< Revelation 21 >

1 And I saw a new heaven and a new earth; for the first heaven and the first earth had passed away, and the sea exists no more.
anantaraṁ navīnam ākāśamaṇḍalaṁ navīnā pr̥thivī ca mayā dr̥ṣṭē yataḥ prathamam ākāśamaṇḍalaṁ prathamā pr̥thivī ca lōpaṁ gatē samudrō 'pi tataḥ paraṁ na vidyatē|
2 And I saw the holy city, new Jerusalem, coming down out of the heaven from God, prepared as a bride adorned for her husband.
aparaṁ svargād avarōhantī pavitrā nagarī, arthatō navīnā yirūśālamapurī mayā dr̥ṣṭā, sā varāya vibhūṣitā kanyēva susajjitāsīt|
3 And I heard a loud voice out of the heaven, saying, Behold, the tabernacle of God [is] with men, and he shall tabernacle with them, and they shall be his people, and God himself shall be with them, their God.
anantaraṁ svargād ēṣa mahāravō mayā śrutaḥ paśyāyaṁ mānavaiḥ sārddham īśvarasyāvāsaḥ, sa taiḥ sārddhaṁ vatsyati tē ca tasya prajā bhaviṣyanti, īśvaraśca svayaṁ tēṣām īśvarō bhūtvā taiḥ sārddhaṁ sthāsyati|
4 And he shall wipe away every tear from their eyes; and death shall not exist any more, nor grief, nor cry, nor distress shall exist any more, for the former things have passed away.
tēṣāṁ nētrēbhyaścāśrūṇi sarvvāṇīśvarēṇa pramārkṣyantē mr̥tyurapi puna rna bhaviṣyati śōkavilāpaklēśā api puna rna bhaviṣyanti, yataḥ prathamāni sarvvāṇi vyatītini|
5 And he that sat on the throne said, Behold, I make all things new. And he says [to me], Write, for these words are true and faithful.
aparaṁ siṁhāsanōpaviṣṭō janō'vadat paśyāhaṁ sarvvāṇi nūtanīkarōmi| punaravadat likha yata imāni vākyāni satyāni viśvāsyāni ca santi|
6 And he said to me, It is done. I am the Alpha and the Omega, the beginning and the end. I will give to him that thirsts of the fountain of the water of life freely.
pana rmām avadat samāptaṁ, ahaṁ kaḥ kṣaśca, aham ādirantaśca yaḥ pipāsati tasmā ahaṁ jīvanadāyiprasravaṇasya tōyaṁ vināmūlyaṁ dāsyāmi|
7 He that overcomes shall inherit these things, and I will be to him God, and he shall be to me son.
yō jayati sa sarvvēṣām adhikārī bhaviṣyati, ahañca tasyēśvarō bhaviṣyāmi sa ca mama putrō bhaviṣyati|
8 But to the fearful and unbelieving, [and sinners], and those who make themselves abominable, and murderers, and fornicators, and sorcerers, and idolaters, and all liars, their part [is] in the lake which burns with fire and brimstone; which is the second death. (Limnē Pyr g3041 g4442)
kintu bhītānām aviśvāsināṁ ghr̥ṇyānāṁ narahantr̥ṇāṁ vēśyāgāmināṁ mōhakānāṁ dēvapūjakānāṁ sarvvēṣām anr̥tavādināñcāṁśō vahnigandhakajvalitahradē bhaviṣyati, ēṣa ēva dvitīyō mr̥tyuḥ| (Limnē Pyr g3041 g4442)
9 And there came one of the seven angels which had had the seven bowls full of the seven last plagues, and spoke with me, saying, Come here, I will shew thee the bride, the Lamb's wife.
anantaraṁ śēṣasaptadaṇḍaiḥ paripūrṇāḥ sapta kaṁsā yēṣāṁ saptadūtānāṁ karēṣvāsan tēṣāmēka āgatya māṁ sambhāṣyāvadat, āgacchāhaṁ tāṁ kanyām arthatō mēṣaśāvakasya bhāvibhāryyāṁ tvāṁ darśayāmi|
10 And he carried me away in [the] Spirit, [and set me] on a great and high mountain, and shewed me the holy city, Jerusalem, coming down out of the heaven from God,
tataḥ sa ātmāviṣṭaṁ mām atyuccaṁ mahāparvvatamēṁka nītvēśvarasya sannidhitaḥ svargād avarōhantīṁ yirūśālamākhyāṁ pavitrāṁ nagarīṁ darśitavān|
11 having the glory of God. Her shining [was] like a most precious stone, as a crystal-like jasper stone;
sā īśvarīyapratāpaviśiṣṭā tasyāstējō mahārgharatnavad arthataḥ sūryyakāntamaṇitējastulyaṁ|
12 having a great and high wall; having twelve gates, and at the gates twelve angels, and names inscribed, which are those of the twelve tribes of [the] sons of Israel.
tasyāḥ prācīraṁ br̥had uccañca tatra dvādaśa gōpurāṇi santi tadgōpurōpari dvādaśa svargadūtā vidyantē tatra ca dvādaśa nāmānyarthata isrāyēlīyānāṁ dvādaśavaṁśānāṁ nāmāni likhitāni|
13 On [the] east three gates; and on [the] north three gates; and on [the] south three gates; and on [the] west three gates.
pūrvvadiśi trīṇi gōpurāṇi uttaradiśi trīṇi gōpurāṇi dakṣiṇadiṣi trīṇi gōpurāṇi paścīmadiśi ca trīṇi gōpurāṇi santi|
14 And the wall of the city had twelve foundations, and on them twelve names of the twelve apostles of the Lamb.
nagaryyāḥ prācīrasya dvādaśa mūlāni santi tatra mēṣāśāvākasya dvādaśaprēritānāṁ dvādaśa nāmāni likhitāni|
15 And he that spoke with me had a golden reed [as] a measure, that he might measure the city, and its gates, and its wall.
anaraṁ nagaryyāstadīyagōpurāṇāṁ tatprācīrasya ca māpanārthaṁ mayā sambhāṣamāṇasya dūtasya karē svarṇamaya ēkaḥ parimāṇadaṇḍa āsīt|
16 And the city lies four-square, and its length [is] as much as the breadth. And he measured the city with the reed — twelve thousand stadia: the length and the breadth and height of it are equal.
nagaryyā ākr̥tiścaturasrā tasyā dairghyaprasthē samē| tataḥ paraṁ sa tēga parimāṇadaṇḍēna tāṁ nagarīṁ parimitavān tasyāḥ parimāṇaṁ dvādaśasahasranalvāḥ| tasyā dairghyaṁ prastham uccatvañca samānāni|
17 And he measured its wall, a hundred [and] forty-four cubits, [a] man's measure, that is, [the] angel's.
aparaṁ sa tasyāḥ prācīraṁ parimitavān tasya mānavāsyārthatō dūtasya parimāṇānusāratastat catuścatvāriṁśadadhikāśatahastaparimitaṁ |
18 And the building of its wall [was] jasper; and the city pure gold, like pure glass:
tasya prācīrasya nirmmitiḥ sūryyakāntamaṇibhi rnagarī ca nirmmalakācatulyēna śuddhasuvarṇēna nirmmitā|
19 the foundations of the wall of the city [were] adorned with every precious stone: the first foundation, jasper; the second, sapphire; the third, chalcedony; the fourth, emerald;
nagaryyāḥ prācīrasya mūlāni ca sarvvavidhamahārghamaṇibhi rbhūṣitāni| tēṣāṁ prathamaṁ bhittimūlaṁ sūryyakāntasya, dvitīyaṁ nīlasya, tr̥tīyaṁ tāmramaṇēḥ, caturthaṁ marakatasya,
20 the fifth, sardonyx; the sixth, sardius; the seventh, chrysolite; the eighth, beryl; the ninth, topaz; the tenth, chrysoprasus; the eleventh, jacinth; the twelfth, amethyst.
pañcamaṁ vaidūryyasya, ṣaṣṭhaṁ śōṇaratnasya, saptamaṁ candrakāntasya, aṣṭamaṁ gōmēdasya, navamaṁ padmarāgasya, daśamaṁ laśūnīyasya, ēkādaśaṁ ṣērōjasya, dvādaśaṁ marṭīṣmaṇēścāsti|
21 And the twelve gates, twelve pearls; each one of the gates, respectively, was of one pearl; and the street of the city pure gold, as transparent glass.
dvādaśagōpurāṇi dvādaśamuktābhi rnirmmitāni, ēkaikaṁ gōpuram ēkaikayā muktayā kr̥taṁ nagaryyā mahāmārgaścācchakācavat nirmmalasuvarṇēna nirmmitaṁ|
22 And I saw no temple in it; for the Lord God Almighty is its temple, and the Lamb.
tasyā antara ēkamapi mandiraṁ mayā na dr̥ṣṭaṁ sataḥ sarvvaśaktimān prabhuḥ paramēśvarō mēṣaśāvakaśca svayaṁ tasya mandiraṁ|
23 And the city has no need of the sun nor of the moon, that they should shine for it; for the glory of God has enlightened it, and the lamp thereof [is] the Lamb.
tasyai nagaryyai dīptidānārthaṁ sūryyācandramasōḥ prayōjanaṁ nāsti yata īśvarasya pratāpastāṁ dīpayati mēṣaśāvakaśca tasyā jyōtirasti|
24 And the nations shall walk by its light; and the kings of the earth bring their glory to it.
paritrāṇaprāptalōkanivahāśca tasyā ālōkē gamanāgamanē kurvvanti pr̥thivyā rājānaśca svakīyaṁ pratāpaṁ gauravañca tanmadhyam ānayanti|
25 And its gates shall not be shut at all by day, for night shall not be there.
tasyā dvārāṇi divā kadāpi na rōtsyantē niśāpi tatra na bhaviṣyati|
26 And they shall bring the glory and the honour of the nations to it.
sarvvajātīnāṁ gauravapratāpau tanmadhyam ānēṣyētē|
27 And nothing common, nor that maketh an abomination and a lie, shall at all enter into it; but those only who [are] written in the book of life of the Lamb.
parantvapavitraṁ ghr̥ṇyakr̥d anr̥takr̥d vā kimapi tanmadhyaṁ na pravēkṣyati mēṣaśāvakasya jīvanapustakē yēṣāṁ nāmāni likhitāni kēvalaṁ ta ēva pravēkṣyanti|

< Revelation 21 >