< San Juan 16 >

1 ESTESIJA jusangane jamyo para chamiyo, fanmatotompo.
yuṣmākaṁ yathā vādhā na jāyatē tadarthaṁ yuṣmān ētāni sarvvavākyāni vyāharaṁ|
2 Infanmayute juyong gui sinagoga sija; junggan, y tiempo ufato nae jayeja y pumuno jamyo, jinasoña na jafatinas y checho Yuus.
lōkā yuṣmān bhajanagr̥hēbhyō dūrīkariṣyanti tathā yasmin samayē yuṣmān hatvā īśvarasya tuṣṭi janakaṁ karmmākurmma iti maṁsyantē sa samaya āgacchanti|
3 Ya estesija infanfinatinas, sa ti jatungo y Tata, ni guajo.
tē pitaraṁ māñca na jānanti, tasmād yuṣmān pratīdr̥śam ācariṣyanti|
4 Ya estesija guinin jusangane jamyo, na yaguin ufato ayo na ora, injaso estesija, jaftaemanoja y jusangane jamyo.
atō hētāḥ samayē samupasthitē yathā mama kathā yuṣmākaṁ manaḥsuḥ samupatiṣṭhati tadarthaṁ yuṣmābhyam ētāṁ kathāṁ kathayāmi yuṣmābhiḥ sārddham ahaṁ tiṣṭhan prathamaṁ tāṁ yuṣmabhyaṁ nākathayaṁ|
5 Lao pago bae jujanao para ayo y tumago yo; ya taya uno guiya jamyo ufaesen yo: Para mano jao?
sāmprataṁ svasya prērayituḥ samīpaṁ gacchāmi tathāpi tvaṁ kka gacchasi kathāmētāṁ yuṣmākaṁ kōpi māṁ na pr̥cchati|
6 Lao pot y jusangane jamyo nu estesija y pinite esta bula y corasonmiyo.
kintu mayōktābhirābhiḥ kathābhi ryūṣmākam antaḥkaraṇāni duḥkhēna pūrṇānyabhavan|
7 Lao jusangane jamyo ni minagajet, na maulegñaja para jamyo na jujanao; sa yaguin ti jumanao yo, y Consoladot ti umamaela guiya jamyo; lao yaguin jumanao yo, junamamaela güe guiya jamyo.
tathāpyahaṁ yathārthaṁ kathayāmi mama gamanaṁ yuṣmākaṁ hitārthamēva, yatō hētō rgamanē na kr̥tē sahāyō yuṣmākaṁ samīpaṁ nāgamiṣyati kintu yadi gacchāmi tarhi yuṣmākaṁ samīpē taṁ prēṣayiṣyāmi|
8 Sa yaguin ufato güe, ujusga y tano ni isao yan y tininas yan y juisio:
tataḥ sa āgatya pāpapuṇyadaṇḍēṣu jagatō lōkānāṁ prabōdhaṁ janayiṣyati|
9 Y isao sa sija ti majonggue yo;
tē mayi na viśvasanti tasmāddhētōḥ pāpaprabōdhaṁ janayiṣyati|
10 Y tininas sa bae jujanao para y Tata, ya jocog nae inliiyo;
yuṣmākam adr̥śyaḥ sannahaṁ pituḥ samīpaṁ gacchāmi tasmād puṇyē prabōdhaṁ janayiṣyati|
11 Y juisio sa y magas este y tano esta jajusga.
ētajjagatō'dhipati rdaṇḍājñāṁ prāpnōti tasmād daṇḍē prabōdhaṁ janayiṣyati|
12 Guaja yo megae na güinaja trabia para jusangane jamyo; lao ti siña jamyo insingon pago.
yuṣmabhyaṁ kathayituṁ mamānēkāḥ kathā āsatē, tāḥ kathā idānīṁ yūyaṁ sōḍhuṁ na śaknutha;
13 Lao yaguin ufato ayo y Espiritun minagajet, güiya infanfinanue jamyo todo y minagajet; sa ti usangan pot güiyaja, lao todosija, jiningogña, ayosija usangan: yan ayosija y umasusede despues, inninafanmanatungo jamyo.
kintu satyamaya ātmā yadā samāgamiṣyati tadā sarvvaṁ satyaṁ yuṣmān nēṣyati, sa svataḥ kimapi na vadiṣyati kintu yacchrōṣyati tadēva kathayitvā bhāvikāryyaṁ yuṣmān jñāpayiṣyati|
14 Güiya ufannae yo minalag sa mañuñule y güinaja na guiya guajo ya ujasangane jamyo.
mama mahimānaṁ prakāśayiṣyati yatō madīyāṁ kathāṁ gr̥hītvā yuṣmān bōdhayiṣyati|
15 Todosija y güinajan Tata, iyoco; ayo mina, jusangan na mañuñule y güinaja na guiya guajo ya ujasangane jamyo.
pitu ryadyad āstē tat sarvvaṁ mama tasmād kāraṇād avādiṣaṁ sa madīyāṁ kathāṁ gr̥hītvā yuṣmān bōdhayiṣyati|
16 Trabia dididija na tiempo, ti inlie yo talo; ya y otro biaje dididija na tiempo inlie yo.
kiyatkālāt paraṁ yūyaṁ māṁ draṣṭuṁ na lapsyadhvē kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhvē yatōhaṁ pituḥ samīpaṁ gacchāmi|
17 Ya y palo disipulo ilegñija entre sija uno yan otro: Jafa muna ilegña este nu jita? Dididija na tiempo ti inlie yo; ya y otro biaje, dididija na tiempo inlie yo: sa bae jujanao para as Tata?
tataḥ śiṣyāṇāṁ kiyantō janāḥ parasparaṁ vaditum ārabhanta, kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhvē kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhvē yatōhaṁ pituḥ samīpaṁ gacchāmi, iti yad vākyam ayaṁ vadati tat kiṁ?
18 Ayo nae ilegñija: Jafa este muna ilegña? Dididija na tiempo? Ti tatungo jafa ilegña.
tataḥ kiyatkālāt param iti tasya vākyaṁ kiṁ? tasya vākyasyābhiprāyaṁ vayaṁ bōddhuṁ na śaknumastairiti
19 Lao jatungoja si Jesus na manmalago na umafaesen güe, ya ilegña nu sija: Manafaesen entre jamyo jafa y ilelegco: Dididija na tiempo ya ti inlie yo; ya otro biaje, dididija na tiempo inlie yo?
nigaditē yīśustēṣāṁ praśnēcchāṁ jñātvā tēbhyō'kathayat kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhvē, kintu kiyatkālāt paraṁ pūna rdraṣṭuṁ lapsyadhvē, yāmimāṁ kathāmakathayaṁ tasyā abhiprāyaṁ kiṁ yūyaṁ parasparaṁ mr̥gayadhvē?
20 Magajet ya magajet y jusangane jamyo: infananges yan infanugungñaejon, lao y tano umagof; ya jamyo infantriste, lao y tristenmiyo umabira para minagof.
yuṣmānaham atiyathārthaṁ vadāmi yūyaṁ krandiṣyatha vilapiṣyatha ca, kintu jagatō lōkā ānandiṣyanti; yūyaṁ śōkākulā bhaviṣyatha kintu śōkāt paraṁ ānandayuktā bhaviṣyatha|
21 Y palaoan yaguin para ufañago guaja pinitiña, sa mato y oraña; lao yaguin munjayan jafañago y patgon, mafeta nu y pinitiña, pot y minagofña na esta mañago un taotao gui tano.
prasavakāla upasthitē nārī yathā prasavavēdanayā vyākulā bhavati kintu putrē bhūmiṣṭhē sati manuṣyaikō janmanā naralōkē praviṣṭa ityānandāt tasyāstatsarvvaṁ duḥkhaṁ manasi na tiṣṭhati,
22 Pago jamyo locue magajet na infantriste; lao yaguin manaliijit talo, ufanmagof corasonmiyo, ya taya siña munajanao y minagofmiyo guiya jamyo.
tathā yūyamapi sāmprataṁ śōkākulā bhavatha kintu punarapi yuṣmabhyaṁ darśanaṁ dāsyāmi tēna yuṣmākam antaḥkaraṇāni sānandāni bhaviṣyanti, yuṣmākaṁ tam ānandañca kōpi harttuṁ na śakṣyati|
23 Ayo na jaane ti infaesen yo ni jafa. Magajet y magajet y jusangane jamyo, todosija y ingagao y Tata, infanninae pot y naanjo.
tasmin divasē kāmapi kathāṁ māṁ na prakṣyatha| yuṣmānaham atiyathārthaṁ vadāmi, mama nāmnā yat kiñcid pitaraṁ yāciṣyadhvē tadēva sa dāsyati|
24 Asta pago taya ingagagao pot y naanjo: gagao ya inresibi, ya ubula y minagofmiyo.
pūrvvē mama nāmnā kimapi nāyācadhvaṁ, yācadhvaṁ tataḥ prāpsyatha tasmād yuṣmākaṁ sampūrṇānandō janiṣyatē|
25 Estesija guinin jusangane jamyo gui acomparasion sija; lao ufato y ora na ti jusangane jamyo gui acomparasion sija, lao jusangane jamyo claro y güinajan Tata.
upamākathābhiḥ sarvvāṇyētāni yuṣmān jñāpitavān kintu yasmin samayē upamayā nōktvā pituḥ kathāṁ spaṣṭaṁ jñāpayiṣyāmi samaya ētādr̥śa āgacchati|
26 Ayo na jaane infanmangagao pot y naanjo: lao ada ti jusangane jamyo na guajo jutayuyute jamyo gui Tata;
tadā mama nāmnā prārthayiṣyadhvē 'haṁ yuṣmannimittaṁ pitaraṁ vinēṣyē kathāmimāṁ na vadāmi;
27 Sa y Tata mangüinaeya jamyo, sa esta inguaeya yo, ya injenggue na mamaela yo guinin as Yuus.
yatō yūyaṁ mayi prēma kurutha, tathāham īśvarasya samīpād āgatavān ityapi pratītha, tasmād kāraṇāt kāraṇāt pitā svayaṁ yuṣmāsu prīyatē|
28 Mamaela yo guinin as Tata, ya matoyo gui tano: lao judingo talo y tano, sa bae janao para as Tata.
pituḥ samīpājjajad āgatōsmi jagat parityajya ca punarapi pituḥ samīpaṁ gacchāmi|
29 Y disipuluña ilegñija: Estagüe, pago na unsangan claro, ya taya acomparasion unsangan.
tadā śiṣyā avadan, hē prabhō bhavān upamayā nōktvādhunā spaṣṭaṁ vadati|
30 Pago intingo na jago untungo todosija; ya ti unnesesita ni jaye unfinaesenjao: pot este injenggue na jago mamaela guinin as Yuus.
bhavān sarvvajñaḥ kēnacit pr̥ṣṭō bhavitumapi bhavataḥ prayōjanaṁ nāstītyadhunāsmākaṁ sthirajñānaṁ jātaṁ tasmād bhavān īśvarasya samīpād āgatavān ityatra vayaṁ viśvasimaḥ|
31 Maninepe sija as Jesus: Injenggue pago?
tatō yīśuḥ pratyavādīd idānīṁ kiṁ yūyaṁ viśvasitha?
32 Estagüe na ufato y ora, ya esta mato pago, na cada uno ujanao para y iyoña, ya indingo yo namaesaja; lao trabia ti guajoja namaesaja sa jumajame an Tata.
paśyata sarvvē yūyaṁ vikīrṇāḥ santō mām ēkākinaṁ pīratyajya svaṁ svaṁ sthānaṁ gamiṣyatha, ētādr̥śaḥ samaya āgacchati varaṁ prāyēṇōpasthitavān; tathāpyahaṁ naikākī bhavāmi yataḥ pitā mayā sārddham āstē|
33 Estesija jusangane jamyo, para infangaepas guiya guajo. Infangaemasâpet gui tano; lao mantiene y minatatnganmiyo, sa guajo esta jugana y tano.
yathā mayā yuṣmākaṁ śānti rjāyatē tadartham ētāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ klēśō ghaṭiṣyatē kintvakṣōbhā bhavata yatō mayā jagajjitaṁ|

< San Juan 16 >