< 1 Timothy 1 >

1 Paul, an apostle of Meshikha Yeshua according to the commandment of God our Savior, and Meshikha Yeshua our hope;
asmākaṁ trāṇakartturīśvarasyāsmākaṁ pratyāśābhūmeḥ prabho ryīśukhrīṣṭasya cājñānusārato yīśukhrīṣṭasya preritaḥ paulaḥ svakīyaṁ satyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhati|
2 to Timothy, my true child in faith: Grace, mercy, and peace, from God the Father and Meshikha Yeshua our Lord.
asmākaṁ tāta īśvaro'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi anugrahaṁ dayāṁ śāntiñca kuryyāstāṁ|
3 As I urged you when I was going into Macedonia, stay at Ephesus that you might command certain people not to teach a different doctrine,
mākidaniyādeśe mama gamanakāle tvam iphiṣanagare tiṣṭhan itaraśikṣā na grahītavyā, ananteṣūpākhyāneṣu vaṁśāvaliṣu ca yuṣmābhi rmano na niveśitavyam
4 neither to pay attention to myths and endless genealogies, which cause speculation, rather than God's stewardship, which is in faith?
iti kāṁścit lokān yad upadiśeretat mayādiṣṭo'bhavaḥ, yataḥ sarvvairetai rviśvāsayukteśvarīyaniṣṭhā na jāyate kintu vivādo jāyate|
5 but the goal of this command is love, out of a pure heart and a good conscience and unfeigned faith;
upadeśasya tvabhipretaṁ phalaṁ nirmmalāntaḥkaraṇena satsaṁvedena niṣkapaṭaviśvāsena ca yuktaṁ prema|
6 from which things some, having missed the mark, have turned aside to vain talking;
kecit janāśca sarvvāṇyetāni vihāya nirarthakakathānām anugamanena vipathagāmino'bhavan,
7 desiring to be teachers of the law, though they understand neither what they say, nor about what they strongly affirm.
yad bhāṣante yacca niścinvanti tanna budhyamānā vyavasthopadeṣṭāro bhavitum icchanti|
8 But we know that the law is good, if one uses it lawfully,
sā vyavasthā yadi yogyarūpeṇa gṛhyate tarhyuttamā bhavatīti vayaṁ jānīmaḥ|
9 as knowing this, that law is not made for a righteous person, but for the lawless and insubordinate, for the ungodly and sinners, for the unholy and profane, for those who kill their father or mother, for murderers,
aparaṁ sā vyavasthā dhārmmikasya viruddhā na bhavati kintvadhārmmiko 'vādhyo duṣṭaḥ pāpiṣṭho 'pavitro 'śuciḥ pitṛhantā mātṛhantā narahantā
10 for the sexually immoral, for men who have sexual relations with men, for kidnappers, for liars, for perjurers, and for whatever else is contrary to sound teaching;
veśyāgāmī puṁmaithunī manuṣyavikretā mithyāvādī mithyāśapathakārī ca sarvveṣāmeteṣāṁ viruddhā,
11 according to the Good News of the glory of the blessed God, which was committed to my trust.
tathā saccidānandeśvarasya yo vibhavayuktaḥ susaṁvādo mayi samarpitastadanuyāyihitopadeśasya viparītaṁ yat kiñcid bhavati tadviruddhā sā vyavastheti tadgrāhiṇā jñātavyaṁ|
12 And I thank him who enabled me, Meshikha Yeshua our Lord, because he counted me faithful, appointing me to service;
mahyaṁ śaktidātā yo'smākaṁ prabhuḥ khrīṣṭayīśustamahaṁ dhanyaṁ vadāmi|
13 although I was before a blasphemer, a persecutor, and insolent. However, I obtained mercy, because I did it ignorantly in unbelief.
yataḥ purā nindaka upadrāvī hiṁsakaśca bhūtvāpyahaṁ tena viśvāsyo 'manye paricārakatve nyayujye ca| tad aviśvāsācaraṇam ajñānena mayā kṛtamiti hetorahaṁ tenānukampito'bhavaṁ|
14 The grace of our Lord abounded exceedingly with faith and love which is in Meshikha Yeshua.
aparaṁ khrīṣṭe yīśau viśvāsapremabhyāṁ sahito'smatprabhoranugraho 'tīva pracuro'bhat|
15 The saying is faithful and worthy of all acceptance, that Meshikha Yeshua came into the world to save sinners; of whom I am chief.
pāpinaḥ paritrātuṁ khrīṣṭo yīśu rjagati samavatīrṇo'bhavat, eṣā kathā viśvāsanīyā sarvvai grahaṇīyā ca|
16 However, for this cause I obtained mercy, that in me first, Yeshua Meshikha might display all his patience, for an example of those who were going to believe in him for everlasting life. (aiōnios g166)
teṣāṁ pāpināṁ madhye'haṁ prathama āsaṁ kintu ye mānavā anantajīvanaprāptyarthaṁ tasmin viśvasiṣyanti teṣāṁ dṛṣṭānte mayi prathame yīśunā khrīṣṭena svakīyā kṛtsnā cirasahiṣṇutā yat prakāśyate tadarthamevāham anukampāṁ prāptavān| (aiōnios g166)
17 Now to the King eternal, immortal, invisible, the only God, be honor and glory forever and ever. Amen. (aiōn g165)
anādirakṣayo'dṛśyo rājā yo'dvitīyaḥ sarvvajña īśvarastasya gauravaṁ mahimā cānantakālaṁ yāvad bhūyāt| āmen| (aiōn g165)
18 This instruction I commit to you, my child Timothy, according to the prophecies which led the way to you, that by them you may wage the good warfare;
he putra tīmathiya tvayi yāni bhaviṣyadvākyāni purā kathitāni tadanusārād aham enamādeśaṁ tvayi samarpayāmi, tasyābhiprāyo'yaṁ yattvaṁ tai rvākyairuttamayuddhaṁ karoṣi
19 holding faith and a good conscience; which some having thrust away made a shipwreck concerning the faith;
viśvāsaṁ satsaṁvedañca dhārayasi ca| anayoḥ parityāgāt keṣāñcid viśvāsatarī bhagnābhavat|
20 of whom is Hymenaeus and Alexandros; whom I delivered to Satana, that they might be taught not to blaspheme.
humināyasikandarau teṣāṁ yau dvau janau, tau yad dharmmanindāṁ puna rna karttuṁ śikṣete tadarthaṁ mayā śayatānasya kare samarpitau|

< 1 Timothy 1 >