< 2 Pedro 1 >

1 SIMEON Pierrisec Iesus Christen cerbitzari eta Apostoluac, precio bereco fedea gure Iaincoaren eta Iesus Christ Saluadorearen iustitiaz gurequin obtenitu duteney:
ye janā asmābhiḥ sārddham astadīśvare trātari yīśukhrīṣṭe ca puṇyasambalitaviśvāsadhanasya samānāṁśitvaṁ prāptāstān prati yīśukhrīṣṭasya dāsaḥ preritaśca śimon pitaraḥ patraṁ likhati|
2 Gratia eta baque multiplica daquiçuela Iaincoaren eta Iesus gure Iaunaren eçagutzeaz:
īśvarasyāsmākaṁ prabho ryīśośca tatvajñānena yuṣmāsvanugrahaśāntyo rbāhulyaṁ varttatāṁ|
3 Nola haren puissança diuinoac eman baitrauzquigu vicitzeco eta pietatezco diraden gauça guciac, gu bere gloriara eta verthutera deithu gaituenaren eçagutzeaz:
jīvanārtham īśvarabhaktyarthañca yadyad āvaśyakaṁ tat sarvvaṁ gauravasadguṇābhyām asmadāhvānakāriṇastattvajñānadvārā tasyeśvarīyaśaktirasmabhyaṁ dattavatī|
4 Ceinéz promes handiac eta preciosoac eman içan baitzaizquigu, heçaz natura diuinoan participant eguin çaiteztençát, munduan guthiciamenduz den corruptionetic.
tatsarvveṇa cāsmabhyaṁ tādṛśā bahumūlyā mahāpratijñā dattā yābhi ryūyaṁ saṁsāravyāptāt kutsitābhilāṣamūlāt sarvvanāśād rakṣāṁ prāpyeśvarīyasvabhāvasyāṁśino bhavituṁ śaknutha|
5 Çuec- ere bada hunetara berera diligentia gucia ekárten duçuelaric eratchequi ieçoçue gainera çuen fedeari verthute, eta verthuteari scientia:
tato heto ryūyaṁ sampūrṇaṁ yatnaṁ vidhāya viśvāse saujanyaṁ saujanye jñānaṁ
6 Eta scientiari temperantia, eta temperantiari patientia, eta patientiari pietatea:
jñāna āyatendriyatām āyatendriyatāyāṁ dhairyyaṁ dhairyya īśvarabhaktim
7 Eta pietateari anayetassunezco onheriztea, eta anayetassunezco onherizteari charitatea.
īśvarabhaktau bhrātṛsnehe ca prema yuṅkta|
8 Ecen baldin gauça hauc çuetan badirade, eta abundatzen badirade etzaituzte lacho ez fructu gabe vtziren Iesus Christ gure Iaunaren eçagutzean.
etāni yadi yuṣmāsu vidyante varddhante ca tarhyasmatprabho ryīśukhrīṣṭasya tattvajñāne yuṣmān alasān niṣphalāṁśca na sthāpayiṣyanti|
9 Baina gauça hauc eztituena itsu da, deus vrrundanic eztacussalaric, ahanciric bere bekatu çaharretaric purificatu içan dela.
kintvetāni yasya na vidyante so 'ndho mudritalocanaḥ svakīyapūrvvapāpānāṁ mārjjanasya vismṛtiṁ gataśca|
10 Halacotz, anayeác, emplega çaitezte affectionatuqui çuen vocationearen eta electionearen fermu eguiten, ecen gauça hauc eguiten dituçuela, etzarete nehoiz-ere eroriren.
tasmād he bhrātaraḥ, yūyaṁ svakīyāhvānavaraṇayo rdṛḍhakaraṇe bahu yatadhvaṁ, tat kṛtvā kadāca na skhaliṣyatha|
11 Ecen hunela Iesus Christ gure Iaunaren eta Saluadorearen resuma eternaleratco sartzea abundosqui administraturen çaiçue. (aiōnios g166)
yato 'nena prakāreṇāsmākaṁ prabhostrātṛ ryīśukhrīṣṭasyānantarājyasya praveśena yūyaṁ sukalena yojayiṣyadhve| (aiōnios g166)
yadyapi yūyam etat sarvvaṁ jānītha varttamāne satyamate susthirā bhavatha ca tathāpi yuṣmān sarvvadā tat smārayitum aham ayatnavān na bhaviṣyāmi|
13 Ecen gauça iustoa estimatzen dut, tabernacle hunetan naiceno, aduertimenduz çuen iratzartzea:
yāvad etasmin dūṣye tiṣṭhāmi tāvad yuṣmān smārayan prabodhayituṁ vihitaṁ manye|
14 Daquidalaric ecen ene tabernacle hunen vtzitea sarri içanen dela, Iesus Christ gure Iaunac declaratu-ere drautan beçala.
yato 'smākaṁ prabhu ryīśukhrīṣṭo māṁ yat jñāpitavān tadanusārād dūṣyametat mayā śīghraṁ tyaktavyam iti jānāmi|
15 Baina pena-ere eçarriren dut çuec ene parti ondoan gauça hauçaz mentione eguin ahal deçaçuen.
mama paralokagamanāt paramapi yūyaṁ yadetāni smarttuṁ śakṣyatha tasmin sarvvathā yatiṣye|
16 Ecen eztrauçuegu eçagutzera eman Iesus Christ gure Iaunaren botherea eta aduenimendua, fable artez desguisatuey iarreiquiz: baina gure beguiéz haren maiestatea ikussi dugunoc beçala:
yato 'smākaṁ prabho ryīśukhrīṣṭasya parākramaṁ punarāgamanañca yuṣmān jñāpayanto vayaṁ kalpitānyupākhyānānyanvagacchāmeti nahi kintu tasya mahimnaḥ pratyakṣasākṣiṇo bhūtvā bhāṣitavantaḥ|
17 Ecen recebitu vkan çuen Iainco Aitaganic ohore eta gloria, hunelaco vozbat hari igorri içanic gloria magnificotic, Haur da ene Seme maitea, ceinetan neure atseguin ona hartzen baitut:
yataḥ sa piturīśvarād gauravaṁ praśaṁsāñca prāptavān viśeṣato mahimayuktatejomadhyād etādṛśī vāṇī taṁ prati nirgatavatī, yathā, eṣa mama priyaputra etasmin mama paramasantoṣaḥ|
18 Eta guc voz cerutic igorri haur ençun vkan dugu, harequin batean guinadela mendi sainduan.
svargāt nirgateyaṁ vāṇī pavitraparvvate tena sārddhaṁ vidyamānairasmābhiraśrāvi|
19 Eta badugu Prophetén hitz gucizco fermua, ceini behatzeaz vngui eguiten baituçue, leku ilhunetan arguitzen duen candela bati beçala, egunac arguitzen has deçaqueno, eta artiçarra ilki daiteno çuen bihotzetan.
aparam asmatsamīpe dṛḍhataraṁ bhaviṣyadvākyaṁ vidyate yūyañca yadi dinārambhaṁ yuṣmanmanaḥsu prabhātīyanakṣatrasyodayañca yāvat timiramaye sthāne jvalantaṁ pradīpamiva tad vākyaṁ sammanyadhve tarhi bhadraṁ kariṣyatha|
20 Baldin lehenic aditzen baduçue haur, ecen Scripturaco prophetiaric batre eztela declaratione particularetacoric.
śāstrīyaṁ kimapi bhaviṣyadvākyaṁ manuṣyasya svakīyabhāvabodhakaṁ nahi, etad yuṣmābhiḥ samyak jñāyatāṁ|
21 Ecen prophetiá ezta guiçonén vorondatez ekarria içan lehenago: baina Spiritu sainduaz inspiraturic minçatu içan dirade Iaincoaren guiçon sainduac.
yato bhaviṣyadvākyaṁ purā mānuṣāṇām icchāto notpannaṁ kintvīśvarasya pavitralokāḥ pavitreṇātmanā pravarttitāḥ santo vākyam abhāṣanta|

< 2 Pedro 1 >