< Yochanan 13 >

1 Now before the feast of the Passover, Jesus, knowing that his time had come that he would depart from this world to the Father, having loved his own who were in the world, he loved them to the end.
nistārōtsavasya kiñcitkālāt pūrvvaṁ pr̥thivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣōbhūd iti jñātvā yīśurāprathamād yēṣu jagatpravāsiṣvātmīyalōkēṣa prēma karōti sma tēṣu śēṣaṁ yāvat prēma kr̥tavān|
2 And during the meal, the devil had already put into the heart of Judas Iscariot, Simon's son, to betray him.
pitā tasya hastē sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyētāni jñātvā rajanyāṁ bhōjanē sampūrṇē sati,
3 Because he knew that the Father had given all things into his hands, and that he came forth from God, and was going to God,
yadā śaitān taṁ parahastēṣu samarpayituṁ śimōnaḥ putrasya īṣkāriyōtiyasya yihūdā antaḥkaraṇē kupravr̥ttiṁ samārpayat,
4 arose from the meal, and removed his outer garments. He took a towel, and wrapped a towel around his waist.
tadā yīśu rbhōjanāsanād utthāya gātravastraṁ mōcayitvā gātramārjanavastraṁ gr̥hītvā tēna svakaṭim abadhnāt,
5 Then he poured water into the basin, and began to wash the disciples' feet, and to wipe them with the towel that was wrapped around him.
paścād ēkapātrē jalam abhiṣicya śiṣyāṇāṁ pādān prakṣālya tēna kaṭibaddhagātramārjanavāsasā mārṣṭuṁ prārabhata|
6 Then he came to Simon Peter. He said to him, "Lord, do you wash my feet?"
tataḥ śimōnpitarasya samīpamāgatē sa uktavān hē prabhō bhavān kiṁ mama pādau prakṣālayiṣyati?
7 Jesus answered him, "You do not know what I am doing now, but you will understand later."
yīśuruditavān ahaṁ yat karōmi tat samprati na jānāsi kintu paścāj jñāsyasi|
8 Peter said to him, "You will never wash my feet." Jesus answered him, "If I do not wash you, you have no part with me." (aiōn g165)
tataḥ pitaraḥ kathitavān bhavān kadāpi mama pādau na prakṣālayiṣyati| yīśurakathayad yadi tvāṁ na prakṣālayē tarhi mayi tava kōpyaṁśō nāsti| (aiōn g165)
9 Simon Peter said to him, "Lord, not my feet only, but also my hands and my head."
tadā śimōnpitaraḥ kathitavān hē prabhō tarhi kēvalapādau na, mama hastau śiraśca prakṣālayatu|
10 Jesus said to him, "Someone who has bathed only needs to have his feet washed, but is completely clean. You are clean, but not all of you."
tatō yīśuravadad yō janō dhautastasya sarvvāṅgapariṣkr̥tatvāt pādau vinānyāṅgasya prakṣālanāpēkṣā nāsti| yūyaṁ pariṣkr̥tā iti satyaṁ kintu na sarvvē,
11 For he knew him who would betray him, therefore he said, "You are not all clean."
yatō yō janastaṁ parakarēṣu samarpayiṣyati taṁ sa jñātavāna; ataēva yūyaṁ sarvvē na pariṣkr̥tā imāṁ kathāṁ kathitavān|
12 So when he had washed their feet, put his outer garment back on, and sat down again, he said to them, "Do you know what I have done to you?
itthaṁ yīśustēṣāṁ pādān prakṣālya vastraṁ paridhāyāsanē samupaviśya kathitavān ahaṁ yuṣmān prati kiṁ karmmākārṣaṁ jānītha?
13 You call me, 'Teacher' and 'Lord.' You say so correctly, for so I am.
yūyaṁ māṁ guruṁ prabhuñca vadatha tat satyamēva vadatha yatōhaṁ saēva bhavāmi|
14 If I then, the Lord and the Teacher, have washed your feet, you also ought to wash one another's feet.
yadyahaṁ prabhu rguruśca san yuṣmākaṁ pādān prakṣālitavān tarhi yuṣmākamapi parasparaṁ pādaprakṣālanam ucitam|
15 For I have given you an example, that you also should do as I have done to you.
ahaṁ yuṣmān prati yathā vyavāharaṁ yuṣmān tathā vyavaharttum ēkaṁ panthānaṁ darśitavān|
16 Truly, truly, I tell you, a servant is not greater than his master, neither one who is sent greater than he who sent him.
ahaṁ yuṣmānatiyathārthaṁ vadāmi, prabhō rdāsō na mahān prērakācca prēritō na mahān|
17 If you know these things, blessed are you if you do them.
imāṁ kathāṁ viditvā yadi tadanusārataḥ karmmāṇi kurutha tarhi yūyaṁ dhanyā bhaviṣyatha|
18 I do not speak concerning all of you. I know whom I have chosen. But that the Scripture may be fulfilled, 'He who ate my bread has lifted up his heel against me.'
sarvvēṣu yuṣmāsu kathāmimāṁ kathayāmi iti na, yē mama manōnītāstānahaṁ jānāmi, kintu mama bhakṣyāṇi yō bhuṅktē matprāṇaprātikūlyataḥ| utthāpayati pādasya mūlaṁ sa ēṣa mānavaḥ|yadētad dharmmapustakasya vacanaṁ tadanusārēṇāvaśyaṁ ghaṭiṣyatē|
19 I am telling you this now before it happens, so that when it does happen you may believe that I am he.
ahaṁ sa jana ityatra yathā yuṣmākaṁ viśvāsō jāyatē tadarthaṁ ētādr̥śaghaṭanāt pūrvvam ahamidānīṁ yuṣmabhyamakathayam|
20 Truly, truly, I tell you, he who receives whomever I send, receives me; and he who receives me, receives him who sent me."
ahaṁ yuṣmānatīva yathārthaṁ vadāmi, mayā prēritaṁ janaṁ yō gr̥hlāti sa māmēva gr̥hlāti yaśca māṁ gr̥hlāti sa matprērakaṁ gr̥hlāti|
21 When Jesus had said this, he was troubled in spirit, and testified, "Truly, truly, I tell you that one of you will betray me."
ētāṁ kathāṁ kathayitvā yīśu rduḥkhī san pramāṇaṁ dattvā kathitavān ahaṁ yuṣmānatiyathārthaṁ vadāmi yuṣmākam ēkō janō māṁ parakarēṣu samarpayiṣyati|
22 The disciples looked at one another, perplexed about whom he spoke.
tataḥ sa kamuddiśya kathāmētāṁ kathitavān ityatra sandigdhāḥ śiṣyāḥ parasparaṁ mukhamālōkayituṁ prārabhanta|
23 One of his disciples, whom Jesus loved, was reclining against Jesus' chest.
tasmin samayē yīśu ryasmin aprīyata sa śiṣyastasya vakṣaḥsthalam avālambata|
24 Simon Peter therefore motioned to him to inquire who it was he was talking about.
śimōnpitarastaṁ saṅkētēnāvadat, ayaṁ kamuddiśya kathāmētām kathayatīti pr̥ccha|
25 He, leaning back, as he was, on Jesus' chest, asked him, "Lord, who is it?"
tadā sa yīśō rvakṣaḥsthalam avalambya pr̥ṣṭhavān, hē prabhō sa janaḥ kaḥ?
26 Jesus therefore answered, "It is he to whom I will give this piece of bread when I have dipped it." So when he had dipped the piece of bread, he gave it to Judas, the son of Simon Iscariot.
tatō yīśuḥ pratyavadad ēkakhaṇḍaṁ pūpaṁ majjayitvā yasmai dāsyāmi saēva saḥ; paścāt pūpakhaṇḍamēkaṁ majjayitvā śimōnaḥ putrāya īṣkariyōtīyāya yihūdai dattavān|
27 After the piece of bread, then Satan entered into him. Then Jesus said to him, "What you do, do quickly."
tasmin dattē sati śaitān tamāśrayat; tadā yīśustam avadat tvaṁ yat kariṣyasi tat kṣipraṁ kuru|
28 Now none of those reclining knew why he said this to him.
kintu sa yēnāśayēna tāṁ kathāmakathāyat tam upaviṣṭalōkānāṁ kōpi nābudhyata;
29 For some thought, because Judas had the money box, that Jesus said to him, "Buy what things we need for the feast," or that he should give something to the poor.
kintu yihūdāḥ samīpē mudrāsampuṭakasthitēḥ kēcid ittham abudhyanta pārvvaṇāsādanārthaṁ kimapi dravyaṁ krētuṁ vā daridrēbhyaḥ kiñcid vitarituṁ kathitavān|
30 Therefore, having received the piece of bread, he went out immediately; and it was night.
tadā pūpakhaṇḍagrahaṇāt paraṁ sa tūrṇaṁ bahiragacchat; rātriśca samupasyitā|
31 When he had gone out, Jesus said, "Now the Son of Man has been glorified, and God has been glorified in him.
yihūdē bahirgatē yīśurakathayad idānīṁ mānavasutasya mahimā prakāśatē tēnēśvarasyāpi mahimā prakāśatē|
32 If God has been glorified in him, God will also glorify him in himself, and he will glorify him at once.
yadi tēnēśvarasya mahimā prakāśatē tarhīśvarōpi svēna tasya mahimānaṁ prakāśayiṣyati tūrṇamēva prakāśayiṣyati|
33 Little children, I will be with you a little while longer. You will seek me, and as I said to the Jewish leaders, 'Where I am going, you cannot come,' so now I tell you.
hē vatsā ahaṁ yuṣmābhiḥ sārddhaṁ kiñcitkālamātram āsē, tataḥ paraṁ māṁ mr̥gayiṣyadhvē kintvahaṁ yatsthānaṁ yāmi tatsthānaṁ yūyaṁ gantuṁ na śakṣyatha, yāmimāṁ kathāṁ yihūdīyēbhyaḥ kathitavān tathādhunā yuṣmabhyamapi kathayāmi|
34 A new commandment I give to you, that you love one another. Just as I have loved you, you also must love one another.
yūyaṁ parasparaṁ prīyadhvam ahaṁ yuṣmāsu yathā prīyē yūyamapi parasparam tathaiva prīyadhvaṁ, yuṣmān imāṁ navīnām ājñām ādiśāmi|
35 By this everyone will know that you are my disciples, if you have love for one another."
tēnaiva yadi parasparaṁ prīyadhvē tarhi lakṣaṇēnānēna yūyaṁ mama śiṣyā iti sarvvē jñātuṁ śakṣyanti|
36 Simon Peter said to him, "Lord, where are you going?" Jesus answered, "Where I am going, you cannot follow now, but you will follow afterwards."
śimōnapitaraḥ pr̥ṣṭhavān hē prabhō bhavān kutra yāsyati? tatō yīśuḥ pratyavadat, ahaṁ yatsthānaṁ yāmi tatsthānaṁ sāmprataṁ mama paścād gantuṁ na śaknōṣi kintu paścād gamiṣyasi|
37 Peter said to him, "Lord, why can I not follow you now? I will lay down my life for you."
tadā pitaraḥ pratyuditavān, hē prabhō sāmprataṁ kutō hētōstava paścād gantuṁ na śaknōmi? tvadarthaṁ prāṇān dātuṁ śaknōmi|
38 Jesus answered him, "Will you lay down your life for me? Truly, truly, I tell you, the rooster won't crow until you have denied me three times.
tatō yīśuḥ pratyuktavān mannimittaṁ kiṁ prāṇān dātuṁ śaknōṣi? tvāmahaṁ yathārthaṁ vadāmi, kukkuṭaravaṇāt pūrvvaṁ tvaṁ tri rmām apahnōṣyasē|

< Yochanan 13 >