< Luke 17 >

1 Jesus said to his disciples. "It is not possible but that occasions of stumbling should occur, but woe to him through whom they come!
itaḥ paraṁ yīśuḥ śiṣyān uvāca, vighnairavaśyam āgantavyaṁ kintu vighnā yena ghaṭiṣyante tasya durgati rbhaviṣyati|
2 "It were well for him if a millstone were tied about his neck, and he were hurled into the sea, rather than he should cause one of these little ones to stumble.
eteṣāṁ kṣudraprāṇinām ekasyāpi vighnajananāt kaṇṭhabaddhapeṣaṇīkasya tasya sāgarāgādhajale majjanaṁ bhadraṁ|
3 "Be on you guard! "If your brother sins, rebuke him, and if he repents forgive him.
yūyaṁ sveṣu sāvadhānāstiṣṭhata; tava bhrātā yadi tava kiñcid aparādhyati tarhi taṁ tarjaya, tena yadi manaḥ parivarttayati tarhi taṁ kṣamasva|
4 "And if he sins against you seven times a day, and seven times a day turns to you saying ‘I repent,’ you shall forgive him."
punarekadinamadhye yadi sa tava saptakṛtvo'parādhyati kintu saptakṛtva āgatya manaḥ parivartya mayāparāddham iti vadati tarhi taṁ kṣamasva|
5 The apostles said to the Lord, "Increase our faith!"
tadā preritāḥ prabhum avadan asmākaṁ viśvāsaṁ varddhaya|
6 "If your faith," answered Jesus, "were like a grain of mustard-seed, you would say to this tree, ‘Tear yourself up and be planted in the sea,’ and it would obey you.
prabhuruvāca, yadi yuṣmākaṁ sarṣapaikapramāṇo viśvāsosti tarhi tvaṁ samūlamutpāṭito bhūtvā samudre ropito bhava kathāyām etasyām etaduḍumbarāya kathitāyāṁ sa yuṣmākamājñāvaho bhaviṣyati|
7 "But who of you who has a slave plowing or keeping sheep, will say to him, when he is come in from the field, ‘Come at once, sit down to dinner,’
aparaṁ svadāse halaṁ vāhayitvā vā paśūn cārayitvā kṣetrād āgate sati taṁ vadati, ehi bhoktumupaviśa, yuṣmākam etādṛśaḥ kosti?
8 "and will not rather tell him, ‘Get ready something for me to eat, and gird yourself to wait on me until I have eaten and drunken. Then you shall eat and drink.’
varañca pūrvvaṁ mama khādyamāsādya yāvad bhuñje pivāmi ca tāvad baddhakaṭiḥ paricara paścāt tvamapi bhokṣyase pāsyasi ca kathāmīdṛśīṁ kiṁ na vakṣyati?
9 "Does he think the slave because he did the things that were commanded?
tena dāsena prabhorājñānurūpe karmmaṇi kṛte prabhuḥ kiṁ tasmin bādhito jātaḥ? netthaṁ budhyate mayā|
10 "Even so, you also, after you have done all the things that are commanded you, should say, ‘We are but slaves, we have only done what it was our duty to do.’"
itthaṁ nirūpiteṣu sarvvakarmmasu kṛteṣu satmu yūyamapīdaṁ vākyaṁ vadatha, vayam anupakāriṇo dāsā asmābhiryadyatkarttavyaṁ tanmātrameva kṛtaṁ|
11 Now it happened that as he went his way to Jerusalem, he passed between Samaria and Galilee.
sa yirūśālami yātrāṁ kurvvan śomiroṇgālīlpradeśamadhyena gacchati,
12 And as he was going certain village ten lepers met him.
etarhi kutracid grāme praveśamātre daśakuṣṭhinastaṁ sākṣāt kṛtvā
13 They stood at a distance and lifted up their voices, saying, "Jesus, Master, take pity on us."
dūre tiṣṭhanata uccai rvaktumārebhire, he prabho yīśo dayasvāsmān|
14 Perceiving this he said to them, "Go and show yourselves to the priest." And as they went they were made clean.
tataḥ sa tān dṛṣṭvā jagāda, yūyaṁ yājakānāṁ samīpe svān darśayata, tataste gacchanto rogāt pariṣkṛtāḥ|
15 Now one of them, as he saw that he was cured, came back, glorifying God in a loud voice,
tadā teṣāmekaḥ svaṁ svasthaṁ dṛṣṭvā proccairīśvaraṁ dhanyaṁ vadan vyāghuṭyāyāto yīśo rguṇānanuvadan taccaraṇādhobhūmau papāta;
16 and he fell on his face at the feet of Jesus and thanked him. He was a Samaritan.
sa cāsīt śomiroṇī|
17 "Were there not ten cleansed?" asked Jesus, "but where are the nine?
tadā yīśuravadat, daśajanāḥ kiṁ na pariṣkṛtāḥ? tahyanye navajanāḥ kutra?
18 "Are there none found to return and give glory to God except this foreigner?"
īśvaraṁ dhanyaṁ vadantam enaṁ videśinaṁ vinā kopyanyo na prāpyata|
19 And he said unto him, "Rise and go, your faith has healed you."
tadā sa tamuvāca, tvamutthāya yāhi viśvāsaste tvāṁ svasthaṁ kṛtavān|
20 The Pharisees asked him when the kingdom of God was coming. He answered. "The kingdom of God does not come so that you can catch sight of it,
atha kadeśvarasya rājatvaṁ bhaviṣyatīti phirūśibhiḥ pṛṣṭe sa pratyuvāca, īśvarasya rājatvam aiśvaryyadarśanena na bhaviṣyati|
21 "nor will they say, ‘Look here it is!’ or ‘See there!’ - for the kingdom of God is now in your midst."
ata etasmin paśya tasmin vā paśya, iti vākyaṁ lokā vaktuṁ na śakṣyanti, īśvarasya rājatvaṁ yuṣmākam antarevāste|
22 Then he said turning to his disciples. "The days will come when you shall long to see one of the days of the Son of man, you shall not see it.
tataḥ sa śiṣyān jagāda, yadā yuṣmābhi rmanujasutasya dinamekaṁ draṣṭum vāñchiṣyate kintu na darśiṣyate, īdṛkkāla āyāti|
23 "And they shall say to you, ‘Lo there! Lo there!’ But do not go away or follow them.
tadātra paśya vā tatra paśyeti vākyaṁ lokā vakṣyanti, kintu teṣāṁ paścāt mā yāta, mānugacchata ca|
24 "For as the lightning when it lightens out of the one part under heaven shines to the other part under heaven, so shall the Son of man be in his day.
yatastaḍid yathākāśaikadiśyudiya tadanyāmapi diśaṁ vyāpya prakāśate tadvat nijadine manujasūnuḥ prakāśiṣyate|
25 "But first he must suffer many things, and be rejected buy his generation.
kintu tatpūrvvaṁ tenānekāni duḥkhāni bhoktavyānyetadvarttamānalokaiśca so'vajñātavyaḥ|
26 "And this was in the time of Noah, so will it be in the time of the Son of man.
nohasya vidyamānakāle yathābhavat manuṣyasūnoḥ kālepi tathā bhaviṣyati|
27 "Men were eating and drinking; they were marrying and being married, until the day that Noah entered into the ark, and the flood came and destroyed them all.
yāvatkālaṁ noho mahāpotaṁ nārohad āplāvivāryyetya sarvvaṁ nānāśayacca tāvatkālaṁ yathā lokā abhuñjatāpivan vyavahan vyavāhayaṁśca;
28 "The same was true in the time of Lot; they were eating and drinking, buying and selling, planting and building;
itthaṁ loṭo varttamānakālepi yathā lokā bhojanapānakrayavikrayaropaṇagṛhanirmmāṇakarmmasu prāvarttanta,
29 "but on the day that Lot left Sodom it rained fire and brimstone from heaven and destroyed them all.
kintu yadā loṭ sidomo nirjagāma tadā nabhasaḥ sagandhakāgnivṛṣṭi rbhūtvā sarvvaṁ vyanāśayat
30 "In the same manner it shall be in the day that the Son of man shall be revealed.
tadvan mānavaputraprakāśadinepi bhaviṣyati|
31 "On that day, if a man is on the housetop and his goods inside, let him not go down to take them away; nor should a man in the field turn back.
tadā yadi kaścid gṛhopari tiṣṭhati tarhi sa gṛhamadhyāt kimapi dravyamānetum avaruhya naitu; yaśca kṣetre tiṣṭhati sopi vyāghuṭya nāyātu|
32 "Remember Lot’s wife!
loṭaḥ patnīṁ smarata|
33 "Whoever seeks to keep his life shall lose it; but whoever loses it shall preserve it.
yaḥ prāṇān rakṣituṁ ceṣṭiṣyate sa prāṇān hārayiṣyati yastu prāṇān hārayiṣyati saeva prāṇān rakṣiṣyati|
34 "I tell you that in one night there shall be two men in one bed; one shall be taken and the other left.
yuṣmānahaṁ vacmi tasyāṁ rātrau śayyaikagatayo rlokayoreko dhāriṣyate parastyakṣyate|
35 "There shall be two women grinding together; the one shall be taken and the other left."
striyau yugapat peṣaṇīṁ vyāvarttayiṣyatastayorekā dhāriṣyate parātyakṣyate|
36 (wanting in the most ancient manuscripts)
puruṣau kṣetre sthāsyatastayoreko dhāriṣyate parastyakṣyate|
37 "Where, Master?" they asked him. "Where the dead body is," he answered, "there will the vultures be gathered together."
tadā te papracchuḥ, he prabho kutretthaṁ bhaviṣyati? tataḥ sa uvāca, yatra śavastiṣṭhati tatra gṛdhrā milanti|

< Luke 17 >