< Romans 12 >

1 I entreat you, then, friends, by the mercies of God, to offer your bodies as a living and holy sacrifice, acceptable to God, for this is your rational worship.
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।
2 Do not conform to the fashion of this world; but be transformed by the complete change that has come over your minds, so that you may discern what God’s will is – all that is good, acceptable, and perfect. (aiōn g165)
अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते। (aiōn g165)
3 In fulfilment of the charge with which I have been entrusted, I tell every one of you not to think more highly of themselves than they ought to think, but to think until they learn to think soberly – in accordance with the measure of faith that God has allotted to each.
कश्चिदपि जनो योग्यत्वादधिकं स्वं न मन्यतां किन्तु ईश्वरो यस्मै प्रत्ययस्य यत्परिमाणम् अददात् स तदनुसारतो योग्यरूपं स्वं मनुताम्, ईश्वराद् अनुग्रहं प्राप्तः सन् युष्माकम् एकैकं जनम् इत्याज् नापयामि।
4 For, just as in the human body there is a union of many parts, and each part has its own function,
यतो यद्वदस्माकम् एकस्मिन् शरीरे बहून्य ण्गानि सन्ति किन्तु सर्व्वेषाम ण्गानां कार्य्यं समानं नहि;
5 so we, by our union in Christ, many though we are, form but one body, and individually we are related one to another as its parts.
तद्वदस्माकं बहुत्वे. अपि सर्व्वे वयं ख्रीष्टे एकशरीराः परस्परम् अ ण्गप्रत्य ण्गत्वेन भवामः।
6 Since our gifts differ in accordance with the particular charge entrusted to us, if our gift is to preach, let our preaching correspond to our faith;
अस्माद् ईश्वरानुग्रहेण विशेषं विशेषं दानम् अस्मासु प्राप्तेषु सत्सु कोपि यदि भविष्यद्वाक्यं वदति तर्हि प्रत्ययस्य परिमाणानुसारतः स तद् वदतु;
7 if it is to minister to others, let us devote ourselves to our ministry; the teacher to their teaching,
यद्वा यदि कश्चित् सेवनकारी भवति तर्हि स तत्सेवनं करोतु; अथवा यदि कश्चिद् अध्यापयिता भवति तर्हि सो. अध्यापयतु;
8 the counselor to their counsel. Let the person who gives in charity do so with a generous heart; let the person who is in authority exercise due diligence; let the person who shows kindness do so in a cheerful spirit.
तथा य उपदेष्टा भवति स उपदिशतु यश्च दाता स सरलतया ददातु यस्त्वधिपतिः स यत्नेनाधिपतित्वं करोतु यश्च दयालुः स हृष्टमनसा दयताम्।
9 Let your love be sincere. Hate the wrong; cling to the right.
अपर न्च युष्माकं प्रेम कापट्यवर्जितं भवतु यद् अभद्रं तद् ऋतीयध्वं यच्च भद्रं तस्मिन् अनुरज्यध्वम्।
10 In the love of the community of the Lord’s followers, be affectionate to one another; in showing respect, set an example of deference to one another;
अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एको. अपरजनं श्रेष्ठं जानीध्वम्।
11 never flagging in zeal; fervent in spirit; serving the Master;
तथा कार्य्ये निरालस्या मनसि च सोद्योगाः सन्तः प्रभुं सेवध्वम्।
12 rejoicing in your hope; steadfast under persecution; persevering in prayer;
अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।
13 relieving the wants of Christ’s people; devoted to hospitality.
पवित्राणां दीनतां दूरीकुरुध्वम् अतिथिसेवायाम् अनुरज्यध्वम्।
14 Bless your persecutors – bless and never curse.
ये जना युष्मान् ताडयन्ति तान् आशिषं वदत शापम् अदत्त्वा दद्ध्वमाशिषम्।
15 Rejoice with those who are rejoicing, and weep with those who are weeping.
ये जना आनन्दन्ति तैः सार्द्धम् आनन्दत ये च रुदन्ति तैः सह रुदित।
16 Let the same spirit of sympathy animate you all, not a spirit of pride; enjoy the company of ordinary people. Do not think too highly of yourselves.
अपर न्च युष्माकं मनसां परस्परम् एकोभावो भवतु; अपरम् उच्चपदम् अनाका ण्क्ष्य नीचलोकैः सहापि मार्दवम् आचरत; स्वान् j नानिनो न मन्यध्वं।
17 Never return injury for injury. Aim at doing what everyone will recognise as honourable.
परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत।
18 If it is possible, as far as rests with you, live peaceably with everyone.
यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत।
19 Never avenge yourselves, dear friends, but make way for the wrath of God; for scripture declares – “‘It is for me to avenge, I will requite,’ says the Lord.”
हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।
20 Rather – “If your enemy is hungry, feed him; if he is thirsty, give him to drink. By doing this you will heap coals of fire on his head.”
इतिकारणाद् रिपु र्यदि क्षुधार्त्तस्ते तर्हि तं त्वं प्रभोजय। तथा यदि तृषार्त्तः स्यात् तर्हि तं परिपायय। तेन त्वं मस्तके तस्य ज्वलदग्निं निधास्यसि।
21 Never be conquered by evil, but conquer evil with good.
कुक्रियया पराजिता न सन्त उत्तमक्रियया कुक्रियां पराजयत।

< Romans 12 >