gatvaa tai. h saarddha. m bhuktavaan|
4 Պետրոս ալ սկսաւ դէպքը կարգով բացատրել անոնց՝ ըսելով.
tata. h pitara aadita. h krama"sastatkaaryyasya sarvvav. rttaantamaakhyaatum aarabdhavaan|
5 «Ես կ՚աղօթէի Յոպպէ քաղաքը, երբ՝ վերացումի մէջ՝ տեսայ տեսիլք մը. անօթ մը՝ մեծ լաթի պէս, չորս ծայրերէն կախուած, իջաւ երկինքէն ու հասաւ մինչեւ ինծի:
yaaphonagara ekadaaha. m praarthayamaano muurcchita. h san dar"sanena catur. su ko. ne. su lambanamaana. m v. rhadvastramiva paatramekam aakaa"sadavaruhya mannika. tam aagacchad apa"syam|
6 Մինչ կը դիտէի՝ աչքերս սեւեռած անոր վրայ, տեսայ երկրի չորքոտանիները, գազաններն ու սողունները, նաեւ երկինքի թռչունները:
pa"scaat tad ananyad. r.s. tyaa d. r.s. tvaa vivicya tasya madhye naanaaprakaaraan graamyavanyapa"suun urogaamikhecaraa. m"sca d. r.s. tavaan;
7 Ու լսեցի ձայն մը՝ որ կ՚ըսէր ինծի. “Կանգնէ՛, Պետրո՛ս, մորթէ՛ եւ կե՛ր”:
he pitara tvamutthaaya gatvaa bhu. mk. sva maa. m sambodhya kathayanta. m "sabdameka. m "srutavaa. m"sca|
8 Բայց ես ըսի. “Ամե՛նեւին, Տէ՛ր. որովհետեւ պիղծ կամ անմաքուր բան մը բնա՛ւ մտած չէ բերանս”:
tatoha. m pratyavada. m, he prabho nettha. m bhavatu, yata. h ki ncana ni. siddham a"suci dravya. m vaa mama mukhamadhya. m kadaapi na praavi"sat|
9 Կրկին այդ ձայնը երկինքէն պատասխանեց ինծի. “Ի՛նչ որ Աստուած մաքրեց, դուն պիղծ մի՛ սեպեր”:
aparam ii"svaro yat "suci k. rtavaan tanni. siddha. m na jaaniihi dvi rmaampratiid. r"sii vihaayasiiyaa vaa. nii jaataa|
10 Ասիկա պատահեցաւ երեք անգամ, ու ամէն ինչ դարձեալ վեր քաշուեցաւ՝ դէպի երկինք:
tririttha. m sati tat sarvva. m punaraakaa"sam aak. r.s. ta. m|
11 Եւ ահա՛ անյապաղ երեք մարդիկ՝ Կեսարիայէն ղրկուած ինծի՝ եկան ու կեցան այն տան առջեւ, ուր հիւրընկալուած էի:
pa"scaat kaisariyaanagaraat trayo janaa mannika. ta. m pre. sitaa yatra nive"sane sthitoha. m tasmin samaye tatropaati. s.than|
12 Հոգին ալ ըսաւ ինծի՝ որ երթամ անոնց հետ առանց տատամսելու: Այս վեց եղբայրներն ալ գացին ինծի հետ, ու մտանք այդ մարդուն տունը:
tadaa ni. hsandeha. m tai. h saarddha. m yaatum aatmaa maamaadi. s.tavaan; tata. h para. m mayaa sahaite. su. sa. dbhraat. r.su gate. su vaya. m tasya manujasya g. rha. m praavi"saama|
13 Ան ալ պատմեց մեզի թէ ի՛նչպէս իր տան մէջ տեսաւ հրեշտակ մը, որ կայնած էր եւ կ՚ըսէր իրեն. “Մա՛րդ ղրկէ Յոպպէ ու կանչէ՛ Սիմոնը, որ Պետրոս մականուանեալ է:
sosmaaka. m nika. te kathaametaam akathayat ekadaa duuta eka. h pratyak. siibhuuya mama g. rhamadhye ti. s.tan maamityaaj naapitavaan, yaaphonagara. m prati lokaan prahitya pitaranaamnaa vikhyaata. m "simonam aahuuyaya;
14 Ան խօսքեր պիտի ըսէ քեզի, որպէսզի փրկուիք՝ դուն եւ ամբողջ տունդ”:
tatastava tvadiiyaparivaaraa. naa nca yena paritraa. na. m bhavi. syati tat sa upadek. syati|
15 Երբ սկսայ խօսիլ, Սուրբ Հոգին իջաւ անոնց վրայ, ինչպէս նախապէս մեր վրայ ալ:
aha. m taa. m kathaamutthaapya kathitavaan tena prathamam asmaakam upari yathaa pavitra aatmaavaruu. dhavaan tathaa te. saamapyupari samavaruu. dhavaan|
16 Եւ յիշեցի Տէրոջ ըսած խօսքը. “Արդարեւ Յովհաննէս մկրտեց ջուրով, բայց դուք պիտի մկրտուիք Սուրբ Հոգիով”:
tena yohan jale majjitavaan iti satya. m kintu yuuya. m pavitra aatmani majjitaa bhavi. syatha, iti yadvaakya. m prabhuruditavaan tat tadaa mayaa sm. rtam|
17 Ուրեմն եթէ Աստուած տուաւ անոնց միեւնոյն պարգեւը՝ ինչպէս մեզի, երբ հաւատացին Տէր Յիսուս Քրիստոսի, ես ո՞վ էի՝ որ կարենայի արգիլել Աստուած»:
ata. h prabhaa yii"sukhrii. s.te pratyayakaari. no ye vayam asmabhyam ii"svaro yad dattavaan tat tebhyo lokebhyopi dattavaan tata. h koha. m? kimaham ii"svara. m vaarayitu. m "saknomi?
18 Այս բաները լսելով՝ հանդարտեցան, ու փառաբանեցին Աստուած՝ ըսելով. «Ուրեմն Աստուած հեթանոսներո՛ւն ալ ապաշխարութիւն շնորհեց՝ կեանքի համար»:
kathaametaa. m "sruvaa te k. saantaa ii"svarasya gu. naan anukiirttya kathitavanta. h, tarhi paramaayu. hpraaptinimittam ii"svaronyade"siiyalokebhyopi mana. hparivarttanaruupa. m daanam adaat|
19 Ստեփանոսի մահէն ետք եղած հալածանքէն ցրուածները՝ հասան նաեւ մինչեւ Փիւնիկէ, Կիպրոս եւ Անտիոք, քարոզելով Աստուծոյ խօսքը ո՛չ մէկուն՝ բայց միայն Հրեաներուն:
stiphaana. m prati upadrave gha. tite ye vikiir. naa abhavan tai phainiikiikupraantiyakhiyaasu bhramitvaa kevalayihuudiiyalokaan vinaa kasyaapyanyasya samiipa ii"svarasya kathaa. m na praacaarayan|
20 Անոնցմէ ոմանք կիպրացի ու կիւրենացի մարդիկ էին, որոնք երբ մտան Անտիոք՝ կը խօսէին Հելլենացիներուն հետ, աւետելով Տէր Յիսուսը:
apara. m te. saa. m kupriiyaa. h kuriiniiyaa"sca kiyanto janaa aantiyakhiyaanagara. m gatvaa yuunaaniiyalokaanaa. m samiipepi prabhoryii"so. h kathaa. m praacaarayan|
21 Տէրոջ ձեռքը անոնց հետ էր, եւ բազմաթիւ մարդիկ հաւատացին ու դարձան Տէրոջ:
prabho. h karaste. saa. m sahaaya aasiit tasmaad aneke lokaa vi"svasya prabhu. m prati paraavarttanta|
22 Այս բաներուն լուրը հասաւ Երուսաղէմի եկեղեցիին ականջը, եւ ճամբեցին Բառնաբասը՝ որ երթայ մինչեւ Անտիոք:
iti vaarttaayaa. m yiruu"saalamasthama. n.daliiyalokaanaa. m kar. nagocariibhuutaayaam aantiyakhiyaanagara. m gantu te bar. nabbaa. m prairayan|
23 Երբ ան եկաւ ու տեսաւ Աստուծոյ շնորհքը՝ ուրախացաւ, եւ կը յորդորէր բոլորն ալ՝ որ յարին Տէրոջ յօժար սիրտով՝՝.
tato bar. nabbaastatra upasthita. h san ii"svarasyaanugrahasya phala. m d. r.s. tvaa saanando jaata. h,
24 (քանի որ ինք բարի մարդ էր, Սուրբ Հոգիով ու հաւատքով լեցուն.) եւ մեծ բազմութիւն մը աւելցաւ Տէրոջ եկեղեցիին թիւին վրայ:
sa svaya. m saadhu rvi"svaasena pavitre. naatmanaa ca paripuur. na. h san ganoni. s.tayaa prabhaavaasthaa. m karttu. m sarvvaan upadi. s.tavaan tena prabho. h "si. syaa aneke babhuuvu. h|
25 Յետոյ Բառնաբաս մեկնեցաւ Տարսոն՝ փնտռելու Սօղոսը, ու գտնելով զայն՝ բերաւ Անտիոք:
"se. se "saula. m m. rgayitu. m bar. nabbaastaar. sanagara. m prasthitavaan| tatra tasyodde"sa. m praapya tam aantiyakhiyaanagaram aanayat;
26 Անոնք լման տարի մը եկեղեցիին հետ հաւաքուելով՝ մեծ բազմութեան մը սորվեցուցին, եւ Անտիոքի՛ մէջ աշակերտները Քրիստոնեայ կոչուեցան առաջին անգամ:
tatastau ma. n.daliisthalokai. h sabhaa. m k. rtvaa sa. mvatsarameka. m yaavad bahulokaan upaadi"sataa. m; tasmin aantiyakhiyaanagare "si. syaa. h prathama. m khrii. s.tiiyanaamnaa vikhyaataa abhavan|
27 Այդ օրերը՝ Երուսաղէմէն մարգարէներ իջան Անտիոք:
tata. h para. m bhavi. syadvaadiga. ne yiruu"saalama aantiyakhiyaanagaram aagate sati
28 Անոնցմէ մէկը, Ագաբոս անունով, կանգնեցաւ եւ մատնանշեց Հոգիին զօրութեամբ՝ թէ մեծ սով մը պիտի ըլլայ ամբողջ երկրագունդին մէջ. ան ի՛րապէս եղաւ Կղօդիոսի օրերը:
aagaabanaamaa te. saameka utthaaya aatmana. h "sik. sayaa sarvvade"se durbhik. sa. m bhavi. syatiiti j naapitavaan; tata. h klaudiyakaisarasyaadhikaare sati tat pratyak. sam abhavat|
29 Ուստի աշակերտները որոշեցին օգնութիւն ղրկել Հրէաստանի մէջ բնակող եղբայրներուն, իւրաքանչիւրը իր եկամուտին համեմատ:
tasmaat "si. syaa ekaika"sa. h svasva"saktyanusaarato yihuudiiyade"sanivaasinaa. m bhrat. r.naa. m dinayaapanaartha. m dhana. m pre. sayitu. m ni"scitya
30 Այդպէս ալ ըրին, ղրկելով զայն երէցներուն՝ Բառնաբասի ու Սօղոսի ձեռքով:
bar. nabbaa"saulayo rdvaaraa praaciinalokaanaa. m samiipa. m tat pre. sitavanta. h|

< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 11 >