< 2 Corinthians 13 >

1 third this/he/she/it to come/go to/with you upon/to/against mouth two witness and Three to stand all declaration
एतत्तृतीयवारम् अहं युष्मत्समीपं गच्छामि तेन सर्व्वा कथा द्वयोस्त्रयाणां वा साक्षिणां मुखेन निश्चेष्यते।
2 to predict and to foretell as/when be present the/this/who secondly and be away now (to write *K) the/this/who to sin beforehand and the/this/who remaining all that/since: that if to come/go toward the/this/who again no to spare
पूर्व्वं ये कृतपापास्तेभ्यो. अन्येभ्यश्च सर्व्वेभ्यो मया पूर्व्वं कथितं, पुनरपि विद्यमानेनेवेदानीम् अविद्यमानेन मया कथ्यते, यदा पुनरागमिष्यामि तदाहं न क्षमिष्ये।
3 since test to seek the/this/who in/on/among I/we to speak Christ which toward you no be weak: weak but be able in/on/among you
ख्रीष्टो मया कथां कथयत्येतस्य प्रमाणं यूयं मृगयध्वे, स तु युष्मान् प्रति दुर्ब्बलो नहि किन्तु सबल एव।
4 and for (if *K) to crucify out from weakness: weak but to live out from power God and for me be weak: weak in/on/among it/s/he but (to live *N+kO) with it/s/he out from power God toward you
यद्यपि स दुर्ब्बलतया क्रुश आरोप्यत तथापीश्वरीयशक्तया जीवति; वयमपि तस्मिन् दुर्ब्बला भवामः, तथापि युष्मान् प्रति प्रकाशितयेश्वरीयशक्त्या तेन सह जीविष्यामः।
5 themself to test/tempt: test if to be in/on/among the/this/who faith themself to test or no to come to know themself that/since: that Jesus Christ in/on/among you (to be *k) if surely not failing to be
अतो यूयं विश्वासयुक्ता आध्वे न वेति j नातुमात्मपरीक्षां कुरुध्वं स्वानेवानुसन्धत्त। यीशुः ख्रीष्टो युष्मन्मध्ये विद्यते स्वानधि तत् किं न प्रतिजानीथ? तस्मिन् अविद्यमाने यूयं निष्प्रमाणा भवथ।
6 to hope/expect then that/since: that to know that/since: that me no to be failing
किन्तु वयं निष्प्रमाणा न भवाम इति युष्माभि र्भोत्स्यते तत्र मम प्रत्याशा जायते।
7 (to pray/wish for *N+KO) then to/with the/this/who God not to do/make: do you evil/harm: evil nothing no in order that/to me tested to shine/appear but in order that/to you the/this/who good to do/make: do me then as/when failing to be
यूयं किमपि कुत्सितं कर्म्म यन्न कुरुथ तदहम् ईश्वरमुद्दिश्य प्रार्थये। वयं यत् प्रामाणिका इव प्रकाशामहे तदर्थं तत् प्रार्थयामह इति नहि, किन्तु यूयं यत् सदाचारं कुरुथ वय न्च निष्प्रमाणा इव भवामस्तदर्थं।
8 no for be able one according to the/this/who truth but above/for the/this/who truth
यतः सत्यताया विपक्षतां कर्त्तुं वयं न समर्थाः किन्तु सत्यतायाः साहाय्यं कर्त्तुमेव।
9 to rejoice for when(-ever) me be weak: weak you then able to be this/he/she/it (then *k) and to pray/wish for the/this/who you perfection
वयं यदा दुर्ब्बला भवामस्तदा युष्मान् सबलान् दृष्ट्वानन्दामो युष्माकं सिद्धत्वं प्रार्थयामहे च।
10 through/because of this/he/she/it this/he/she/it be away to write in order that/to be present not severely to use according to the/this/who authority which the/this/who lord: God to give me toward building and no toward destruction
अतो हेतोः प्रभु र्युष्माकं विनाशाय नहि किन्तु निष्ठायै यत् सामर्थ्यम् अस्मभ्यं दत्तवान् तेन यद् उपस्थितिकाले काठिन्यं मयाचरितव्यं न भवेत् तदर्थम् अनुपस्थितेन मया सर्व्वाण्येतानि लिख्यन्ते।
11 henceforth brother to rejoice to complete to plead/comfort the/this/who it/s/he to reason be at peace and the/this/who God the/this/who love and peace to be with/after you
हे भ्रातरः, शेषे वदामि यूयम् आनन्दत सिद्धा भवत परस्परं प्रबोधयत, एकमनसो भवत प्रणयभावम् आचरत। प्रेमशान्त्योराकर ईश्वरो युष्माकं सहायो भूयात्।
12 to pay respects to one another in/on/among holy kiss
यूयं पवित्रचुम्बनेन परस्परं नमस्कुरुध्वं।
13 to pay respects to you the/this/who holy: saint all
पवित्रलोकाः सर्व्वे युष्मान् नमन्ति।
14 the/this/who grace the/this/who lord: God Jesus Christ and the/this/who love the/this/who God and the/this/who participation the/this/who holy spirit/breath: spirit with/after all you (amen *KO) (to/with Corinthian secondly to write away from Philippi the/this/who Macedonia through/because of Titus and Luke *K)
प्रभो र्यीशुख्रीष्टस्यानुग्रह ईश्वरस्य प्रेम पवित्रस्यात्मनो भागित्व न्च सर्व्वान् युष्मान् प्रति भूयात्। तथास्तु।

< 2 Corinthians 13 >