< ԿՈՂՈՍԱՑԻՍ 1 >

1 Պօղոս, Աստուծոյ կամքով Յիսուս Քրիստոսի առաքեալը, եւ Տիմոթէոս եղբայրը՝
ii"svarasyecchayaa yii"sukhrii. s.tasya prerita. h paulastiimathiyo bhraataa ca kalasiinagarasthaan pavitraan vi"svastaan khrii. s.taa"sritabhraat. rn prati patra. m likhata. h|
2 Կողոսայի մէջ եղող սուրբերուն ու Քրիստոսով հաւատարիմ եղբայրներուն.
asmaaka. m taata ii"svara. h prabhu ryii"sukhrii. s.ta"sca yu. smaan prati prasaada. m "saanti nca kriyaastaa. m|
3 շնորհք եւ խաղաղութիւն ձեզի Աստուծմէ՝ մեր Հօրմէն, ու Տէր Յիսուս Քրիստոսէ՝՝: Ամէն ատեն աղօթելով ձեզի համար՝ շնորհակալ կ՚ըլլանք Աստուծմէ ու մեր Տէրոջ՝ Յիսուս Քրիստոսի Հօրմէն,
khrii. s.te yii"sau yu. smaaka. m vi"svaasasya sarvvaan pavitralokaan prati premna"sca vaarttaa. m "srutvaa
4 լսելով Քրիստոս Յիսուսի վրայ ձեր ունեցած հաւատքին եւ բոլոր սուրբերուն հանդէպ ձեր տածած սիրոյն մասին,
vaya. m sadaa yu. smadartha. m praarthanaa. m kurvvanta. h svarge nihitaayaa yu. smaaka. m bhaavisampada. h kaara. naat svakiiyaprabho ryii"sukhrii. s.tasya taatam ii"svara. m dhanya. m vadaama. h|
5 այն յոյսին պատճառով՝ որ երկինքը վերապահուած է ձեզի համար: Անոր մասին նախապէս լսեցիք՝ աւետարանին ճշմարտութեան խօսքով,
yuuya. m tasyaa bhaavisampado vaarttaa. m yayaa susa. mvaadaruupi. nyaa satyavaa. nyaa j naapitaa. h
6 որ հասաւ ձեզի՝ ինչպէս ամբողջ աշխարհի, ու պտուղ կ՚արտադրէ (եւ կ՚աճի) նոյնպէս ձեր մէջ ալ, այն օրէն ի վեր՝ երբ լսեցիք ու ճշմարտութեամբ գիտցաք Աստուծոյ շնորհքը,
saa yadvat k. rsna. m jagad abhigacchati tadvad yu. smaan apyabhyagamat, yuuya nca yad dinam aarabhye"svarasyaanugrahasya vaarttaa. m "srutvaa satyaruupe. na j naatavantastadaarabhya yu. smaaka. m madhye. api phalati varddhate ca|
7 ինչպէս սորվեցաք մեր սիրելի ծառայակիցէն՝ Եպափրասէն: Ան Քրիստոսի հաւատարիմ սպասարկու մըն է ձեզի համար,
asmaaka. m priya. h sahadaaso yu. smaaka. m k. rte ca khrii. s.tasya vi"svastaparicaarako ya ipaphraastad vaakya. m
8 եւ ինք ալ բացայայտեց մեզի ձեր սէրը՝ Հոգիով:
yu. smaan aadi. s.tavaan sa evaasmaan aatmanaa janita. m yu. smaaka. m prema j naapitavaan|
9 Հետեւաբար մենք ալ՝ այն օրէն երբ լսեցինք՝ չենք դադրիր աղօթելէ ձեզի համար, եւ խնդրելէ որ լեցուած ըլլաք անոր կամքին գիտակցութեամբ՝ ամբողջ իմաստութեամբ ու հոգեւոր ըմբռնումով,
vaya. m yad dinam aarabhya taa. m vaarttaa. m "srutavantastadaarabhya nirantara. m yu. smaaka. m k. rte praarthanaa. m kurmma. h phalato yuuya. m yat puur. naabhyaam aatmikaj naanavuddhibhyaam ii"svarasyaabhitama. m sampuur. naruupe. naavagaccheta,
10 որպէսզի ընթանաք Տէրոջ արժանավայել կերպով՝ հաճեցնելով զինք ամէն բանի մէջ, պտղաբեր ըլլալով ամէն տեսակ բարի գործով, եւ աճելով Աստուծոյ ճանաչումով.
prabho ryogya. m sarvvathaa santo. sajanaka ncaacaara. m kuryyaataarthata ii"svaraj naane varddhamaanaa. h sarvvasatkarmmaruupa. m phala. m phaleta,
11 ու զօրացած ամբողջ ոյժով՝ իր փառաւոր զօրութեան համեմատ, ուրախութեամբ համբերող եւ համբերատար ըլլաք,
yathaa ce"svarasya mahimayuktayaa "saktyaa saanandena puur. naa. m sahi. s.nutaa. m titik. saa ncaacaritu. m "sak. syatha taad. r"sena puur. nabalena yad balavanto bhaveta,
12 շնորհակալ ըլլալով Հայր Աստուծմէ, որ արժանացուց մեզ մասնակից ըլլալու լոյսի մէջ բնակող սուրբերու ժառանգութեան,
ya"sca pitaa tejovaasinaa. m pavitralokaanaam adhikaarasyaa. m"sitvaayaasmaan yogyaan k. rtavaan ta. m yad dhanya. m vadeta varam ena. m yaacaamahe|
13 եւ ազատեց մեզ խաւարի իշխանութենէն ու փոխադրեց իր սիրելի Որդիին թագաւորութեան.
yata. h so. asmaan timirasya kartt. rtvaad uddh. rtya svakiiyasya priyaputrasya raajye sthaapitavaan|
14 անո՛վ մենք ազատագրութիւն ունինք՝ իր արիւնով, այսինքն՝ մեղքի ներում:
tasmaat putraad vaya. m paritraa. nam arthata. h paapamocana. m praaptavanta. h|
15 Ան անտեսանելի Աստուծոյ պատկերն է, բոլոր արարածներուն անդրանիկը,
sa caad. r"syasye"svarasya pratimuurti. h k. rtsnaayaa. h s. r.s. teraadikarttaa ca|
16 որովհետեւ անո՛վ ստեղծուեցաւ ամէն բան, ինչ որ երկինքի մէջ է եւ ինչ որ երկրի վրայ կայ, տեսանելի կամ անտեսանելի. թէ՛ գահերը, թէ՛ տէրութիւնները, թէ՛ պետութիւնները, թէ՛ իշխանութիւնները: Բոլոր բաները ստեղծուեցան անով եւ անոր համար:
yata. h sarvvameva tena sas. rje si. mhaasanaraajatvaparaakramaadiini svargamarttyasthitaani d. r"syaad. r"syaani vastuuni sarvvaa. ni tenaiva tasmai ca sas. rjire|
17 Ան ամէն բանէ առաջ է, ու անո՛վ ամէն բան հաստատ կը կենայ:
sa sarvve. saam aadi. h sarvve. saa. m sthitikaaraka"sca|
18 Ա՛ն է մարմինին, այսինքն՝ եկեղեցիին գլուխը. ա՛ն է սկիզբը, մեռելներէն անդրանիկը, որպէսզի նախապատիւ ըլլայ ամէն բանի մէջ.
sa eva samitiruupaayaastano rmuurddhaa ki nca sarvvavi. saye sa yad agriyo bhavet tadartha. m sa eva m. rtaanaa. m madhyaat prathamata utthito. agra"sca|
19 որովհետեւ Հայրը բարեհաճեցաւ որ Աստուածութեան ամբողջ լիութիւնը բնակի անոր մէջ,
yata ii"svarasya k. rtsna. m puur. natva. m tamevaavaasayitu. m
20 եւ անո՛վ հաշտեցնէ իրեն հետ բոլորը, թէ՛ երկրի վրայ ու թէ՛ երկինքի մէջ եղողները, խաղաղութիւն ընելով անոր արիւնով, որ թափուեցաւ խաչին վրայ:
kru"se paatitena tasya raktena sandhi. m vidhaaya tenaiva svargamarttyasthitaani sarvvaa. ni svena saha sandhaapayitu nce"svare. naabhile. se|
21 Եւ ձեզ ալ, որ ժամանակին ուծացած ու ձեր միտքով թշնամիներ էիք՝ չար գործերով,
puurvva. m duurasthaa du. skriyaaratamanaskatvaat tasya ripava"scaasta ye yuuya. m taan yu. smaan api sa idaanii. m tasya maa. msala"sariire mara. nena svena saha sandhaapitavaan|
22 հիմա հաշտեցուց անոր բուն մարմինով՝ մահուան միջոցով, որպէսզի անոր առջեւ սուրբ, անարատ եւ անմեղադրելի ներկայացնէ ձեզ,
yata. h sa svasammukhe pavitraan ni. skala"nkaan anindaniiyaa. m"sca yu. smaan sthaapayitum icchati|
23 եթէ հիմնուած ու հաստատուած մնաք հաւատքին վրայ, առանց խախտելու յոյսէն այն աւետարանին՝ որ դուք լսեցիք. ան քարոզուեցաւ երկինքի տակ եղած բոլոր արարածներուն, ու ես՝ Պօղոս՝ սպասարկու եղայ անոր:
kintvetadartha. m yu. smaabhi rbaddhamuulai. h susthirai"sca bhavitavyam, aakaa"sama. n.dalasyaadha. hsthitaanaa. m sarvvalokaanaa. m madhye ca ghu. syamaa. no ya. h susa. mvaado yu. smaabhira"sraavi tajjaataayaa. m pratyaa"saayaa. m yu. smaabhiracalai rbhavitavya. m|
24 Հիմա ուրախ եմ ձեզի համար կրած չարչարանքներուս մէջ, ու Քրիստոսի կրած տառապանքներուն պակասը կը լրացնեմ իմ մարմինիս մէջ՝ անոր մարմինին համար, որ եկեղեցին է:
tasya susa. mvaadasyaika. h paricaarako yo. aha. m paula. h so. aham idaaniim aanandena yu. smadartha. m du. hkhaani sahe khrii. s.tasya kle"sabhogasya yo. m"so. apuur. nastameva tasya tano. h samite. h k. rte sva"sariire puurayaami ca|
25 Ես սպասարկու եղայ անոր Աստուծոյ տնտեսութեամբ՝ որ տրուեցաւ ինծի ձեզի համար, որպէսզի լիովին քարոզեմ Աստուծոյ խօսքը,
yata ii"svarasya mantra. nayaa yu. smadartham ii"svariiyavaakyasya pracaarasya bhaaro mayi samapitastasmaad aha. m tasyaa. h samite. h paricaarako. abhava. m|
26 այն խորհուրդը՝ որ ծածկուած էր բոլոր դարերէն ու սերունդներէն, իսկ հիմա յայտնաբերուեցաւ իր սուրբերուն, (aiōn g165)
tat niguu. dha. m vaakya. m puurvvayuge. su puurvvapuru. sebhya. h pracchannam aasiit kintvidaanii. m tasya pavitralokaanaa. m sannidhau tena praakaa"syata| (aiōn g165)
27 որոնց Աստուած ուզեց գիտցնել թէ ի՛նչ է այս խորհուրդին փառքին ճոխութիւնը հեթանոսներուն մէջ, այսինքն՝ Քրիստոս ձեր մէջ, փառքի յոյսը:
yato bhinnajaatiiyaanaa. m madhye tat niguu. dhavaakya. m kiid. rggauravanidhisambalita. m tat pavitralokaan j naapayitum ii"svaro. abhyala. sat| yu. smanmadhyavarttii khrii. s.ta eva sa nidhi rgairavaa"saabhuumi"sca|
28 Մենք կը հռչակենք զինք, խրատելով ամէն մարդ եւ սորվեցնելով ամէն մարդու՝ ամբողջ իմաստութեամբ, որպէսզի ներկայացնենք ամէն մարդ կատարեալ՝ Քրիստոս Յիսուսով:
tasmaad vaya. m tameva gho. sayanto yad ekaika. m maanava. m siddhiibhuuta. m khrii. s.te sthaapayema tadarthamekaika. m maanava. m prabodhayaama. h puur. naj naanena caikaika. m maanava. m upadi"saama. h|
29 Ասո՛ր համար ես կ՚աշխատիմ, պայքարելով իր ներգործութեան համեմատ՝ որ զօրութեամբ կը գործէ իմ մէջս:
etadartha. m tasya yaa "sakti. h prabalaruupe. na mama madhye prakaa"sate tayaaha. m yatamaana. h "sraabhyaami|

< ԿՈՂՈՍԱՑԻՍ 1 >