< Acts 10 >

1 A man was in Cesarie, Cornelie bi name, a centurien of the cumpanye of knyytis, that is seid of Italie;
कैसरियानगर इतालियाख्यसैन्यान्तर्गतः कर्णीलियनामा सेनापतिरासीत्
2 a religious man, and dredinge the Lord, with al his meyne; doynge many almessis to the puple, and preynge the Lord euere more.
स सपरिवारो भक्त ईश्वरपरायणश्चासीत्; लोकेभ्यो बहूनि दानादीनि दत्वा निरन्तरम् ईश्वरे प्रार्थया न्चक्रे।
3 This say in a visioun opinli, as in the nynthe oure of the dai, an aungel of God entringe in to hym, and seiynge to hym, Cornelie.
एकदा तृतीयप्रहरवेलायां स दृष्टवान् ईश्वरस्यैको दूतः सप्रकाशं तत्समीपम् आगत्य कथितवान्, हे कर्णीलिय।
4 And he bihelde hym, and was a dred, and seide, Who art thou, Lord? And he seide to hym, Thi preieris and thin almesdedis han stied vp in to mynde, in the siyt of the Lord.
किन्तु स तं दृष्ट्वा भीतो. अकथयत्, हे प्रभो किं? तदा तमवदत् तव प्रार्थना दानादि च साक्षिस्वरूपं भूत्वेश्वरस्य गोचरमभवत्।
5 And now sende thou men in to Joppe, and clepe oon Symount, that is named Petre.
इदानीं याफोनगरं प्रति लोकान् प्रेष्य समुद्रतीरे शिमोन्नाम्नश्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तम् आह्वायय;
6 This is herborid at a man Symount, curiour, whos hous is bisidis the see. This schal seie to thee, what it bihoueth thee to do.
तस्मात् त्वया यद्यत् कर्त्तव्यं तत्तत् स वदिष्यति।
7 And whanne the aungel that spak to hym, was gon awei, he clepide twei men of his hous, and a knyyt that dredde the Lord, whiche weren at his bidding.
इत्युपदिश्य दूते प्रस्थिते सति कर्णीलियः स्वगृहस्थानां दासानां द्वौ जनौ नित्यं स्वस ण्गिनां सैन्यानाम् एकां भक्तसेना न्चाहूय
8 And whanne he hadde told hem alle these thingis, he sente hem in to Joppe.
सकलमेतं वृत्तान्तं विज् नाप्य याफोनगरं तान् प्राहिणोत्।
9 And on the dai suynge, while thei maden iournei, and neiyeden to the citee, Petre wente vp in to the hiest place of the hous to preie, aboute the sixte our.
परस्मिन् दिने ते यात्रां कृत्वा यदा नगरस्य समीप उपातिष्ठन्, तदा पितरो द्वितीयप्रहरवेलायां प्रार्थयितुं गृहपृष्ठम् आरोहत्।
10 And whanne he was hungrid, he wolde haue ete. But while thei maden redi, a rauysching of spirit felde on hym;
एतस्मिन् समये क्षुधार्त्तः सन् कि न्चिद् भोक्तुम् ऐच्छत् किन्तु तेषाम् अन्नासादनसमये स मूर्च्छितः सन्नपतत्।
11 and he say heuene openyd, and a vessel comynge doun, as a greet scheet with foure corneris, to be lette doun fro heuene in to erthe,
ततो मेघद्वारं मुक्तं चतुर्भिः कोणइ र्लम्बितं बृहद्वस्त्रमिव कि न्चन भाजनम् आकाशात् पृथिवीम् अवारोहतीति दृष्टवान्।
12 in which weren alle foure footid beestis, and crepinge of the erthe, and volatilis of heuene.
तन्मध्ये नानप्रकारा ग्राम्यवन्यपशवः खेचरोरोगामिप्रभृतयो जन्तवश्चासन्।
13 And a vois was maad to hym, Rise thou, Petre, and sle, and ete.
अनन्तरं हे पितर उत्थाय हत्वा भुंक्ष्व तम्प्रतीयं गगणीया वाणी जाता।
14 And Petre seide, Lord, forbede, for Y neuer ete ony comun thing and vnclene.
तदा पितरः प्रत्यवदत्, हे प्रभो ईदृशं मा भवतु, अहम् एतत् कालं यावत् निषिद्धम् अशुचि वा द्रव्यं कि न्चिदपि न भुक्तवान्।
15 And eft the secounde tyme the vois was maad to him, That thing that God hath clensid, seye thou not vnclene.
ततः पुनरपि तादृशी विहयसीया वाणी जाता यद् ईश्वरः शुचि कृतवान् तत् त्वं निषिद्धं न जानीहि।
16 And this thing was don bi thries; and anoon the vessel was resseyued ayen.
इत्थं त्रिः सति तत् पात्रं पुनराकृष्टं आकाशम् अगच्छत्।
17 And while that Petre doutide with ynne hym silf, what the visioun was that he say, lo! the men, that weren sent fro Corneli, souyten the hous of Symount, and stoden at the yate.
ततः परं यद् दर्शनं प्राप्तवान् तस्य को भाव इत्यत्र पितरो मनसा सन्देग्धि, एतस्मिन् समये कर्णीलियस्य ते प्रेषिता मनुष्या द्वारस्य सन्निधावुपस्थाय,
18 And whanne thei hadden clepid, thei axiden if Symount, that is named Petre, hadde there herbore.
शिमोनो गृहमन्विच्छन्तः सम्पृछ्याहूय कथितवन्तः पितरनाम्ना विख्यातो यः शिमोन् स किमत्र प्रवसति?
19 And while Petre thouyte on the visioun, the spirit seide to hym, Lo! thre men seken thee.
यदा पितरस्तद्दर्शनस्य भावं मनसान्दोलयति तदात्मा तमवदत्, पश्य त्रयो जनास्त्वां मृगयन्ते।
20 Therfor ryse thou, and go doun, and go with hem, and doute thou no thing, for Y sente hem.
त्वम् उत्थायावरुह्य निःसन्देहं तैः सह गच्छ मयैव ते प्रेषिताः।
21 And Petre cam doun to the men, and seide, Lo! Y am, whom ye seken; what is the cause, for which ye ben come?
तस्मात् पितरो. अवरुह्य कर्णीलियप्रेरितलोकानां निकटमागत्य कथितवान् पश्यत यूयं यं मृगयध्वे स जनोहं, यूयं किन्निमित्तम् आगताः?
22 And thei seiden, Cornelie, the centurien, a iust man, and dredinge God, and hath good witnessyng of alle the folc of Jewis, took aunswere of an hooli aungel, to clepe thee in to his hous, and to here wordis of thee.
ततस्ते प्रत्यवदन् कर्णीलियनामा शुद्धसत्त्व ईश्वरपरायणो यिहूदीयदेशस्थानां सर्व्वेषां सन्निधौ सुख्यात्यापन्न एकः सेनापति र्निजगृहं त्वामाहूय नेतुं त्वत्तः कथा श्रोतु न्च पवित्रदूतेन समादिष्टः।
23 Therfor he ledde hem inne, and resseyuede in herbore; and that nyyt thei dwelliden with hym. And in the dai suynge he roos, and wente forth with hem; and sum of the britheren folewiden hym fro Joppe, that thei be witnessis to Petre.
तदा पितरस्तानभ्यन्तरं नीत्वा तेषामातिथ्यं कृतवान्, परे. अहनि तैः सार्द्धं यात्रामकरोत्, याफोनिवासिनां भ्रातृणां कियन्तो जनाश्च तेन सह गताः।
24 And the other dai he entride in to Cesarie. And Cornelie abood hem, with hise cousyns, and necessarie freendis, that weren clepid togidere.
परस्मिन् दिवसे कैसरियानगरमध्यप्रवेशसमये कर्णीलियो j नातिबन्धून् आहूयानीय तान् अपेक्ष्य स्थितः।
25 And it was don, whanne Petre was come ynne, Corneli cam metynge hym, and felle doun at hise feet, and worschipide him.
पितरे गृह उपस्थिते कर्णीलियस्तं साक्षात्कृत्य चरणयोः पतित्वा प्राणमत्।
26 But Petre reiside hym, and seide, Aryse thou, also Y my silf am a man, as thou.
पितरस्तमुत्थाप्य कथितवान्, उत्तिष्ठाहमपि मानुषः।
27 And he spak with hym, and wente in, and foonde many that weren come togidere.
तदा कर्णीलियेन साकम् आलपन् गृहं प्राविशत् तन्मध्ये च बहुलोकानां समागमं दृष्ट्वा तान् अवदत्,
28 And he seide to hem, Ye witen, how abhomynable it is to a Jewe, to be ioyned ether to come to an alien; but God schewide to me, that no man seye a man comyn, ethir vnclene.
अन्यजातीयलोकैः महालपनं वा तेषां गृहमध्ये प्रवेशनं यिहूदीयानां निषिद्धम् अस्तीति यूयम् अवगच्छथ; किन्तु कमपि मानुषम् अव्यवहार्य्यम् अशुचिं वा j नातुं मम नोचितम् इति परमेश्वरो मां j नापितवान्।
29 For which thing Y cam, whanne Y was clepid, with out douting. Therfor Y axe you, for what cause han ye clepid me?
इति हेतोराह्वानश्रवणमात्रात् का न्चनापत्तिम् अकृत्वा युष्माकं समीपम् आगतोस्मि; पृच्छामि यूयं किन्निमित्तं माम् आहूयत?
30 And Cornelie seide, To dai foure daies in to this our, Y was preiynge and fastynge in the nynthe our in myn hous. And lo! a man stood bifore me in a whijt cloth, and seide,
तदा कर्णीलियः कथितवान्, अद्य चत्वारि दिनानि जातानि एतावद्वेलां यावद् अहम् अनाहार आसन् ततस्तृतीयप्रहरे सति गृहे प्रार्थनसमये तेजोमयवस्त्रभृद् एको जनो मम समक्षं तिष्ठन् एतां कथाम् अकथयत्,
31 Cornelie, thi preier is herd, and thin almesdedis ben in mynde in the siyt of God.
हे कर्णीलिय त्वदीया प्रार्थना ईश्वरस्य कर्णगोचरीभूता तव दानादि च साक्षिस्वरूपं भूत्वा तस्य दृष्टिगोचरमभवत्।
32 Therfor sende thou in to Joppe, and clepe Symount, that is named Petre; this is herborid in the hous of Symount coriour, bisidis the see. This, whanne he schal come, schal speke to thee.
अतो याफोनगरं प्रति लोकान् प्रहित्य तत्र समुद्रतीरे शिमोन्नाम्नः कस्यचिच्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तमाहूयय; ततः स आगत्य त्वाम् उपदेक्ष्यति।
33 Therfor anoon Y sente to thee, and thou didist wel in comynge to vs. `Now therfor we alle ben present in thi siyt, to here the wordis, what euer ben comaundid to thee of the Lord.
इति कारणात् तत्क्षणात् तव निकटे लोकान् प्रेषितवान्, त्वमागतवान् इति भद्रं कृतवान्। ईश्वरो यान्याख्यानानि कथयितुम् आदिशत् तानि श्रोतुं वयं सर्व्वे साम्प्रतम् ईश्वरस्य साक्षाद् उपस्थिताः स्मः।
34 And Petre openyde his mouth, and seide, In trewthe Y haue foundun, that God is no acceptor of persoones;
तदा पितर इमां कथां कथयितुम् आरब्धवान्, ईश्वरो मनुष्याणाम् अपक्षपाती san
35 but in eche folk he that dredith God, and worchith riytwisnesse, is accept to hym.
यस्य कस्यचिद् देशस्य यो लोकास्तस्माद्भीत्वा सत्कर्म्म करोति स तस्य ग्राह्यो भवति, एतस्य निश्चयम् उपलब्धवानहम्।
36 God sente a word to the children of Israel, schewinge pees bi Jhesu Crist; this is Lord of alle thingis.
सर्व्वेषां प्रभु र्यो यीशुख्रीष्टस्तेन ईश्वर इस्रायेल्वंशानां निकटे सुसंवादं प्रेष्य सम्मेलनस्य यं संवादं प्राचारयत् तं संवादं यूयं श्रुतवन्तः।
37 Ye witen the word that is maad thorou al Judee, and bigan at Galile, aftir the baptym that Joon prechide, Jhesu of Nazareth;
यतो योहना मज्जने प्रचारिते सति स गालीलदेशमारभ्य समस्तयिहूदीयदेशं व्याप्नोत्;
38 hou God anoyntide hym with the Hooli Goost, and vertu; which passide forth in doynge wel, and heelynge alle men oppressid of the deuel, for God was with hym.
फलत ईश्वरेण पवित्रेणात्मना शक्त्या चाभिषिक्तो नासरतीययीशुः स्थाने स्थाने भ्रमन् सुक्रियां कुर्व्वन् शैताना क्लिष्टान् सर्व्वलोकान् स्वस्थान् अकरोत्, यत ईश्वरस्तस्य सहाय आसीत्;
39 And we ben witnessis of alle thingis, whiche he dide in the cuntrei of Jewis, and of Jerusalem; whom thei slowen, hangynge in a tre.
वय न्च यिहूदीयदेशे यिरूशालम्नगरे च तेन कृतानां सर्व्वेषां कर्म्मणां साक्षिणो भवामः। लोकास्तं क्रुशे विद्ध्वा हतवन्तः,
40 And God reiside this in the thridde dai, and yaf hym to be maad knowun,
किन्तु तृतीयदिवसे ईश्वरस्तमुत्थाप्य सप्रकाशम् अदर्शयत्।
41 not to al puple, but to witnessis bifor ordeyned of God; to vs that eeten and drunken with hym, after that he roos ayen fro deth.
सर्व्वलोकानां निकट इति न हि, किन्तु तस्मिन् श्मशानादुत्थिते सति तेन सार्द्धं भोजनं पान न्च कृतवन्त एतादृशा ईश्वरस्य मनोनीताः साक्षिणो ये वयम् अस्माकं निकटे तमदर्शयत्।
42 And he comaundide to vs to preche to the puple, and to witnesse, that he it is, that is ordeyned of God domesman of the quyk and of deede.
जीवितमृतोभयलोकानां विचारं कर्त्तुम् ईश्वरो यं नियुक्तवान् स एव स जनः, इमां कथां प्रचारयितुं तस्मिन् प्रमाणं दातु न्च सो. अस्मान् आज् नापयत्।
43 To this alle prophetis beren witnessing, that alle men that bileuen in hym, schulen resseyue remyssioun of synnes bi his name.
यस्तस्मिन् विश्वसिति स तस्य नाम्ना पापान्मुक्तो भविष्यति तस्मिन् सर्व्वे भविष्यद्वादिनोपि एतादृशं साक्ष्यं ददति।
44 And yit while that Petre spak these wordis, the Hooli Goost felde on alle that herden the word.
पितरस्यैतत्कथाकथनकाले सर्व्वेषां श्रोतृणामुपरि पवित्र आत्मावारोहत्।
45 And the feithful men of circumcisioun, that camen with Petre, wondriden, that also in to naciouns the grace of the Hooli Goost is sched out.
ततः पितरेण सार्द्धम् आगतास्त्वक्छेदिनो विश्वासिनो लोका अन्यदेशीयेभ्यः पवित्र आत्मनि दत्ते सति
46 For thei herden hem spekynge in langagis, and magnyfiynge God.
ते नानाजातीयभाषाभिः कथां कथयन्त ईश्वरं प्रशंसन्ति, इति दृष्ट्वा श्रुत्वा च विस्मयम् आपद्यन्त।
47 Thanne Petre answeride, Whether ony man may forbede watir, that these ben not baptisid, that han also resseyued the Hooli Goost as we?
तदा पितरः कथितवान्, वयमिव ये पवित्रम् आत्मानं प्राप्तास्तेषां जलमज्जनं किं कोपि निषेद्धुं शक्नोति?
48 And he comaundide hem to be baptisid in the name of the Lord Jhesu Crist. Thanne thei preieden hym, that he schulde dwelle with hem sum daies.
ततः प्रभो र्नाम्ना मज्जिता भवतेति तानाज् नापयत्। अनन्तरं ते स्वैः सार्द्धं कतिपयदिनानि स्थातुं प्रार्थयन्त।

< Acts 10 >