< Revelation 4 >

1 After these things, I saw, and behold, a door was opened in heaven, and the voice that I heard speaking with me first was like a trumpet, saying: “Ascend to here, and I will reveal to you what must occur after these things.”
tataḥ paraṁ mayā dṛṣṭipātaṁ kṛtvā svarge muktaṁ dvāram ekaṁ dṛṣṭaṁ mayā sahabhāṣamāṇasya ca yasya tūrīvādyatulyo ravaḥ pūrvvaṁ śrutaḥ sa mām avocat sthānametad ārohaya, itaḥ paraṁ yena yena bhavitavyaṁ tadahaṁ tvāṁ darśayiṣye|
2 And immediately I was in the Spirit. And behold, a throne had been placed in heaven, and there was One sitting upon the throne.
tenāhaṁ tatkṣaṇād ātmāviṣṭo bhūtvā 'paśyaṁ svarge siṁhāsanamekaṁ sthāpitaṁ tatra siṁhāsane eko jana upaviṣṭo 'sti|
3 And the One who was sitting there was similar in appearance to a stone of jasper and sardius. And there was an iridescence surrounding the throne, in aspect similar to an emerald.
siṁhāsane upaviṣṭasya tasya janasya rūpaṁ sūryyakāntamaṇeḥ pravālasya ca tulyaṁ tat siṁhāsanañca marakatamaṇivadrūpaviśiṣṭena meghadhanuṣā veṣṭitaṁ|
4 And surrounding the throne were twenty-four smaller thrones. And upon the thrones, twenty-four elders were sitting, clothed entirely in white vestments, and on their heads were gold crowns.
tasya siṁhāsane caturdikṣu caturviṁśatisiṁhāsanāni tiṣṭhanti teṣu siṁhāsaneṣu caturviṁśati prācīnalokā upaviṣṭāste śubhravāsaḥparihitāsteṣāṁ śirāṁsi ca suvarṇakirīṭai rbhūṣitāni|
5 And from the throne, lightnings and voices and thunders went forth. And there were seven burning lamps before the throne, which are the seven spirits of God.
tasya siṁhāsanasya madhyāt taḍito ravāḥ stanitāni ca nirgacchanti siṁhāsanasyāntike ca sapta dīpā jvalanti ta īśvarasya saptātmānaḥ|
6 And in view of the throne, there was something that seemed like a sea of glass, similar to crystal. And in the middle of the throne, and all around the throne, there were four living creatures, full of eyes in front and in back.
aparaṁ siṁhāsanasyāntike sphaṭikatulyaḥ kācamayo jalāśayo vidyate, aparam agrataḥ paścācca bahucakṣuṣmantaścatvāraḥ prāṇinaḥ siṁhasanasya madhye caturdikṣu ca vidyante|
7 And the first living creature resembled a lion, and the second living creature resembled a calf, and the third living creature had a face like a man, and the fourth living creature resembled a flying eagle.
teṣāṁ prathamaḥ prāṇī siṁhākāro dvitīyaḥ prāṇī govātsākārastṛtīyaḥ prāṇī manuṣyavadvadanaviśiṣṭaścaturthaśca prāṇī uḍḍīyamānakuraropamaḥ|
8 And each of the four living creatures had upon them six wings, and all around and within they are full of eyes. And they took no rest, day or night, from saying: “Holy, Holy, Holy is the Lord God Almighty, who was, and who is, and who is to come.”
teṣāṁ caturṇām ekaikasya prāṇinaḥ ṣaṭ pakṣāḥ santi te ca sarvvāṅgeṣvabhyantare ca bahucakṣurviśiṣṭāḥ, te divāniśaṁ na viśrāmya gadanti pavitraḥ pavitraḥ pavitraḥ sarvvaśaktimān varttamāno bhūto bhaviṣyaṁśca prabhuḥ parameśvaraḥ|
9 And while those living creatures were giving glory and honor and blessings to the One sitting upon the throne, who lives forever and ever, (aiōn g165)
itthaṁ taiḥ prāṇibhistasyānantajīvinaḥ siṁhāsanopaviṣṭasya janasya prabhāve gaurave dhanyavāde ca prakīrttite (aiōn g165)
10 the twenty-four elders fell prostrate before the One sitting upon the throne, and they adored him who lives forever and ever, and they cast their crowns before the throne, saying: (aiōn g165)
te caturviṁśatiprācīnā api tasya siṁhāsanopaviṣṭasyāntike praṇinatya tam anantajīvinaṁ praṇamanti svīyakirīṭāṁśca siṁhāsanasyāntike nikṣipya vadanti, (aiōn g165)
11 “You are worthy, O Lord our God, to receive glory and honor and power. For you have created all things, and they became and were created because of your will.”
he prabho īśvarāsmākaṁ prabhāvaṁ gauravaṁ balaṁ| tvamevārhasi samprāptuṁ yat sarvvaṁ sasṛje tvayā| tavābhilāṣataścaiva sarvvaṁ sambhūya nirmmame||

< Revelation 4 >