< Titus 1 >

1 Paul, a servant of God and an apostle of Jesus Christ, according to the faith of God’s chosen ones and the knowledge of the truth which is according to godliness,
anantajiivanasyaa"saato jaataayaa ii"svarabhakte ryogyasya satyamatasya yat tatvaj naana. m ya"sca vi"svaasa ii"svarasyaabhirucitalokai rlabhyate tadartha. m (aiōnios g166)
2 in hope of eternal life, which God, who can’t lie, promised before time began; (aiōnios g166)
yii"sukhrii. s.tasya prerita ii"svarasya daasa. h paulo. aha. m saadhaara. navi"svaasaat mama prak. rta. m dharmmaputra. m tiita. m prati likhami|
3 but in his own time revealed his word in the message with which I was entrusted according to the commandment of God our Savior,
ni. skapa. ta ii"svara aadikaalaat puurvva. m tat jiivana. m pratij naatavaan svaniruupitasamaye ca gho. sa. nayaa tat prakaa"sitavaan|
4 to Titus, my true child according to a common faith: Grace, mercy, and peace from God the Father and the Lord Jesus Christ our Savior.
mama traaturii"svarasyaaj nayaa ca tasya gho. sa. na. m mayi samarpitam abhuut| asmaaka. m taata ii"svara. h paritraataa prabhu ryii"sukhrii. s.ta"sca tubhyam anugraha. m dayaa. m "saanti nca vitaratu|
5 I left you in Crete for this reason, that you would set in order the things that were lacking and appoint elders in every city, as I directed you—
tva. m yad asampuur. nakaaryyaa. ni sampuuraye rmadiiyaade"saacca pratinagara. m praaciinaga. naan niyojayestadarthamaha. m tvaa. m kriityupadviipe sthaapayitvaa gatavaan|
6 if anyone is blameless, the husband of one wife, having children who believe, who are not accused of loose or unruly behavior.
tasmaad yo naro. anindita ekasyaa yo. sita. h svaamii vi"svaasinaam apacayasyaavaadhyatvasya vaa do. se. naaliptaanaa nca santaanaanaa. m janako bhavati sa eva yogya. h|
7 For the overseer must be blameless, as God’s steward, not self-pleasing, not easily angered, not given to wine, not violent, not greedy for dishonest gain;
yato hetoradyak. se. ne"svarasya g. rhaadyak. se. nevaanindaniiyena bhavitavya. m| tena svecchaacaari. naa krodhinaa paanaasaktena prahaarake. na lobhinaa vaa na bhavitavya. m
8 but given to hospitality, a lover of good, sober minded, fair, holy, self-controlled,
kintvatithisevakena sallokaanuraagi. naa viniitena nyaayyena dhaarmmike. na jitendriye. na ca bhavitavya. m,
9 holding to the faithful word which is according to the teaching, that he may be able to exhort in the sound doctrine, and to convict those who contradict him.
upade"se ca vi"svasta. m vaakya. m tena dhaaritavya. m yata. h sa yad yathaarthenopade"sena lokaan vinetu. m vighnakaari. na"sca niruttaraan karttu. m "saknuyaat tad aava"syaka. m|
10 For there are also many unruly men, vain talkers and deceivers, especially those of the circumcision,
yataste bahavo. avaadhyaa anarthakavaakyavaadina. h prava ncakaa"sca santi vi"se. sata"schinnatvacaa. m madhye kecit taad. r"saa lokaa. h santi|
11 whose mouths must be stopped: men who overthrow whole houses, teaching things which they ought not, for dishonest gain’s sake.
te. saa nca vaagrodha aava"syako yataste kutsitalaabhasyaa"sayaanucitaani vaakyaani "sik. sayanto nikhilaparivaaraa. naa. m sumati. m naa"sayanti|
12 One of them, a prophet of their own, said, “Cretans are always liars, evil beasts, and idle gluttons.”
te. saa. m svade"siiya eko bhavi. syadvaadii vacanamidamuktavaan, yathaa, kriitiiyamaanavaa. h sarvve sadaa kaapa. tyavaadina. h| hi. msrajantusamaanaaste. alasaa"scodarabhaarata. h||
13 This testimony is true. For this cause, reprove them sharply, that they may be sound in the faith,
saak. syametat tathya. m, ato hetostva. m taan gaa. dha. m bhartsaya te ca yathaa vi"svaase svasthaa bhaveyu
14 not paying attention to Jewish fables and commandments of men who turn away from the truth.
ryihuudiiyopaakhyaane. su satyamatabhra. s.taanaa. m maanavaanaam aaj naasu ca manaa. msi na nive"sayeyustathaadi"sa|
15 To the pure, all things are pure, but to those who are defiled and unbelieving, nothing is pure; but both their mind and their conscience are defiled.
"suciinaa. m k. rte sarvvaa. nyeva "suciini bhavanti kintu kala"nkitaanaam avi"svaasinaa nca k. rte "suci kimapi na bhavati yataste. saa. m buddhaya. h sa. mvedaa"sca kala"nkitaa. h santi|
16 They profess that they know God, but by their deeds they deny him, being abominable, disobedient, and unfit for any good work.
ii"svarasya j naana. m te pratijaananti kintu karmmabhistad ana"ngiikurvvate yataste garhitaa anaaj naagraahi. na. h sarvvasatkarmma. na"scaayogyaa. h santi|

< Titus 1 >