< 1 Corinthians 7 >

1 Now concerning the things about which you wrote to me: it is good for a man not to touch a woman.
aparañca yuṣmābhi rmāṁ prati yat patramalekhi tasyottarametat, yoṣito'sparśanaṁ manujasya varaṁ;
2 But, because of sexual immoralities, let each man have his own wife, and let each woman have her own husband.
kintu vyabhicārabhayād ekaikasya puṁsaḥ svakīyabhāryyā bhavatu tadvad ekaikasyā yoṣito 'pi svakīyabharttā bhavatu|
3 Let the husband give his wife the affection owed her, and likewise also the wife her husband.
bhāryyāyai bhartrā yadyad vitaraṇīyaṁ tad vitīryyatāṁ tadvad bhartre'pi bhāryyayā vitaraṇīyaṁ vitīryyatāṁ|
4 The wife doesn’t have authority over her own body, but the husband does. Likewise also the husband doesn’t have authority over his own body, but the wife does.
bhāryyāyāḥ svadehe svatvaṁ nāsti bharttureva, tadvad bhartturapi svadehe svatvaṁ nāsti bhāryyāyā eva|
5 Don’t deprive one another, unless it is by consent for a season, that you may give yourselves to fasting and prayer, and may be together again, that Satan doesn’t tempt you because of your lack of self-control.
upoṣaṇaprārthanayoḥ sevanārtham ekamantraṇānāṁ yuṣmākaṁ kiyatkālaṁ yāvad yā pṛthaksthiti rbhavati tadanyo vicchedo yuṣmanmadhye na bhavatu, tataḥ param indriyāṇām adhairyyāt śayatān yad yuṣmān parīkṣāṁ na nayet tadarthaṁ punarekatra milata|
6 But this I say by way of concession, not of commandment.
etad ādeśato nahi kintvanujñāta eva mayā kathyate,
7 Yet I wish that all men were like me. However, each man has his own gift from God, one of this kind, and another of that kind.
yato mamāvastheva sarvvamānavānāmavasthā bhavatviti mama vāñchā kintvīśvarād ekenaiko varo'nyena cānyo vara itthamekaikena svakīyavaro labdhaḥ|
8 But I say to the unmarried and to widows, it is good for them if they remain even as I am.
aparam akṛtavivāhān vidhavāśca prati mamaitannivedanaṁ mameva teṣāmavasthiti rbhadrā;
9 But if they don’t have self-control, let them marry. For it’s better to marry than to burn with passion.
kiñca yadi tairindriyāṇi niyantuṁ na śakyante tarhi vivāhaḥ kriyatāṁ yataḥ kāmadahanād vyūḍhatvaṁ bhadraṁ|
10 But to the married I command—not I, but the Lord—that the wife not leave her husband
ye ca kṛtavivāhāste mayā nahi prabhunaivaitad ājñāpyante|
11 (but if she departs, let her remain unmarried, or else be reconciled to her husband), and that the husband not leave his wife.
bhāryyā bharttṛtaḥ pṛthak na bhavatu| yadi vā pṛthagbhūtā syāt tarhi nirvivāhā tiṣṭhatu svīyapatinā vā sandadhātu bharttāpi bhāryyāṁ na tyajatu|
12 But to the rest I—not the Lord—say, if any brother has an unbelieving wife, and she is content to live with him, let him not leave her.
itarān janān prati prabhu rna bravīti kintvahaṁ bravīmi; kasyacid bhrāturyoṣid aviśvāsinī satyapi yadi tena sahavāse tuṣyati tarhi sā tena na tyajyatāṁ|
13 The woman who has an unbelieving husband, and he is content to live with her, let her not leave her husband.
tadvat kasyāścid yoṣitaḥ patiraviśvāsī sannapi yadi tayā sahavāse tuṣyati tarhi sa tayā na tyajyatāṁ|
14 For the unbelieving husband is sanctified in the wife, and the unbelieving wife is sanctified in the husband. Otherwise your children would be unclean, but now they are holy.
yato'viśvāsī bharttā bhāryyayā pavitrībhūtaḥ, tadvadaviśvāsinī bhāryyā bhartrā pavitrībhūtā; noced yuṣmākamapatyānyaśucīnyabhaviṣyan kintvadhunā tāni pavitrāṇi santi|
15 Yet if the unbeliever departs, let there be separation. The brother or the sister is not under bondage in such cases, but God has called us in peace.
aviśvāsī jano yadi vā pṛthag bhavati tarhi pṛthag bhavatu; etena bhrātā bhaginī vā na nibadhyate tathāpi vayamīśvareṇa śāntaye samāhūtāḥ|
16 For how do you know, wife, whether you will save your husband? Or how do you know, husband, whether you will save your wife?
he nāri tava bharttuḥ paritrāṇaṁ tvatto bhaviṣyati na veti tvayā kiṁ jñāyate? he nara tava jāyāyāḥ paritrāṇaṁ tvatte bhaviṣyati na veti tvayā kiṁ jñāyate?
17 Only, as the Lord has distributed to each man, as God has called each, so let him walk. So I command in all the assemblies.
ekaiko janaḥ parameśvarāllabdhaṁ yad bhajate yasyāñcāvasthāyām īśvareṇāhvāyi tadanusāreṇaivācaratu tadahaṁ sarvvasamājasthān ādiśāmi|
18 Was anyone called having been circumcised? Let him not become uncircumcised. Has anyone been called in uncircumcision? Let him not be circumcised.
chinnatvag bhṛtvā ya āhūtaḥ sa prakṛṣṭatvak na bhavatu, tadvad achinnatvag bhūtvā ya āhūtaḥ sa chinnatvak na bhavatu|
19 Circumcision is nothing, and uncircumcision is nothing, but what matters is keeping God’s commandments.
tvakchedaḥ sāro nahi tadvadatvakchedo'pi sāro nahi kintvīśvarasyājñānāṁ pālanameva|
20 Let each man stay in that calling in which he was called.
yo jano yasyāmavasthāyāmāhvāyi sa tasyāmevāvatiṣṭhatāṁ|
21 Were you called being a bondservant? Don’t let that bother you, but if you get an opportunity to become free, use it.
dāsaḥ san tvaṁ kimāhūto'si? tanmā cintaya, tathāca yadi svatantro bhavituṁ śaknuyāstarhi tadeva vṛṇu|
22 For he who was called in the Lord being a bondservant is the Lord’s free man. Likewise he who was called being free is Christ’s bondservant.
yataḥ prabhunāhūto yo dāsaḥ sa prabho rmocitajanaḥ| tadvad tenāhūtaḥ svatantro jano'pi khrīṣṭasya dāsa eva|
23 You were bought with a price. Don’t become bondservants of men.
yūyaṁ mūlyena krītā ato heto rmānavānāṁ dāsā mā bhavata|
24 Brothers, let each man, in whatever condition he was called, stay in that condition with God.
he bhrātaro yasyāmavasthāyāṁ yasyāhvānamabhavat tayā sa īśvarasya sākṣāt tiṣṭhatu|
25 Now concerning virgins, I have no commandment from the Lord, but I give my judgment as one who has obtained mercy from the Lord to be trustworthy.
aparam akṛtavivāhān janān prati prabhoḥ ko'pyādeśo mayā na labdhaḥ kintu prabhoranukampayā viśvāsyo bhūto'haṁ yad bhadraṁ manye tad vadāmi|
26 Therefore I think that because of the distress that is on us, it’s good for a man to remain as he is.
varttamānāt kleśasamayāt manuṣyasyānūḍhatvaṁ bhadramiti mayā budhyate|
27 Are you bound to a wife? Don’t seek to be freed. Are you free from a wife? Don’t seek a wife.
tvaṁ kiṁ yoṣiti nibaddho'si tarhi mocanaṁ prāptuṁ mā yatasva| kiṁ vā yoṣito mukto'si? tarhi jāyāṁ mā gaveṣaya|
28 But if you marry, you have not sinned. If a virgin marries, she has not sinned. Yet such will have oppression in the flesh, and I want to spare you.
vivāhaṁ kurvvatā tvayā kimapi nāpārādhyate tadvad vyūhyamānayā yuvatyāpi kimapi nāparādhyate tathāca tādṛśau dvau janau śārīrikaṁ kleśaṁ lapsyete kintu yuṣmān prati mama karuṇā vidyate|
29 But I say this, brothers: the time is short. From now on, both those who have wives may be as though they had none;
he bhrātaro'hamidaṁ bravīmi, itaḥ paraṁ samayo'tīva saṁkṣiptaḥ,
30 and those who weep, as though they didn’t weep; and those who rejoice, as though they didn’t rejoice; and those who buy, as though they didn’t possess;
ataḥ kṛtadārairakṛtadārairiva rudadbhiścārudadbhiriva sānandaiśca nirānandairiva kretṛbhiścābhāgibhirivācaritavyaṁ
31 and those who use the world, as not using it to the fullest. For the mode of this world passes away.
ye ca saṁsāre caranti tai rnāticaritavyaṁ yata ihalekasya kautuko vicalati|
32 But I desire to have you to be free from cares. He who is unmarried is concerned for the things of the Lord, how he may please the Lord;
kintu yūyaṁ yanniścintā bhaveteti mama vāñchā| akṛtavivāho jano yathā prabhuṁ paritoṣayet tathā prabhuṁ cintayati,
33 but he who is married is concerned about the things of the world, how he may please his wife.
kintu kṛtavivāho jano yathā bhāryyāṁ paritoṣayet tathā saṁsāraṁ cintayati|
34 There is also a difference between a wife and a virgin. The unmarried woman cares about the things of the Lord, that she may be holy both in body and in spirit. But she who is married cares about the things of the world—how she may please her husband.
tadvad ūḍhayoṣito 'nūḍhā viśiṣyate| yānūḍhā sā yathā kāyamanasoḥ pavitrā bhavet tathā prabhuṁ cintayati yā coḍhā sā yathā bharttāraṁ paritoṣayet tathā saṁsāraṁ cintayati|
35 This I say for your own benefit, not that I may ensnare you, but for that which is appropriate, and that you may attend to the Lord without distraction.
ahaṁ yad yuṣmān mṛgabandhinyā parikṣipeyaṁ tadarthaṁ nahi kintu yūyaṁ yadaninditā bhūtvā prabhoḥ sevane'bādham āsaktā bhaveta tadarthametāni sarvvāṇi yuṣmākaṁ hitāya mayā kathyante|
36 But if any man thinks that he is behaving inappropriately toward his virgin, if she is past the flower of her age, and if need so requires, let him do what he desires. He doesn’t sin. Let them marry.
kasyacit kanyāyāṁ yauvanaprāptāyāṁ yadi sa tasyā anūḍhatvaṁ nindanīyaṁ vivāhaśca sādhayitavya iti manyate tarhi yathābhilāṣaṁ karotu, etena kimapi nāparātsyati vivāhaḥ kriyatāṁ|
37 But he who stands steadfast in his heart, having no urgency, but has power over his own will, and has determined in his own heart to keep his own virgin, does well.
kintu duḥkhenākliṣṭaḥ kaścit pitā yadi sthiramanogataḥ svamano'bhilāṣasādhane samarthaśca syāt mama kanyā mayā rakṣitavyeti manasi niścinoti ca tarhi sa bhadraṁ karmma karoti|
38 So then both he who gives his own virgin in marriage does well, and he who doesn’t give her in marriage does better.
ato yo vivāhaṁ karoti sa bhadraṁ karmma karoti yaśca vivāhaṁ na karoti sa bhadrataraṁ karmma karoti|
39 A wife is bound by law for as long as her husband lives; but if the husband is dead, she is free to be married to whomever she desires, only in the Lord.
yāvatkālaṁ pati rjīvati tāvad bhāryyā vyavasthayā nibaddhā tiṣṭhati kintu patyau mahānidrāṁ gate sā muktībhūya yamabhilaṣati tena saha tasyā vivāho bhavituṁ śaknoti, kintvetat kevalaṁ prabhubhaktānāṁ madhye|
40 But she is happier if she stays as she is, in my judgment, and I think that I also have God’s Spirit.
tathāca sā yadi niṣpatikā tiṣṭhati tarhi tasyāḥ kṣemaṁ bhaviṣyatīti mama bhāvaḥ| aparam īśvarasyātmā mamāpyanta rvidyata iti mayā budhyate|

< 1 Corinthians 7 >