< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 27 >

1 Երբ որոշուեցաւ նաւարկել դէպի Իտալիա, Պօղոսը եւ ուրիշ քանի մը բանտարկեալներ յանձնեցին հարիւրապետի մը՝ որուն անունը Յուլիոս էր, Սեբաստեան գունդէն:
jalapathenaasmaakam itoliyaade"sa. m prati yaatraayaa. m ni"scitaayaa. m satyaa. m te yuuliyanaamno mahaaraajasya sa. mghaataantargatasya senaapate. h samiipe paula. m tadanyaan katinayajanaa. m"sca samaarpayan|
2 Մտնելով ադրամինտական նաւ մը՝ մեկնեցանք, եւ պիտի նաւարկէինք Ասիայի ծովեզերքէն. մեզի հետ էր նաեւ Արիստարքոս Մակեդոնացին՝ Թեսաղոնիկէէն:
vayam aadraamuttiiya. m potamekam aaruhya aa"siyaade"sasya ta. tasamiipena yaatu. m mati. m k. rtvaa la"ngaram utthaapya potam amocayaama; maakidaniyaade"sasthathi. salaniikiinivaasyaaristaarkhanaamaa ka"scid jano. asmaabhi. h saarddham aasiit|
3 Հետեւեալ օրը իջանք Սիդոն. Յուլիոս՝ մարդասիրութեամբ վարուելով Պօղոսի հետ՝ արտօնեց որ երթայ բարեկամներուն եւ վայելէ անոնց խնամքը:
parasmin divase. asmaabhi. h siidonnagare pote laagite tatra yuuliya. h senaapati. h paula. m prati saujanya. m pradarthya saantvanaartha. m bandhubaandhavaan upayaatum anujaj nau|
4 Մեկնելով անկէ՝ նաւարկեցինք Կիպրոսի վարի կողմէն, քանի որ հովերը հակառակ էին:
tasmaat pote mocite sati sammukhavaayo. h sambhavaad vaya. m kupropadviipasya tiirasamiipena gatavanta. h|
5 Յետոյ՝ նաւարկելով Կիլիկիայի ու Պամփիւլիայի ծովուն մէջէն՝ իջանք Լիկիայի Միւռա քաղաքը:
kilikiyaayaa. h paamphuuliyaayaa"sca samudrasya paara. m gatvaa luukiyaade"saantargata. m muraanagaram upaati. s.thaama|
6 Հարիւրապետը գտաւ հոն աղեքսանդրիական նաւ մը՝ որ կ՚երթար Իտալիա, ու մեզ մտցուց անոր մէջ:
tatsthaanaad itaaliyaade"sa. m gacchati ya. h sikandariyaanagarasya potasta. m tatra praapya "satasenaapatista. m potam asmaan aarohayat|
7 Շատ օրեր դանդաղօրէն նաւարկելէ ետք՝ հազիւ հասանք Կնիդոսի դիմաց. քանի հովը չէր թոյլատրեր, Կրետէի վարի կողմէն՝ Սաղմոնայի դիմացէն նաւարկեցինք,
tata. h para. m bahuuni dinaani "sanai. h "sanai. h rgatvaa kniidapaar"svopasthti. h puurvva. m pratikuulena pavanena vaya. m salmonyaa. h sammukham upasthaaya kriityupadviipasya tiirasamiipena gatavanta. h|
8 եւ դժուարութեամբ անկէ անցնելով՝ եկանք տեղ մը, որ կը կոչուէր Գեղեցիկ նաւահանգիստ. անոր մօտ էր Ղասեա քաղաքը:
ka. s.tena tamuttiiryya laaseyaanagarasyaadha. h sundaranaamaka. m khaatam upaati. s.thaama|
9 Երբ բաւական ժամանակ անցաւ, ու նաւարկութիւնը արդէն վտանգաւոր էր՝ քանի որ ծոմին ատենն ալ արդէն անցած էր, Պօղոս յորդորեց զանոնք՝
ittha. m bahutitha. h kaalo yaapita upavaasadina ncaatiita. m, tatkaara. naat nauvartmani bhaya"nkare sati paulo vinayena kathitavaan,
10 ըսելով. «Մարդի՛կ, ես կը նշմարեմ թէ այս նաւարկութիւնը պիտի ըլլայ վնասով ու կորուստով, ո՛չ միայն բեռին եւ նաւուն՝ հապա մեր անձերուն ալ»:
he mahecchaa aha. m ni"scaya. m jaanaami yaatraayaamasyaam asmaaka. m kle"saa bahuunaamapacayaa"sca bhavi. syanti, te kevala. m potasaamagryoriti nahi, kintvasmaaka. m praa. naanaamapi|
11 Բայց հարիւրապետը կ՚անսար աւելի նաւավարին ու նաւատիրոջ՝ քան Պօղոսի խօսքերուն:
tadaa "satasenaapati. h pauloktavaakyatopi kar. nadhaarasya potava. nija"sca vaakya. m bahuma. msta|
12 Եւ քանի որ այդ նաւահանգիստը անյարմար էր ձմերելու, շատեր կը թելադրէին մեկնիլ անկէ, որպէսզի ջանային հասնիլ Փիւնիկէ, որ Կրետէի մէկ նաւահանգիստն է ու կը նայի դէպի հարաւ-արեւմուտք եւ հիւսիս-արեւմուտք, ու հոն ձմերել:
tat khaata. m "siitakaale vaasaarhasthaana. m na tasmaad avaaciipratiicordi"so. h kriityaa. h phainiikiyakhaata. m yaatu. m yadi "saknuvantastarhi tatra "siitakaala. m yaapayitu. m praaye. na sarvve mantrayaamaasu. h|
13 Երբ հարաւային հովը մեղմութեամբ փչեց, կարծելով թէ հասած են իրենց առաջադրութեան՝ թուլցուցին խարիսխը ու նաւարկեցին Կրետէի քովէն:
tata. h para. m dak. si. navaayu rmanda. m vahatiiti vilokya nijaabhipraayasya siddhe. h suyogo bhavatiiti buddhvaa pota. m mocayitvaa kriityupadviipasya tiirasamiipena calitavanta. h|
14 Բայց քիչ ետք՝ անոր դէմ ելաւ մրրկալից հով մը, որ կը կոչուէր Եւրակիկլոն:
kintvalpak. sa. naat parameva urakludonnaamaa pratikuula. h praca. n.do vaayu rvahan pote. alagiit
15 Երբ նաւը յափշտակուեցաւ եւ չկրցաւ դիմադրել հովին, թողուցինք որ քշուի:
tasyaabhimukha. m gantum potasyaa"saktatvaad vaya. m vaayunaa svaya. m niitaa. h|
16 Սուրալով Կղօդա կոչուող փոքր կղզիի մը վարի կողմէն՝ հազիւ կրցանք բռնել մակոյկը:
anantara. m klaudiinaamna upadviipasya kuulasamiipena pota. m gamayitvaa bahunaa ka. s.tena k. sudranaavam arak. saama|
17 Երբ վերցուցին զայն, օգնութեան միջոցներ գործածելով՝ տակէն կապեցին նաւը: Վախնալով որ իյնան յորձանուտը՝ իջեցուցին առագաստը, եւ ա՛յդպէս կը քշուէին:
te taamaaruhya rajjcaa potasyaadhobhaagam abadhnan tadanantara. m cet poto saikate lagatiiti bhayaad vaatavasanaanyamocayan tata. h poto vaayunaa caalita. h|
18 Քանի սաստիկ մրրիկի մէջ էինք, յաջորդ օրը դուրս նետեցին բեռները:
kintu krama"so vaayo. h prabalatvaat poto dolaayamaano. abhavat parasmin divase potasthaani katipayaani dravyaa. ni toye nik. siptaani|
19 Իսկ երրորդ օրը՝ մենք մեր ձեռքերով դուրս նետեցինք նաւուն գործիքները:
t. rtiiyadivase vaya. m svahastai. h potasajjanadravyaa. ni nik. siptavanta. h|
20 Երբ շատ օրեր՝ ո՛չ արեւ, ո՛չ ալ աստղեր երեւցան, ու սաստիկ մրրիկ կար մեզի դէմ, ա՛լ փրկուելու ամէն յոյս կտրուեցաւ մեզմէ:
tato bahudinaani yaavat suuryyanak. satraadiini samaacchannaani tato. atiiva vaatyaagamaad asmaaka. m praa. narak. saayaa. h kaapi pratyaa"saa naati. s.that|
21 Քանի որ շատ օրերէ ի վեր անօթի էին, Պօղոս՝ կայնելով անոնց մէջ՝ ըսաւ. «Մարդի՛կ, պէտք էր որ մտիկ ընէիք ինծի ու չնաւարկէիք Կրետէէն, եւ չկրէիք այս վնասն ու կորուստը:
bahudine. su lokairanaahaare. na yaapite. su sarvve. saa. m saak. sat paulasti. s.than akathayat, he mahecchaa. h kriityupadviipaat pota. m na mocayitum aha. m puurvva. m yad avada. m tadgraha. na. m yu. smaakam ucitam aasiit tathaa k. rte yu. smaakam e. saa vipad e. so. apacaya"sca naagha. ti. syetaam|
22 Իսկ հիմա կը յորդորեմ ձեզ որ ոգեւորուիք, քանի որ ձեզմէ ո՛չ մէկուն անձը պիտի կորսուի, բայց միայն նաւը:
kintu saamprata. m yu. smaan viniiya braviimyaha. m, yuuya. m na k. subhyata yu. smaakam ekasyaapi praa. nino haani rna bhavi. syati, kevalasya potasya haani rbhavi. syati|
23 Արդարեւ այս գիշեր քովս կայնեցաւ հրեշտակը այն Աստուծոյն, որուն կը պատկանիմ եւ որ կը պաշտեմ,
yato yasye"svarasya loko. aha. m ya ncaaha. m paricaraami tadiiya eko duuto hyo raatrau mamaantike ti. s.than kathitavaan,
24 ու ըսաւ. “Մի՛ վախնար, Պօղո՛ս. դուն պէտք է որ կայսրին ներկայանաս. եւ ահա՛ Աստուած շնորհեց քեզի բոլոր անոնք՝ որ կը նաւարկեն քեզի հետ”:
he paula maa bhai. sii. h kaisarasya sammukhe tvayopasthaatavya. m; tavaitaan sa"ngino lokaan ii"svarastubhya. m dattavaan|
25 Ուստի, մարդի՛կ, ոգեւորուեցէ՛ք, որովհետեւ ես կը հաւատամ Աստուծոյ. պիտի ըլլայ այնպէս՝ ինչպէս ըսուեցաւ ինծի:
ataeva he mahecchaa yuuya. m sthiramanaso bhavata mahya. m yaa kathaakathi saava"sya. m gha. ti. syate mamaitaad. r"sii vi"svaasa ii"svare vidyate,
26 Սակայն պէտք է որ նաւը կղզիի մը առջեւ խրի՝՝»:
kintu kasyacid upadviipasyopari patitavyam asmaabhi. h|
27 Երբ տասնչորրորդ գիշերն էր՝ որ կը տարուբերուէինք Ադրիական ծովուն մէջ, կէս գիշերին նաւաստիները ենթադրեցին թէ մօտեցած են ցամաքի մը:
tata. h param aadriyaasamudre potastathaiva dolaayamaana. h san itastato gacchan caturda"sadivasasya raatre rdvitiiyapraharasamaye kasyacit sthalasya samiipamupati. s.thatiiti potiiyalokaa anvamanyanta|
28 Ձգելով խորաչափը՝ գտան քսան գրկաչափ. քիչ մը յառաջ երթալով՝ դարձեալ ձգեցին, ու գտան տասնհինգ գրկաչափ:
tataste jala. m parimaaya tatra vi. m"sati rvyaamaa jalaaniiti j naatavanta. h| ki ncidduura. m gatvaa punarapi jala. m parimitavanta. h| tatra pa ncada"sa vyaamaa jalaani d. r.s. tvaa
29 Վախնալով որ գուցէ զարնուինք խարակներու՝՝, ետեւի կողմէն ձգեցին չորս խարիսխ, եւ կ՚ըղձային որ առտու ըլլայ:
cet paa. saa. ne lagatiiti bhayaat potasya pa"scaadbhaagata"scaturo la"ngaraan nik. sipya divaakaram apek. sya sarvve sthitavanta. h|
30 Իսկ նաւաստիները կը ջանային փախչիլ նաւէն, ու ծովը իջեցուցին մակոյկը՝ պատրուակելով թէ առջեւի կողմէն ալ պիտի ձգեն խարիսխներ:
kintu potiiyalokaa. h potaagrabhaage la"ngaranik. sepa. m chala. m k. rtvaa jaladhau k. sudranaavam avarohya palaayitum ace. s.tanta|
31 Բայց Պօղոս ըսաւ հարիւրապետին ու զինուորներուն. «Եթէ ասոնք չմնան նաւուն մէջ՝ դուք չէք կրնար փրկուիլ»:
tata. h paula. h senaapataye sainyaga. naaya ca kathitavaan, ete yadi potamadhye na ti. s.thanti tarhi yu. smaaka. m rak. sa. na. m na "sakya. m|
32 Այն ատեն զինուորները կտրեցին մակոյկին չուանները, եւ թողուցին որ դուրս իյնայ:
tadaa senaaga. no rajjuun chitvaa naava. m jale patitum adadaat|
33 Մինչ առտուն կը մօտենար, Պօղոս կ՚աղաչէր բոլորին որ կերակուր ուտեն՝ ըսելով. «Այսօր տասնչորս օր է՝ որ դուք սպասելով անօթի մնացած էք, ու ոչինչ կերած էք:
prabhaatasamaye paula. h sarvvaan janaan bhojanaartha. m praarthya vyaaharat, adya caturda"sadinaani yaavad yuuyam apek. samaanaa anaahaaraa. h kaalam ayaapayata kimapi naabhu. mgdha. m|
34 Ուստի կ՚աղաչեմ ձեզի՝ որ կերակուր ուտէք, որովհետեւ ասիկա՛ ալ ձեր փրկութեան համար է. քանի որ ձեզմէ ո՛չ մէկուն գլուխէն մա՛զ մը պիտի իյնայ»:
ato vinaye. aha. m bhak. sya. m bhujyataa. m tato yu. smaaka. m ma"ngala. m bhavi. syati, yu. smaaka. m kasyacijjanasya "sirasa. h ke"saikopi na na. mk. syati|
35 Այսպէս խօսելէ ետք՝ հաց առաւ, բոլորին առջեւ շնորհակալ եղաւ Աստուծմէ, ու կտրելով սկսաւ ուտել:
iti vyaah. rtya paula. m puupa. m g. rhiitve"svara. m dhanya. m bhaa. samaa. nasta. m bha. mktvaa bhoktum aarabdhavaan|
36 Բոլորն ալ ոգեւորուեցան, եւ իրենք ալ կերակուր կերան:
anantara. m sarvve ca susthiraa. h santa. h khaadyaani parpyag. rhlan|
37 Նաւուն մէջ՝ բոլորս երկու հարիւր եօթանասունվեց անձ էինք:
asmaaka. m pote. sa. tsaptatyadhika"satadvayalokaa aasan|
38 Երբ կշտացան կերակուրով, թեթեւցուցին նաւը՝ ծովը թափելով ցորենը:
sarvve. su loke. su yathe. s.ta. m bhuktavatsu potasthan godhuumaan jaladhau nik. sipya tai. h potasya bhaaro laghuuk. rta. h|
39 Երբ առտու եղաւ՝ չէին ճանչնար ցամաքը. բայց նշմարելով ծոց մը՝ որ ծովեզերք ունէր, ծրագրեցին նաւը խրել անոր մէջ՝ եթէ կարելի ըլլար:
dine jaate. api sa ko de"sa iti tadaa na paryyaciiyata; kintu tatra samata. tam eka. m khaata. m d. r.s. tvaa yadi "saknumastarhi vaya. m tasyaabhyantara. m pota. m gamayaama iti mati. m k. rtvaa te la"ngaraan chittvaa jaladhau tyaktavanta. h|
40 Ուստի ծովը թողուցին խարիսխները՝ կտրելով պարանները, թուլցուցին ղեկերուն պարանները, եւ հովին բանալով առագաստը՝ ուղղուեցան դէպի այդ ծովեզերքը:
tathaa kar. nabandhana. m mocayitvaa pradhaana. m vaatavasanam uttolya tiirasamiipa. m gatavanta. h|
41 Զարնուելով աւազակոյտի մը՝՝, խրեցին նաւը. առջեւի կողմը մխրճուելով՝ մնաց անշարժ, իսկ ետեւի կողմը կը քակուէր ալիքներուն սաստկութենէն:
kintu dvayo. h samudrayo. h sa"ngamasthaane saikatopari pote nik. sipte. agrabhaage baadhite pa"scaadbhaage prabalatara"ngo. alagat tena poto bhagna. h|
42 Զինուորներն ալ ծրագրեցին սպաննել բանտարկեալները, որպէսզի անոնցմէ ո՛չ մէկը լողալով փախչի:
tasmaad bandaya"sced baahubhistaranta. h palaayante ityaa"sa"nkayaa senaaga. nastaan hantum amantrayat;
43 Բայց հարիւրապետը, որ կը փափաքէր փրկել Պօղոսը, արգելք եղաւ անոնց ծրագիրին: Հրամայեց որ լողալ գիտցողնե՛րը նախ ծով նետուին ու ցամաք ելլեն.
kintu "satasenaapati. h paula. m rak. situ. m prayatna. m k. rtvaa taan tacce. s.taayaa nivartya ityaadi. s.tavaan, ye baahutara. na. m jaananti te. agre prollampya samudre patitvaa baahubhistiirttvaa kuula. m yaantu|
44 իսկ միւսները հետեւին՝ ոմանք տախտակներով, եւ ոմանք՝ նաւուն ուրիշ բաներով: Այսպէս՝ բոլորը ազատելով ցամաք հասան:
aparam ava"si. s.taa janaa. h kaa. s.tha. m potiiya. m dravya. m vaa yena yat praapyate tadavalambya yaantu; ittha. m sarvve bhuumi. m praapya praa. nai rjiivitaa. h|

< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 27 >