< 1 Pedro 4 >

1 Bada Christec guregatic suffritu vkan duenaz gueroz haraguian, çuec-ere pensatze hunez beraz harma çaitezte, nola haraguian suffritu duena bekatutaric cessatu den,
asmākaṁ vinimayena khrīṣṭaḥ śarīrasambandhe daṇḍaṁ bhuktavān ato hetoḥ śarīrasambandhe yo daṇḍaṁ bhuktavān sa pāpāt mukta
2 Guehiagoric ez guiçonén guthicién araura, baina Iaincoaren vorondatearen araura goitico haraguian den demborán vici dençat.
itibhāvena yūyamapi susajjībhūya dehavāsasyāvaśiṣṭaṁ samayaṁ punarmānavānām icchāsādhanārthaṁ nahi kintvīśvarasyecchāsādhanārthaṁ yāpayata|
3 Ecen asco içateco çaicu ceren gure vicico dembora iraganean Gentilén vorondatea complitu dugun, conuersatzen guenduenean insolentiétan, guthiciétan, hordiqueriétan, gormandicétan, edatétan, eta idolatria abominablétan.
āyuṣo yaḥ samayo vyatītastasmin yuṣmābhi ryad devapūjakānām icchāsādhanaṁ kāmakutsitābhilāṣamadyapānaraṅgarasamattatāghṛṇārhadevapūjācaraṇañcākāri tena bāhulyaṁ|
4 Halacotz bere buruäc estranger iruditzen çaizté dissolutionezco insolentia berera hequin laster eguiten eztuçuenean, çuec gaitzerraiten çaituztela.
yūyaṁ taiḥ saha tasmin sarvvanāśapaṅke majjituṁ na dhāvatha, ityanenāścaryyaṁ vijñāya te yuṣmān nindanti|
5 Ceinéc contu rendaturen baitraucate vicién eta hilén iugeatzeco prest dagoenari.
kintu yo jīvatāṁ mṛtānāñca vicāraṁ karttum udyato'sti tasmai tairuttaraṁ dāyiṣyate|
6 Ecen hunetacotz hiley-ere euangelizatu içan çaye: condemna litecençat guiçonén arauez, haraguiz: eta vici liraden Iaincoaren arauez spirituz.
yato heto rye mṛtāsteṣāṁ yat mānavoddeśyaḥ śārīrikavicāraḥ kintvīśvaroddeśyam ātmikajīvanaṁ bhavat tadarthaṁ teṣāmapi sannidhau susamācāraḥ prakāśito'bhavat|
7 Bada gauça gucién fina hurbiltzen da. Çareten beraz sobre eta iratzarri othoitz eguitera:
sarvveṣām antimakāla upasthitastasmād yūyaṁ subuddhayaḥ prārthanārthaṁ jāgrataśca bhavata|
8 Eta gauça gucién gainetic çuen artean charitate affectionezcoa duçuelaric: ecen charitateac estaliren du bekatuén anhitztassuna.
viśeṣataḥ parasparaṁ gāḍhaṁ prema kuruta, yataḥ, pāpānāmapi bāhulyaṁ premnaivācchādayiṣyate|
9 Çareten elkarren ostatuz recebiçale, murmurationeric gabe.
kātaroktiṁ vinā parasparam ātithyaṁ kṛruta|
10 Batbederac dohaina recebitu duenaren arauez bercey administra biecé, Iaincoaren anhitz aldezco gratiaren dispensaçale onéc beçala.
yena yo varo labdhastenaiva sa param upakarotṛ, itthaṁ yūyam īśvarasya bahuvidhaprasādasyottamā bhāṇḍāgārādhipā bhavata|
11 Baldin norbeit minço bada, minça bedi Iaincoaren hitzéz beçala: baldin norbeit administratzen ari bada, administra beça Iaincoac administratzen duen puissançaren araura: gauça gucietan glorifica dadinçat Iaincoa Iesus Christez, ceini gloria eta indar secula seculacotz. Amen. (aiōn g165)
yo vākyaṁ kathayati sa īśvarasya vākyamiva kathayatu yaśca param upakaroti sa īśvaradattasāmarthyādivopakarotu| sarvvaviṣaye yīśukhrīṣṭeneśvarasya gauravaṁ prakāśyatāṁ tasyaiva gauravaṁ parākramaśca sarvvadā bhūyāt| āmena| (aiōn g165)
12 Gucizco maiteác, ezteçaçuela estranio eriden, labean beçala çaretenean çuen phorogatzeagatic, cerbait gauça vste gaberic ethorten balitzeiçue beçala:
he priyatamāḥ, yuṣmākaṁ parīkṣārthaṁ yastāpo yuṣmāsu varttate tam asambhavaghaṭitaṁ matvā nāścaryyaṁ jānīta,
13 Aitzitic Christen afflictionetan communicatzen duçuen becembatean, aleguera çaitezte: haren gloriaren reuelationean-ere, atseguin hartzen duçuela aleguera çaiteztençát.
kintu khrīṣṭena kleśānāṁ sahabhāgitvād ānandata tena tasya pratāpaprakāśe'pyānanandena praphullā bhaviṣyatha|
yadi khrīṣṭasya nāmahetunā yuṣmākaṁ nindā bhavati tarhi yūyaṁ dhanyā yato gauravadāyaka īśvarasyātmā yuṣmāsvadhitiṣṭhati teṣāṁ madhye sa nindyate kintu yuṣmanmadhye praśaṁsyate|
15 Bada çuetaric nehor eztadila affligi guicerhaile, edo ohoin, edo gaizquiguile, edo berceren onén guthicioso beçala:
kintu yuṣmākaṁ ko'pi hantā vā cairo vā duṣkarmmakṛd vā parādhikāracarccaka iva daṇḍaṁ na bhuṅktāṁ|
16 Baina baldin Christino beçala affligitzen bada etzayola laido, aitzitic glorifica beça Iaincoa alde harçaz.
yadi ca khrīṣṭīyāna iva daṇḍaṁ bhuṅkte tarhi sa na lajjamānastatkāraṇād īśvaraṁ praśaṁsatu|
17 Ecen ordu da has dadin iugemendua Iaincoaren etchetic: eta baldin lehenic gureganic hatsen bada, ceric içanen da Iaincoaren Euangelioa obeditzen eztutenén fina?
yato vicārasyārambhasamaye īśvarasya mandire yujyate yadi cāsmatsvārabhate tarhīśvarīyasusaṁvādāgrāhiṇāṁ śeṣadaśā kā bhaviṣyati?
18 Eta baldin iustoa nequez saluatzen bada, infidela eta bekatorea non comparituren da?
dhārmmikenāpi cet trāṇam atikṛcchreṇa gamyate| tarhyadhārmmikapāpibhyām āśrayaḥ kutra lapsyate|
19 Halacotz bada Iaincoaren vorondatez affligitzen diradenéc, creaçale fidelari beçala bere arimác gommenda bietzote vngui eguinéz.
ata īśvarecchāto ye duḥkhaṁ bhuñjate te sadācāreṇa svātmāno viśvāsyasraṣṭurīśvasya karābhyāṁ nidadhatāṁ|

< 1 Pedro 4 >