< Titori 1 >

1 PAVLEC Iaincoaren cerbitzari eta Iesus Christen Apostolu denac, Iaincoaren elegituén fedearen eta pietatearen tenorez den eguiaren araura,
anantajīvanasyāśātō jātāyā īśvarabhaktē ryōgyasya satyamatasya yat tatvajñānaṁ yaśca viśvāsa īśvarasyābhirucitalōkai rlabhyatē tadarthaṁ (aiōnios g166)
2 Vicitze eternalaren sperançacotzát, cein promettatu vkan baitu Iainco gueçurti eztenac dembora eternalén altzinetic, eta manifestatu bere demboretan: (aiōnios g166)
yīśukhrīṣṭasya prērita īśvarasya dāsaḥ paulō'haṁ sādhāraṇaviśvāsāt mama prakr̥taṁ dharmmaputraṁ tītaṁ prati likhami|
3 Diot bere hitza, Iainco gure Saluadorearen ordenançaren tenorez niri cargutan eman içan çaitadan predicationeaz: Tite neure seme eguiazcoari gure artean commun den fedearen arauez.
niṣkapaṭa īśvara ādikālāt pūrvvaṁ tat jīvanaṁ pratijñātavān svanirūpitasamayē ca ghōṣaṇayā tat prakāśitavān|
4 Gratia dela hirequin misericordia eta baquea Iainco Aitaganic, eta Iesus Christ Iaun gure Saluadoreaganic.
mama trāturīśvarasyājñayā ca tasya ghōṣaṇaṁ mayi samarpitam abhūt| asmākaṁ tāta īśvaraḥ paritrātā prabhu ryīśukhrīṣṭaśca tubhyam anugrahaṁ dayāṁ śāntiñca vitaratu|
5 Causa hunegatic vtzi vkan aut Cretan goitico diraden gaucén corrigitzen continua deçançát, eta ordena ditzán hiriz hiri Ancianoac, nic ordenatu drauadan beçala:
tvaṁ yad asampūrṇakāryyāṇi sampūrayē rmadīyādēśācca pratinagaraṁ prācīnagaṇān niyōjayēstadarthamahaṁ tvāṁ krītyupadvīpē sthāpayitvā gatavān|
6 Baldin cembeit bada irreprehensibleric emazte bakoitz baten senhar, haour fidelac dituelaric, ez dissolutionez accusatuac, edo rangea ecin daitezquenac.
tasmād yō narō 'nindita ēkasyā yōṣitaḥ svāmī viśvāsinām apacayasyāvādhyatvasya vā dōṣēṇāliptānāñca santānānāṁ janakō bhavati sa ēva yōgyaḥ|
7 Ecen Ipizpicuac behar dic içan irreprehensible, Iaincoaren etchearen gobernari anço, eztén porfidioso, ez coleric, ez mahatsarnoari emana, ez vkaldicari, ez irabazte deshonestaren guthicioso:
yatō hētōradyakṣēṇēśvarasya gr̥hādyakṣēṇēvānindanīyēna bhavitavyaṁ| tēna svēcchācāriṇā krōdhinā pānāsaktēna prahārakēṇa lōbhinā vā na bhavitavyaṁ
8 Baina estrangerén ostatuz gogotic recebiçale, onén onhetsle, çuhur, iusto, saindu, moderatu:
kintvatithisēvakēna sallōkānurāgiṇā vinītēna nyāyyēna dhārmmikēṇa jitēndriyēṇa ca bhavitavyaṁ,
9 Instructionearen araura den hitz fidelaren eduquile, doctrina sanoz exhorta-ere ahal deçançát, eta contrastatzen diradenac vençut.
upadēśē ca viśvastaṁ vākyaṁ tēna dhāritavyaṁ yataḥ sa yad yathārthēnōpadēśēna lōkān vinētuṁ vighnakāriṇaśca niruttarān karttuṁ śaknuyāt tad āvaśyakaṁ|
10 Ecen baduc anhitz rangea ecin daitenic eta vanoqui minçaçaleric, eta adimenduén seduciçaleric, principalqui Circoncisionetic diradenac: hæy ahoa boçatu behar ciayec:
yatastē bahavō 'vādhyā anarthakavākyavādinaḥ pravañcakāśca santi viśēṣataśchinnatvacāṁ madhyē kēcit tādr̥śā lōkāḥ santi|
11 Hec etcheac ossoqui erautzen citié, behar eztiraden gauçác iracasten dituztela irabazte deshonestaren causaz.
tēṣāñca vāgrōdha āvaśyakō yatastē kutsitalābhasyāśayānucitāni vākyāni śikṣayantō nikhilaparivārāṇāṁ sumatiṁ nāśayanti|
12 Erran dic hayén arteco cembeitec, hayén propheta propriac, Cretatarrac bethi gueçurti, bestia gaitzac, sabel naguiac.
tēṣāṁ svadēśīya ēkō bhaviṣyadvādī vacanamidamuktavān, yathā, krītīyamānavāḥ sarvvē sadā kāpaṭyavādinaḥ| hiṁsrajantusamānāstē 'lasāścōdarabhārataḥ||
13 Testimoniage haur eguiazcoa duc: causa hunegatic reprehenditzac hec viciqui, fedean sano diradençát:
sākṣyamētat tathyaṁ, atō hētōstvaṁ tān gāḍhaṁ bhartsaya tē ca yathā viśvāsē svasthā bhavēyu
14 Behatzen eztutelaric Iuduén fabletara, eta eguiatic aldaratzen diraden guiçonén manuetara.
ryihūdīyōpākhyānēṣu satyamatabhraṣṭānāṁ mānavānām ājñāsu ca manāṁsi na nivēśayēyustathādiśa|
15 Gauça guciac chahuendaco chahu dituc baina satsuendaco eta infidelendaco eztuc deus, chahuric, aitzitic dituc satsu hayén adimendua eta conscientiá.
śucīnāṁ kr̥tē sarvvāṇyēva śucīni bhavanti kintu kalaṅkitānām aviśvāsināñca kr̥tē śuci kimapi na bhavati yatastēṣāṁ buddhayaḥ saṁvēdāśca kalaṅkitāḥ santi|
16 Professione eguiten dié Iaincoa eçagutzen dutela, baina obraz vkatzen dié, abominable diradelaric eta desobedient eta obra on orotara reprobatuac.
īśvarasya jñānaṁ tē pratijānanti kintu karmmabhistad anaṅgīkurvvatē yatastē garhitā anājñāgrāhiṇaḥ sarvvasatkarmmaṇaścāyōgyāḥ santi|

< Titori 1 >