+ Mateo 1 >

1 IESVS CHRIST Dauid-en semearen, Abrahamen semearen generationeco Liburuä.
ibrāhīmaḥ santānō dāyūd tasya santānō yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśrēṇī|
2 Abrahamec engendra ceçan Isaac. Eta Isaac-ec engendra ceçan Iacob. Eta Iacob-ec engendra citzan Iuda eta haren anayeac.
ibrāhīmaḥ putra ishāk tasya putrō yākūb tasya putrō yihūdāstasya bhrātaraśca|
3 Eta Iudac engendra citzan Phares eta Zara Thamarganic. Eta Pharesec engendra ceçan Esrom. Eta Esromec engendra ceçan Aram.
tasmād yihūdātastāmarō garbhē pērassērahau jajñātē, tasya pērasaḥ putrō hiṣrōṇ tasya putrō 'rām|
4 Eta Aramec engendra ceçan Aminadab. Eta Aminadab-ec engendra ceçan Naasson. Eta Naassonec engendra ceçan Salmon.
tasya putrō 'mmīnādab tasya putrō nahaśōn tasya putraḥ salmōn|
5 Eta Salmonec engendra ceçan Booz Rachabganic. Eta Boozec engendra ceçan Obed Ruthganic. Eta Obed-ec engendra ceçan Iesse.
tasmād rāhabō garbhē bōyam jajñē, tasmād rūtō garbhē ōbēd jajñē, tasya putrō yiśayaḥ|
6 Eta Iessec engendra ceçan Dauid reguea. Eta Dauid regueac engendra ceçan Salomon Vriasen emazte içanaganic.
tasya putrō dāyūd rājaḥ tasmād mr̥tōriyasya jāyāyāṁ sulēmān jajñē|
7 Eta Salomonec engendra ceçan Roboam. Eta Roboamec engendra ceçan Abia. Eta Abiac engendra ceçan Asa.
tasya putrō rihabiyām, tasya putrō'biyaḥ, tasya putra āsā: |
8 Eta Asac engendra ceçan Iosaphat. Eta Iosaphatec engendra ceçan Ioram. Eta Ioramec engendra ceçan Ozias.
tasya sutō yihōśāphaṭ tasya sutō yihōrāma tasya suta uṣiyaḥ|
9 Eta Oziasec engendra ceçan Ioatham. Eta Ioathamec engendra ceçan Achaz. Eta Achazec engendra ceçan Ezechias.
tasya sutō yōtham tasya suta āham tasya sutō hiṣkiyaḥ|
10 Eta Ezechiasec engendra ceçan Manasse. Eta Manassec engendra ceçan Amon. Eta Amonec engendra ceçan Iosias.
tasya sutō minaśiḥ, tasya suta āmōn tasya sutō yōśiyaḥ|
11 Eta Iosiasec engendra ceçan Iacim. Eta Iacimec engrendra citzan Iechonias eta haren anayeac, Babylonerat eraman içan ciradenean.
bābilnagarē pravasanāt pūrvvaṁ sa yōśiyō yikhaniyaṁ tasya bhrātr̥ṁśca janayāmāsa|
12 Eta Babylonerát eraman içan ciraden ondoan, Iechoniasec engendra ceçan Salathiel. Eta Salathielec engendra ceçan Zorobabel.
tatō bābili pravasanakālē yikhaniyaḥ śaltīyēlaṁ janayāmāsa, tasya sutaḥ sirubbāvil|
13 Eta Zorobabelec engendra ceçan Abiud. Eta Abiud-ec engendra ceçan Eliacim. Eta Eliacimec engendra ceçan Azor.
tasya sutō 'bōhud tasya suta ilīyākīm tasya sutō'sōr|
14 Eta Azorec engendra ceçan Sadoc. Eta Sadoc-ec engendra ceçan Achim. Eta Achimec engendra ceçan Eliud.
asōraḥ sutaḥ sādōk tasya suta ākhīm tasya suta ilīhūd|
15 Eta Eliud-ec engendra ceçan Eleazar. Eta Eleazarec engendra ceçan Mathan. Eta Mathanec engendra ceçan Iacob.
tasya suta iliyāsar tasya sutō mattan|
16 Eta Iacob-ec engendra ceçan Ioseph Mariaren senharra, ceinaganic iayo içan baita Iesus, cein erraiten baita Christ.
tasya sutō yākūb tasya sutō yūṣaph tasya jāyā mariyam; tasya garbhē yīśurajani, tamēva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
17 Bada Abrahamganic Dauidgananoco generatione guciac, dirade hamalaur generatione. Eta Dauidganic Babylonerat eraman içan ciraden arteranocoac, hamalaur generatione. Eta Babylonerat eraman içan ciradenetic Christgananocoac, hamalaur generatione.
ittham ibrāhīmō dāyūdaṁ yāvat sākalyēna caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
18 Bada Iesus Christen sortzea hunela içan da. Ecen Maria haren ama Iosephequin fedatua cela, hec elkargana gabe, içorra eriden cedin Spiritu sainduaganic.
yīśukhrīṣṭasya janma kaththatē| mariyam nāmikā kanyā yūṣaphē vāgdattāsīt, tadā tayōḥ saṅgamāt prāk sā kanyā pavitrēṇātmanā garbhavatī babhūva|
19 Orduan bere senhar Iosephec, ceren iusto baitzen eta ezpaitzuen hura diffamatu nahi, secretuqui vtzi nahi vkan çuen.
tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gōpanēnē tāṁ pārityaktuṁ manaścakrē|
20 Baina gauça hauc gogoan cerabiltzala, huná, Iaunaren Aingueruä aguer cequion ametsetaric, cioela, Ioseph Dauid-en semeá, ezaicela beldur eure emazte Mariaren hartzera: ecen hartan concebitu dena, Spiritu sainduaganic duc.
sa tathaiva bhāvayati, tadānīṁ paramēśvarasya dūtaḥ svapnē taṁ darśanaṁ dattvā vyājahāra, hē dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|
21 Eta erdiren duc seme batez eta deithuren duc haren icena Iesus. Ecen harc saluaturen dic bere populua hayen bekatuetaric.
yatastasyā garbhaḥ pavitrādātmanō'bhavat, sā ca putraṁ prasaviṣyatē, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyasē, yasmāt sa nijamanujān tēṣāṁ kaluṣēbhya uddhariṣyati|
22 Bada haur gucia eguin içan da, Iaunac Prophetáz erran vkan çuena compli ledinçát, cioela,
itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyatē| immānūyēl tadīyañca nāmadhēyaṁ bhaviṣyati|| immānūyēl asmākaṁ saṅgīśvara̮ityarthaḥ|
23 Huná, virginabat içorra içanen da, eta erdiren da seme batez, eta deithuren duté haren icena Emmanuel, cein erran nahi baita hambat nola, Iaincoa gurequin.
iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|
24 Lotaric iratzarturic bada Iosephec eguin ceçan Aingueruäc manatu ceraucan beçala, eta har ceçan bere emaztea.
anantaraṁ yūṣaph nidrātō jāgarita utthāya paramēśvarīyadūtasya nidēśānusārēṇa nijāṁ jāyāṁ jagrāha,
25 Eta etzeçan hura eçagut, bere lehen semeaz erdi cedino: eta deiceçan haren icena Iesus.
kintu yāvat sā nijaṁ prathamasutaṁ a suṣuvē, tāvat tāṁ nōpāgacchat, tataḥ sutasya nāma yīśuṁ cakrē|

+ Mateo 1 >