< 2 Korintoarrei 4 >

1 Halacotz, ministerio haur dugularic recebitu dugun misericordiaren arauez, ezgara naguitzen.
aparañca vayaṁ karuṇābhājo bhūtvā yad etat paricārakapadam alabhāmahi nātra klāmyāmaḥ,
2 Aitzitic iraitzi ditugu ahalquezco estalquiac, ebilten garela ez fineciarequin, eta ez Iaincoaren hitza falsificatzen dugula, baina eguiaren declarationez approba eraciten ditugula gure buruäc guiçonén conscientia gucia baithan, Iaincoaren aitzinean.
kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśaneneśvarasya sākṣāt sarvvamānavānāṁ saṁvedagocare svān praśaṁsanīyān darśayāmaḥ|
3 Eta baldin gure Euangelioa estalia bada, galtzen diradenén da estalia:
asmābhi rghoṣitaḥ susaṁvādo yadi pracchannaḥ; syāt tarhi ye vinaṁkṣyanti teṣāmeva dṛṣṭitaḥ sa pracchannaḥ;
4 Ceinétan mundu hunetaco iaincoac itsutu vkan baititu adimenduac, diot, infideletan, Christ Iaincoaren imagina denaren gloriaren Euangelioco arguiac hæy arguiric eztaguiençát. (aiōn g165)
yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tejasaḥ susaṁvādasya prabhā yat tān na dīpayet tadartham iha lokasya devo'viśvāsināṁ jñānanayanam andhīkṛtavān etasyodāharaṇaṁ te bhavanti| (aiōn g165)
5 Ecen eztitugu gure buruäc predicatzen, baina Iesus Christ Iauna: eta gu, çuen cerbitzari garela Iesusgatic.
vayaṁ svān ghoṣayāma iti nahi kintu khrīṣṭaṁ yīśuṁ prabhumevāsmāṁśca yīśoḥ kṛte yuṣmākaṁ paricārakān ghoṣayāmaḥ|
6 Ecen arguiac ilhumbetic argui leguian erran duen Iaincoac, argui eguin du gure bihotzetan, Iesus Christen beguithartean Iaincoaren gloriaren eçagutzera illuminatzeco.
ya īśvaro madhyetimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatejaso jñānaprabhāyā udayārtham asmākam antaḥkaraṇeṣu dīpitavān|
7 Baina thesaur haur lurrezco vncietan dugu, verthute hunen excellentiá Iaincoaren dençát, eta ez gutaric:
aparaṁ tad dhanam asmābhi rmṛṇmayeṣu bhājaneṣu dhāryyate yataḥ sādbhutā śakti rnāsmākaṁ kintvīśvarasyaiveti jñātavyaṁ|
8 Gucietan affligitzen gara, baina ez hertsen: behartzen gara, baina ez vtziten:
vayaṁ pade pade pīḍyāmahe kintu nāvasīdāmaḥ, vayaṁ vyākulāḥ santo'pi nirupāyā na bhavāmaḥ;
9 Persecutatzen gara, baina ez abandonnatzen: iraizten gara, baina ez galtzen.
vayaṁ pradrāvyamānā api na klāmyāmaḥ, nipātitā api na vinaśyāmaḥ|
10 Leku gucietan bethiere Iesus Iaunaren mortificationea gorputzean ekarten dugula Iesusen vicitzea-ere gure gorputzean manifesta dadinçát.
asmākaṁ śarīre khrīṣṭasya jīvanaṁ yat prakāśeta tadarthaṁ tasmin śarīre yīśo rmaraṇamapi dhārayāmaḥ|
11 Ecen gu vici garenoc, bethi heriotara liuratzen gara Iesusgatic, Iesusen vicitzea-ere gure haragui mortalean manifesta dadinçát.
yīśo rjīvanaṁ yad asmākaṁ marttyadehe prakāśeta tadarthaṁ jīvanto vayaṁ yīśoḥ kṛte nityaṁ mṛtyau samarpyāmahe|
12 Hunegatic herioac gutan lan eguiten du, eta vicitzeac çuetan.
itthaṁ vayaṁ mṛtyākrāntā yūyañca jīvanākrāntāḥ|
13 Eta ceren fedearen Spiritu ber-bat baitugu, scribatua den beçala, Sinhetsi vkan dut, eta halacotz minçatu içan naiz: guc-ere sinhesten dugu, eta halacotz minço gara.
viśvāsakāraṇādeva samabhāṣi mayā vacaḥ| iti yathā śāstre likhitaṁ tathaivāsmābhirapi viśvāsajanakam ātmānaṁ prāpya viśvāsaḥ kriyate tasmācca vacāṁsi bhāṣyante|
14 Daquigularic ecen Iesus Iauna resuscitatu duenac gu-ere Iesusez resuscitaturen gaituela, eta ethor eraciren gaituela bere presentiara cuequin batean.
prabhu ryīśu ryenotthāpitaḥ sa yīśunāsmānapyutthāpayiṣyati yuṣmābhiḥ sārddhaṁ svasamīpa upasthāpayiṣyati ca, vayam etat jānīmaḥ|
15 Ecen hauc gucioc çuengatic dirade, gratia gucizco handi haur, anhitzen remerciamenduz redunda dadinçát Iaincoaren gloriatan.
ataeva yuṣmākaṁ hitāya sarvvameva bhavati tasmād bahūnāṁ pracurānugrahaprāpte rbahulokānāṁ dhanyavādeneśvarasya mahimā samyak prakāśiṣyate|
16 Halacotz, ezgara naguitzen: baina are baldin gure guiçon campocoa corrumpitzen bada-ere: barnecoa ordea arramberritzen da egunetic egunera.
tato heto rvayaṁ na klāmyāmaḥ kintu bāhyapuruṣo yadyapi kṣīyate tathāpyāntarikaḥ puruṣo dine dine nūtanāyate|
17 Ecen gure afflictione arin artegutitacoac eraguiten du gutan gloriataco piçu excellent excellentqui eternalbat. (aiōnios g166)
kṣaṇamātrasthāyi yadetat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyenāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati, (aiōnios g166)
18 Gauça visibleac consideratzen eztitugunean, baina inuisibleac: ecen visibleac demboratacotz dirade: baina inuisibleac, seculacotz. (aiōnios g166)
yato vayaṁ pratyakṣān viṣayān anuddiśyāpratyakṣān uddiśāmaḥ| yato hetoḥ pratyakṣaviṣayāḥ kṣaṇamātrasthāyinaḥ kintvapratyakṣā anantakālasthāyinaḥ| (aiōnios g166)

< 2 Korintoarrei 4 >