< 3 John 1 >

1 The elder to the well beloved Gaius, whom I love in the truth.
prAcInO 'haM satyamatAd yasmin prIyE taM priyatamaM gAyaM prati patraM likhAmi|
2 Beloved, I wish above all things that you may prosper and be in health, even as your soul prospers.
hE priya, tavAtmA yAdRk zubhAnvitastAdRk sarvvaviSayE tava zubhaM svAsthyanjca bhUyAt|
3 For I rejoiced greatly, when the brothers came and testified of the truth that is in you, even as you walk in the truth.
bhrAtRbhirAgatya tava satyamatasyArthatastvaM kIdRk satyamatamAcarasyEtasya sAkSyE dattE mama mahAnandO jAtaH|
4 I have no greater joy than to hear that my children walk in truth.
mama santAnAH satyamatamAcarantItivArttAtO mama ya AnandO jAyatE tatO mahattarO nAsti|
5 Beloved, you do faithfully whatever you do to the brothers, and to strangers;
hE priya, bhrAtRn prati vizESatastAn vidEzinO bhRtRn prati tvayA yadyat kRtaM tat sarvvaM vizvAsinO yOgyaM|
6 Which have borne witness of your charity before the church: whom if you bring forward on their journey after a godly sort, you shall do well:
tE ca samitEH sAkSAt tava pramnaH pramANaM dattavantaH, aparam IzvarayOgyarUpENa tAn prasthApayatA tvayA satkarmma kAriSyatE|
7 Because that for his name’s sake they went forth, taking nothing of the Gentiles.
yatastE tasya nAmnA yAtrAM vidhAya bhinnajAtIyEbhyaH kimapi na gRhItavantaH|
8 We therefore ought to receive such, that we might be fellow helpers to the truth.
tasmAd vayaM yat satyamatasya sahAyA bhavEma tadarthamEtAdRzA lOkA asmAbhiranugrahItavyAH|
9 I wrote to the church: but Diotrephes, who loves to have the preeminence among them, receives us not.
samitiM pratyahaM patraM likhitavAn kintu tESAM madhyE yO diyatriphiH pradhAnAyatE sO 'smAn na gRhlAti|
10 Why, if I come, I will remember his deeds which he does, prating against us with malicious words: and not content therewith, neither does he himself receive the brothers, and forbids them that would, and casts them out of the church.
atO 'haM yadOpasthAsyAmi tadA tEna yadyat kriyatE tat sarvvaM taM smArayiSyAmi, yataH sa durvvAkyairasmAn apavadati, tEnApi tRptiM na gatvA svayamapi bhrAtRn nAnugRhlAti yE cAnugrahItumicchanti tAn samititO 'pi bahiSkarOti|
11 Beloved, follow not that which is evil, but that which is good. He that does good is of God: but he that does evil has not seen God.
hE priya, tvayA duSkarmma nAnukriyatAM kintu satkarmmaiva| yaH satkarmmAcArI sa IzvarAt jAtaH, yO duSkarmmAcArI sa IzvaraM na dRSTavAn|
12 Demetrius has good report of all men, and of the truth itself: yes, and we also bear record; and you know that our record is true.
dImItriyasya pakSE sarvvaiH sAkSyam adAyi vizESataH satyamatEnApi, vayamapi tatpakSE sAkSyaM dadmaH, asmAkanjca sAkSyaM satyamEvEti yUyaM jAnItha|
13 I had many things to write, but I will not with ink and pen write to you:
tvAM prati mayA bahUni lEkhitavyAni kintu masIlEkhanIbhyAM lEkhituM nEcchAmi|
14 But I trust I shall shortly see you, and we shall speak face to face. Peace be to you. Our friends salute you. Greet the friends by name.
acirENa tvAM drakSyAmIti mama pratyAzAstE tadAvAM sammukhIbhUya parasparaM sambhASiSyAvahE| tava zAnti rbhUyAt| asmAkaM mitrANi tvAM namaskAraM jnjApayanti tvamapyEkaikasya nAma prOcya mitrEbhyO namaskuru| iti|

< 3 John 1 >