< Galatians 3 >

1 oh! foolish Galatian which? you to bewitch (the/this/who truth not to persuade *K) which according to eye Jesus Christ to write/designate (in/on/among you *K) to crucify
हे निर्ब्बोधा गालातिलोकाः, युष्माकं मध्ये क्रुशे हत इव यीशुः ख्रीष्टो युष्माकं समक्षं प्रकाशित आसीत् अतो यूयं यथा सत्यं वाक्यं न गृह्लीथ तथा केनामुह्यत?
2 this/he/she/it alone to will/desire to learn away from you out from work law the/this/who spirit/breath: spirit to take or out from hearing faith
अहं युष्मत्तः कथामेकां जिज् नासे यूयम् आत्मानं केनालभध्वं? व्यवस्थापालनेन किं वा विश्वासवाक्यस्य श्रवणेन?
3 thus(-ly) foolish to be to begin spirit/breath: spirit now flesh to complete
यूयं किम् ईदृग् अबोधा यद् आत्मना कर्म्मारभ्य शरीरेण तत् साधयितुं यतध्वे?
4 so great to suffer in vain if indeed and in vain
तर्हि युष्माकं गुरुतरो दुःखभोगः किं निष्फलो भविष्यति? कुफलयुक्तो वा किं भविष्यति?
5 the/this/who therefore/then to supply you the/this/who spirit/breath: spirit and be active power in/on/among you out from work law or out from hearing faith
यो युष्मभ्यम् आत्मानं दत्तवान् युष्मन्मध्य आश्चर्य्याणि कर्म्माणि च साधितवान् स किं व्यवस्थापालनेन विश्वासवाक्यस्य श्रवणेन वा तत् कृतवान्?
6 as/just as Abraham to trust (in) the/this/who God and to count it/s/he toward righteousness
लिखितमास्ते, इब्राहीम ईश्वरे व्यश्वसीत् स च विश्वासस्तस्मै पुण्यार्थं गणितो बभूव,
7 to know therefore that/since: that the/this/who out from faith this/he/she/it son to be Abraham
अतो ये विश्वासाश्रितास्त एवेब्राहीमः सन्ताना इति युष्माभि र्ज् नायतां।
8 to foresee then the/this/who a writing that/since: that out from faith to justify the/this/who Gentiles the/this/who God to speak good news the/this/who Abraham that/since: that be blessed in/on/among you all the/this/who Gentiles
ईश्वरो भिन्नजातीयान् विश्वासेन सपुण्यीकरिष्यतीति पूर्व्वं j नात्वा शास्त्रदाता पूर्व्वम् इब्राहीमं सुसंवादं श्रावयन जगाद, त्वत्तो भिन्नजातीयाः सर्व्व आशिषं प्राप्स्यन्तीति।
9 so the/this/who out from faith to praise/bless with the/this/who faithful Abraham
अतो ये विश्वासाश्रितास्ते विश्वासिनेब्राहीमा सार्द्धम् आशिषं लभन्ते।
10 just as/how much for out from work law to be by/under: under curse to be to write for (that/since: that *no) cursed all which no to abide in/by (in/on/among *k) all the/this/who to write in/on/among the/this/who scroll the/this/who law the/this/who to do/make: do it/s/he
यावन्तो लोका व्यवस्थायाः कर्म्मण्याश्रयन्ति ते सर्व्वे शापाधीना भवन्ति यतो लिखितमास्ते, यथा, "यः कश्चिद् एतस्य व्यवस्थाग्रन्थस्य सर्व्ववाक्यानि निश्चिद्रं न पालयति स शप्त इति|"
11 that/since: since then in/on/among law none to justify from/with/beside the/this/who God Urim that/since: since the/this/who just out from faith to live
ईश्वरस्य साक्षात् को. अपि व्यवस्थया सपुण्यो न भवति तद व्यक्तं यतः "पुण्यवान् मानवो विश्वासेन जीविष्यतीति" शास्त्रीयं वचः।
12 the/this/who then law no to be out from faith but the/this/who to do/make: do it/s/he (a human *K) to live in/on/among it/s/he
व्यवस्था तु विश्वाससम्बन्धिनी न भवति किन्त्वेतानि यः पालयिष्यति स एव तै र्जीविष्यतीतिनियमसम्बन्धिनी।
13 Christ me to redeem out from the/this/who curse the/this/who law to be above/for me curse (that/since: since *no) to write (for *k) cursed all the/this/who to hang upon/to/against wood
ख्रीष्टो. अस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतो. अस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सो. अभिशप्त इति|"
14 in order that/to toward the/this/who Gentiles the/this/who praise the/this/who Abraham to be in/on/among Christ Jesus in order that/to the/this/who promise the/this/who spirit/breath: spirit to take through/because of the/this/who faith
तस्माद् ख्रीष्टेन यीशुनेव्राहीम आशी र्भिन्नजातीयलोकेषु वर्त्तते तेन वयं प्रतिज् नातम् आत्मानं विश्वासेन लब्धुं शक्नुमः।
15 brother according to a human to say just as a human to affirm covenant none to reject or to add to
हे भ्रातृगण मानुषाणां रीत्यनुसारेणाहं कथयामि केनचित् मानवेन यो नियमो निरचायि तस्य विकृति र्वृद्धि र्वा केनापि न क्रियते।
16 the/this/who then Abraham to say the/this/who promise and the/this/who seed: offspring it/s/he no to say and the/this/who seed: offspring as/when upon/to/against much but as/when upon/to/against one and the/this/who seed: offspring you which to be Christ
परन्त्विब्राहीमे तस्य सन्तानाय च प्रतिज् नाः प्रति शुश्रुविरे तत्र सन्तानशब्दं बहुवचनान्तम् अभूत्वा तव सन्तानायेत्येकवचनान्तं बभूव स च सन्तानः ख्रीष्ट एव।
17 this/he/she/it then to say covenant to establish by/under: by the/this/who God (toward Christ *K) the/this/who with/after four hundred and thirty year to be law no to nullify toward the/this/who to abate the/this/who promise
अतएवाहं वदामि, ईश्वरेण यो नियमः पुरा ख्रीष्टमधि निरचायि ततः परं त्रिंशदधिकचतुःशतवत्सरेषु गतेषु स्थापिता व्यवस्था तं नियमं निरर्थकीकृत्य तदीयप्रतिज् ना लोप्तुं न शक्नोति।
18 if for out from law the/this/who inheritance no still out from promise the/this/who then Abraham through/because of promise to give grace the/this/who God
यस्मात् सम्पदधिकारो यदि व्यवस्थया भवति तर्हि प्रतिज् नया न भवति किन्त्वीश्वरः प्रतिज् नया तदधिकारित्वम् इब्राहीमे. अददात्।
19 which? therefore/then the/this/who law the/this/who transgression because of to add (to) until (which *NK+o) to come/go the/this/who seed: offspring which to profess to direct through/because of angel in/on/among hand mediator
तर्हि व्यवस्था किम्भूता? प्रतिज् ना यस्मै प्रतिश्रुता तस्य सन्तानस्यागमनं यावद् व्यभिचारनिवारणार्थं व्यवस्थापि दत्ता, सा च दूतैराज् नापिता मध्यस्थस्य करे समर्पिता च।
20 the/this/who then mediator one no to be the/this/who then God one to be
नैकस्य मध्यस्थो विद्यते किन्त्वीश्वर एक एव।
21 the/this/who therefore/then law according to the/this/who promise the/this/who God not to be if for to give law the/this/who be able to make alive really (out from law *NK+o) if to be the/this/who righteousness
तर्हि व्यवस्था किम् ईश्वरस्य प्रतिज् नानां विरुद्धा? तन्न भवतु। यस्माद् यदि सा व्यवस्था जीवनदानेसमर्थाभविष्यत् तर्हि व्यवस्थयैव पुण्यलाभो. अभविष्यत्।
22 but to confine the/this/who a writing the/this/who all by/under: under sin in order that/to the/this/who promise out from faith Jesus Christ to give the/this/who to trust (in)
किन्तु यीशुख्रीष्टे यो विश्वासस्तत्सम्बन्धियाः प्रतिज् नायाः फलं यद् विश्वासिलोकेभ्यो दीयते तदर्थं शास्त्रदाता सर्व्वान् पापाधीनान् गणयति।
23 before the/this/who then to come/go the/this/who faith by/under: under law to guard (to confine *N+kO) toward the/this/who to ensue faith to reveal
अतएव विश्वासस्यानागतसमये वयं व्यवस्थाधीनाः सन्तो विश्वासस्योदयं यावद् रुद्धा इवारक्ष्यामहे।
24 so the/this/who law guardian me to be toward Christ in order that/to out from faith to justify
इत्थं वयं यद् विश्वासेन सपुण्यीभवामस्तदर्थं ख्रीष्टस्य समीपम् अस्मान् नेतुं व्यवस्थाग्रथो. अस्माकं विनेता बभूव।
25 to come/go then the/this/who faith no still by/under: under guardian to be
किन्त्वधुनागते विश्वासे वयं तस्य विनेतुरनधीना अभवाम।
26 all for son God to be through/because of the/this/who faith in/on/among Christ Jesus
ख्रीष्टे यीशौ विश्वसनात् सर्व्वे यूयम् ईश्वरस्य सन्ताना जाताः।
27 just as/how much for toward Christ to baptize Christ to put on
यूयं यावन्तो लोकाः ख्रीष्टे मज्जिता अभवत सर्व्वे ख्रीष्टं परिहितवन्तः।
28 no there is Jew nor Greek, Gentile no there is slave nor free/freedom no there is male and female (all *NK+o) for you one to be in/on/among Christ Jesus
अतो युष्मन्मध्ये यिहूदियूनानिनो र्दासस्वतन्त्रयो र्योषापुरुषयोश्च को. अपि विशेषो नास्ति; सर्व्वे यूयं ख्रीष्टे यीशावेक एव।
29 if then you Christ therefore the/this/who Abraham seed: offspring to be (and *k) according to promise heir
कि न्च यूयं यदि ख्रीष्टस्य भवथ तर्हि सुतराम् इब्राहीमः सन्तानाः प्रतिज् नया सम्पदधिकारिणश्चाध्वे।

< Galatians 3 >