< ՅՈՎՀԱՆՆՈԻ 7 >

1 Ասկէ ետք Յիսուս կը շրջէր Գալիլեայի մէջ, քանի որ չէր ուզեր շրջիլ Հրէաստանի մէջ, որովհետեւ Հրեաները կը ջանային սպաննել զինք:
tata. h para. m yihuudiiyalokaasta. m hantu. m samaihanta tasmaad yii"su ryihuudaaprade"se paryya. titu. m necchan gaaliil prade"se paryya. titu. m praarabhata|
2 Հրեաներուն Տաղաւարներու տօնը մօտ էր.
kintu tasmin samaye yihuudiiyaanaa. m duu. syavaasanaamotsava upasthite
3 ուստի իր եղբայրները ըսին իրեն. «Մեկնէ՛ ասկէ ու գնա՛ Հրէաստան, որպէսզի աշակերտնե՛րդ ալ տեսնեն քու գործերդ՝ որ կ՚ընես:
tasya bhraatarastam avadan yaani karmmaa. ni tvayaa kriyante taani yathaa tava "si. syaa. h pa"syanti tadartha. m tvamita. h sthaanaad yihuudiiyade"sa. m vraja|
4 Որովհետեւ ո՛չ մէկը գաղտնի կ՚ընէ որեւէ բան, երբ կը ջանայ բացորոշապէս ճանչցնել ինքզինք. եթէ կ՚ընես այդ բաները, դուն քեզ բացայայտէ՛ աշխարհի»:
ya. h ka"scit svaya. m pracikaa"si. sati sa kadaapi gupta. m karmma na karoti yadiid. r"sa. m karmma karo. si tarhi jagati nija. m paricaayaya|
5 Քանի որ իր եղբայրներն ալ չէին հաւատար իրեն:
yatastasya bhraataropi ta. m na vi"svasanti|
6 Յիսուս ըսաւ անոնց. «Իմ ժամանակս դեռ հասած չէ, բայց ձեր ժամանակը պատրաստ է ամէն ատեն:
tadaa yii"sustaan avocat mama samaya idaanii. m nopati. s.thati kintu yu. smaaka. m samaya. h satatam upati. s.thati|
7 Աշխարհը չի կրնար ատել ձեզ, բայց կ՚ատէ զիս, որովհետեւ ես կը վկայեմ անոր մասին թէ իր գործերը չար են:
jagato lokaa yu. smaan. rtiiyitu. m na "sakruvanti kintu maameva. rtiiyante yataste. saa. m karmaa. ni du. s.taani tatra saak. syamidam aha. m dadaami|
8 Դո՛ւք բարձրացէք այս տօնին. ես (դեռ) չեմ բարձրանար այս տօնին, որովհետեւ ժամանակս դեռ լրացած չէ»:
ataeva yuuyam utsave. asmin yaata naaham idaaniim asminnutsave yaami yato mama samaya idaanii. m na sampuur. na. h|
9 Ասիկա ըսելով անոնց՝ ինք մնաց Գալիլեա:
iti vaakyam ukttvaa sa gaaliili sthitavaan
10 Բայց երբ իր եղբայրները բարձրացան, ի՛նքն ալ բարձրացաւ տօնին. ո՛չ թէ բացայայտօրէն, հապա՝ գաղտնի:
kintu tasya bhraat. r.su tatra prasthite. su satsu so. apraka. ta utsavam agacchat|
11 Իսկ Հրեաները կը փնտռէին զինք տօնին ատենը, ու կ՚ըսէին. «Ո՞ւր է ան»:
anantaram utsavam upasthitaa yihuudiiyaasta. m m. rgayitvaap. rcchan sa kutra?
12 Բազմութեան մէջ շատ տրտունջ կար անոր մասին: Ոմանք կ՚ըսէին. «Բարի մարդ է»: Ուրիշներ կ՚ըսէին. «Ո՛չ, այլ ընդհակառակը՝ բազմութի՛ւնը կը մոլորեցնէ»:
tato lokaanaa. m madhye tasmin naanaavidhaa vivaadaa bhavitum aarabdhavanta. h| kecid avocan sa uttama. h puru. sa. h kecid avocan na tathaa vara. m lokaanaa. m bhrama. m janayati|
13 Սակայն ո՛չ մէկը բացորոշապէս կը խօսէր անոր մասին՝ Հրեաներու վախէն:
kintu yihuudiiyaanaa. m bhayaat kopi tasya pak. se spa. s.ta. m naakathayat|
14 Իսկ երբ տօնը կէս եղաւ՝ Յիսուս բարձրացաւ տաճարը, եւ կը սորվեցնէր:
tata. h param utsavasya madhyasamaye yii"su rmandira. m gatvaa samupadi"sati sma|
15 Հրեաները կը զարմանային ու կ՚ըսէին. «Ի՞նչպէս ասիկա գիտէ Գիրքերը, քանի բնա՛ւ սորված չէ զանոնք»:
tato yihuudiiyaa lokaa aa"scaryya. m j naatvaakathayan e. saa maanu. so naadhiityaa katham etaad. r"so vidvaanabhuut?
16 Յիսուս պատասխանեց անոնց. «Իմ ուսուցումս՝ ի՛մս չէ, հապա զիս ղրկողի՛նն է:
tadaa yii"su. h pratyavocad upade"soya. m na mama kintu yo maa. m pre. sitavaan tasya|
17 Եթէ մէկը ուզէ գործադրել անոր կամքը, պիտի գիտնայ թէ այս ուսուցումը Աստուծմէ՛ է, թէ ես ինձմէ կը խօսիմ:
yo jano nide"sa. m tasya grahii. syati mamopade"so matto bhavati kim ii"svaraad bhavati sa ganastajj naatu. m "sak. syati|
18 Ա՛ն որ կը խօսի ինքնիրմէ՝ կը փնտռէ ի՛ր իսկ փառքը, բայց ա՛ն որ կը փնտռէ զինք ղրկողին փառքը՝ անիկա՛ ճշմարտախօս է, եւ անոր քով անիրաւութիւն չկայ:
yo jana. h svata. h kathayati sa sviiya. m gauravam iihate kintu ya. h prerayitu rgauravam iihate sa satyavaadii tasmin kopyadharmmo naasti|
19 Մովսէս չտուա՞ւ ձեզի Օրէնքը. բայց ձեզմէ ո՛չ մէկը կը գործադրէ Օրէնքը:
muusaa yu. smabhya. m vyavasthaagrantha. m ki. m naadadaat? kintu yu. smaaka. m kopi taa. m vyavasthaa. m na samaacarati| maa. m hantu. m kuto yatadhve?
20 Ինչո՞ւ կը ջանաք սպաննել զիս»: Բազմութիւնը պատասխանեց. «Դե՛ւ կայ քու ներսդ. ո՞վ կը ջանայ սպաննել քեզ»:
tadaa lokaa avadan tva. m bhuutagrastastvaa. m hantu. m ko yatate?
21 Յիսուս պատասխանեց անոնց. «Գործ մը ըրի, եւ բոլորդ ալ կը զարմանաք:
tato yii"suravocad eka. m karmma mayaakaari tasmaad yuuya. m sarvva mahaa"scaryya. m manyadhve|
22 Մովսէս տուաւ ձեզի թլփատութիւնը, (որ ո՛չ թէ Մովսէսէ էր՝ հապա նախնիքներէն, ) ու մարդ կը թլփատէք Շաբաթ օրը:
muusaa yu. smabhya. m tvakchedavidhi. m pradadau sa muusaato na jaata. h kintu pit. rpuru. sebhyo jaata. h tena vi"sraamavaare. api maanu. saa. naa. m tvakcheda. m kurutha|
23 Եթէ մարդ կը թլփատուի Շաբաթ օրը՝ որպէսզի Մովսէսի Օրէնքը չլուծուի, կը դառնանա՞ք ինծի դէմ՝ որ ամբողջ մարդ մը բժշկեցի Շաբաթ օրը:
ataeva vi"sraamavaare manu. syaa. naa. m tvakchede k. rte yadi muusaavyavasthaama"ngana. m na bhavati tarhi mayaa vi"sraamavaare maanu. sa. h sampuur. naruupe. na svastho. akaari tatkaara. naad yuuya. m ki. m mahya. m kupyatha?
24 Մի՛ դատէք երեւոյթին համեմատ, հապա դատեցէք արդարութեա՛մբ»:
sapak. sapaata. m vicaaramak. rtvaa nyaayya. m vicaara. m kuruta|
25 Ուստի Երուսաղեմացիներէն ոմանք կ՚ըսէին. «Ասիկա չէ՞ ան՝ որ կը ջանան սպաննել:
tadaa yiruu"saalam nivaasina. h katipayajanaa akathayan ime ya. m hantu. m ce. s.tante sa evaaya. m ki. m na?
26 Ահա՛ համարձակօրէն կը խօսի, ու ոչինչ կ՚ըսեն անոր. միթէ պետերը գիտցա՞ն թէ ճշմա՛րտապէս ա՛յս է Քրիստոսը:
kintu pa"syata nirbhaya. h san kathaa. m kathayati tathaapi kimapi a vadantyete ayamevaabhi. siktto bhavatiiti ni"scita. m kimadhipatayo jaananti?
27 Սակայն մենք գիտե՛նք թէ ասիկա ուրկէ՛ է. բայց երբ Քրիստոս գայ, ո՛չ մէկը պիտի գիտնայ անոր ուրկէ՛ ըլլալը»:
manujoya. m kasmaadaagamad iti vaya. m jaanoma. h kintvabhi. siktta aagate sa kasmaadaagatavaan iti kopi j naatu. m na "sak. syati|
28 Իսկ Յիսուս՝ սորվեցնելու ատեն՝ տաճարին մէջ աղաղակեց. «Զի՛ս ալ կը ճանչնաք, եւ ուրկէ՛ ըլլալս ալ գիտէք: Ես ինձմէ եկած չեմ, հապա ա՛ն որ ղրկեց զիս՝ ճշմարիտ է: Դուք չէք ճանչնար զայն.
tadaa yii"su rmadhyemandiram upadi"san uccai. hkaaram ukttavaan yuuya. m ki. m maa. m jaaniitha? kasmaaccaagatosmi tadapi ki. m jaaniitha? naaha. m svata aagatosmi kintu ya. h satyavaadii saeva maa. m pre. sitavaan yuuya. m ta. m na jaaniitha|
29 բայց ես կը ճանչնամ զայն, որովհետեւ ես անկէ եմ, եւ ա՛ն ղրկեց զիս»:
tamaha. m jaane tenaaha. m prerita agatosmi|
30 Ուստի կը ջանային ձերբակալել զինք. բայց ո՛չ մէկը ձեռք բարձրացուց իր վրայ, որովհետեւ իր ժամը դեռ հասած չէր:
tasmaad yihuudiiyaasta. m dharttum udyataastathaapi kopi tasya gaatre hasta. m naarpayad yato hetostadaa tasya samayo nopati. s.thati|
31 Բազմութենէն շատեր հաւատացին իրեն, ու կ՚ըսէին. «Երբ Քրիստոս գայ, միթէ աւելի՞ նշաններ պիտի ընէ՝ քան անոնք որ ասիկա ըրաւ»:
kintu bahavo lokaastasmin vi"svasya kathitavaanto. abhi. sikttapuru. sa aagatya maanu. sasyaasya kriyaabhya. h kim adhikaa aa"scaryyaa. h kriyaa. h kari. syati?
32 Փարիսեցիները լսեցին բազմութեան այս տրտունջը անոր մասին. եւ Փարիսեցիներն ու քահանայապետները սպասաւորներ ղրկեցին՝ որպէսզի ձերբակալեն զայն:
tata. h para. m lokaastasmin ittha. m vivadante phiruu"sina. h pradhaanayaajakaa nceti "srutavantasta. m dh. rtvaa netu. m padaatiga. na. m pre. sayaamaasu. h|
33 Իսկ Յիսուս ըսաւ. «Քիչ մը ժամանակ ալ ձեզի հետ եմ, ապա կ՚երթամ անոր՝ որ ղրկեց զիս:
tato yii"suravadad aham alpadinaani yu. smaabhi. h saarddha. m sthitvaa matprerayitu. h samiipa. m yaasyaami|
34 Դուք պիտի փնտռէք զիս՝ բայց պիտի չգտնէք, եւ չէք կրնար գալ իմ եղած տեղս»:
maa. m m. rgayi. syadhve kintuudde"sa. m na lapsyadhve ratra sthaasyaami tatra yuuya. m gantu. m na "sak. syatha|
35 Ուրեմն Հրեաները ըսին իրարու. «Ո՞ւր պիտի երթայ, որ մենք պիտի չգտնենք զինք. միթէ հեթանոսներուն մէջ ցրուածներո՞ւն պիտի երթայ, եւ հեթանոսներո՞ւն պիտի սորվեցնէ:
tadaa yihuudiiyaa. h paraspara. m vakttumaarebhire asyodde"sa. m na praapsyaama etaad. r"sa. m ki. m sthaana. m yaasyati? bhinnade"se vikiir. naanaa. m yihuudiiyaanaa. m sannidhim e. sa gatvaa taan upadek. syati ki. m?
36 Ի՞նչ է այն խօսքը՝ որ ըսաւ. “Դուք պիտի փնտռէք զիս բայց պիտի չգտնէք, եւ չէք կրնար գալ իմ եղած տեղս”»:
no cet maa. m gave. sayi. syatha kintuudde"sa. m na praapsyatha e. sa kod. r"sa. m vaakyamida. m vadati?
37 Տօնին վերջին մեծ օրը՝ Յիսուս կայնած էր ու կ՚աղաղակէր. «Եթէ մէկը ծարաւ է, թող գայ ինծի եւ խմէ:
anantaram utsavasya carame. ahani arthaat pradhaanadine yii"surutti. s.than uccai. hkaaram aahvayan uditavaan yadi ka"scit t. r.saartto bhavati tarhi mamaantikam aagatya pivatu|
38 Ա՛ն որ հաւատայ ինծի, կենարար ջուրի գետեր պիտի բխին անոր փորէն, ինչպէս Գիրքը կ՚ըսէ»:
ya. h ka"scinmayi vi"svasiti dharmmagranthasya vacanaanusaare. na tasyaabhyantarato. am. rtatoyasya srotaa. msi nirgami. syanti|
39 Ասիկա ըսաւ Հոգիին մասին՝ որ իրեն հաւատացողները պիտի ընդունէին. որովհետեւ Սուրբ Հոգին տրուած չէր տակաւին, քանի որ Յիսուս փառաւորուած չէր տակաւին:
ye tasmin vi"svasanti ta aatmaana. m praapsyantiityarthe sa ida. m vaakya. m vyaah. rtavaan etatkaala. m yaavad yii"su rvibhava. m na praaptastasmaat pavitra aatmaa naadiiyata|
40 Բազմութենէն շատեր՝ երբ լսեցին այս խօսքը՝ կ՚ըսէին. «Ճշմա՛րտապէս ա՛յս է մարգարէն»:
etaa. m vaa. nii. m "srutvaa bahavo lokaa avadan ayameva ni"scita. m sa bhavi. syadvaadii|
41 Ուրիշներ կ՚ըսէին. «Ա՛յս է Քրիստոսը»: Ուրիշներ ալ կ՚ըսէին. «Միթէ Քրիստոս Գալիլեայէ՞ն պիտի գայ:
kecid akathayan e. saeva sobhi. siktta. h kintu kecid avadan sobhi. siktta. h ki. m gaaliil prade"se jani. syate?
42 Միթէ Գիրքը չ՚ը՞սեր թէ Քրիստոս պիտի գայ Դաւիթի զարմէն ու Դաւիթի եղած գիւղէն՝ Բեթլեհէմէն»:
sobhi. siktto daayuudo va. m"se daayuudo janmasthaane baitlehami pattane jani. syate dharmmagranthe kimittha. m likhita. m naasti?
43 Ուստի պառակտում եղաւ բազմութեան մէջ՝ անոր պատճառով:
ittha. m tasmin lokaanaa. m bhinnavaakyataa jaataa|
44 Անոնցմէ ոմանք ուզեցին ձերբակալել զայն, բայց ո՛չ մէկը ձեռք բարձրացուց անոր վրայ:
katipayalokaasta. m dharttum aicchan tathaapi tadvapu. si kopi hasta. m naarpayat|
45 Ուստի սպասաւորները եկան քահանայապետներուն եւ Փարիսեցիներուն քով, որոնք ըսին անոնց. «Ինչո՞ւ հոս չբերիք զայն»:
anantara. m paadaatiga. ne pradhaanayaajakaanaa. m phiruu"sinaa nca samiipamaagatavati te taan ap. rcchan kuto hetosta. m naanayata?
46 Սպասաւորները պատասխանեցին. «Ո՛չ մէկը երբե՛ք խօսած է այս մարդուն պէս»:
tadaa padaataya. h pratyavadan sa maanava iva kopi kadaapi nopaadi"sat|
47 Ուստի Փարիսեցիները պատասխանեցին անոնց. «Միթէ դո՞ւք ալ մոլորեցաք:
tata. h phiruu"sina. h praavocan yuuyamapi kimabhraami. s.ta?
48 Պետերէն կամ Փարիսեցիներէն մէ՛կը հաւատա՞ց անոր.
adhipatiinaa. m phiruu"sinaa nca kopi ki. m tasmin vya"svasiit?
49 բայց այս բազմութիւնը՝ որ չի գիտեր Օրէնքը՝ անիծեալ է»:
ye "saastra. m na jaananti ta ime. adhamalokaaeva "saapagrastaa. h|
50 Նիկոդեմոս ըսաւ անոնց, (որ նախապէս՝ գիշերուան մէջ գացեր էր իրեն, եւ անոնցմէ մէկն էր.)
tadaa nikadiimanaamaa te. saameko ya. h k. sa. nadaayaa. m yii"so. h sannidhim agaat sa ukttavaan
51 «Միթէ մեր Օրէնքը կը դատէ՞ մարդ մը, եթէ նախապէս չլսէ զայն, եւ չգիտնայ թէ ի՛նչ կ՚ընէ»:
tasya vaakye na "srute karmma. ni ca na vidite. asmaaka. m vyavasthaa ki. m ka ncana manuja. m do. siikaroti?
52 Պատասխանեցին անոր. «Միթէ դո՞ւն ալ Գալիլեայէն ես. զննէ՛ ու նայէ՛, որ Գալիլեայէն մարգարէ չ՚ելլեր»:
tataste vyaaharan tvamapi ki. m gaaliiliiyaloka. h? vivicya pa"sya galiili kopi bhavi. syadvaadii notpadyate|
53 Ապա իւրաքանչիւրը գնաց իր տունը:
tata. h para. m sarvve sva. m sva. m g. rha. m gataa. h kintu yii"su rjaitunanaamaana. m "siloccaya. m gatavaan|

< ՅՈՎՀԱՆՆՈԻ 7 >