< Acts 19 >

1 And it bifelle, whanne Apollo was at Corinthi, that Poul whanne he hadde go the hiyer coostis, he cam to Efesie, and foond summe of disciplis.
करिन्थनगर आपल्लसः स्थितिकाले पौल उत्तरप्रदेशैरागच्छन् इफिषनगरम् उपस्थितवान्। तत्र कतिपयशिष्यान् साक्षत् प्राप्य तान् अपृच्छत्,
2 And he seide to hem, Whethir ye that bileuen han resseyued the Hooli Goost? And thei seiden to hym, But nether `han we herd, if the Hooli Goost is.
यूयं विश्वस्य पवित्रमात्मानं प्राप्ता न वा? ततस्ते प्रत्यवदन् पवित्र आत्मा दीयते इत्यस्माभिः श्रुतमपि नहि।
3 And he seide, Therfor in what thing ben ye baptisid? And thei seiden, In the baptym of Joon.
तदा साऽवदत् तर्हि यूयं केन मज्जिता अभवत? तेऽकथयन् योहनो मज्जनेन।
4 And Poul seide, Joon baptiside the puple in baptym of penaunce, and tauyte, that thei schulden bileue in hym that was to comynge `after hym, that is, in Jhesu.
तदा पौल उक्तवान् इतः परं य उपस्थास्यति तस्मिन् अर्थत यीशुख्रीष्टे विश्वसितव्यमित्युक्त्वा योहन् मनःपरिवर्त्तनसूचकेन मज्जनेन जले लोकान् अमज्जयत्।
5 Whanne thei herden these thingis, thei weren baptisid in the name of the Lord Jhesu.
तादृशीं कथां श्रुत्वा ते प्रभो र्यीशुख्रीष्टस्य नाम्ना मज्जिता अभवन्।
6 And whanne Poul hadde leid on hem his hoondis, the Hooli Goost cam in hem, and thei spaken with langagis, and profecieden.
ततः पौलेन तेषां गात्रेषु करेऽर्पिते तेषामुपरि पवित्र आत्मावरूढवान्, तस्मात् ते नानादेशीया भाषा भविष्यत्कथाश्च कथितवन्तः।
7 And alle weren almest twelue men.
ते प्रायेण द्वादशजना आसन्।
8 And he yede in to the synagoge, and spak with trist thre monethis, disputinge and tretinge of the kingdom of God.
पौलो भजनभवनं गत्वा प्रायेण मासत्रयम् ईश्वरस्य राज्यस्य विचारं कृत्वा लोकान् प्रवर्त्य साहसेन कथामकथयत्।
9 But whanne summe weren hardid, and bileueden not, and cursiden the weie of the Lord bifor the multitude, he yede awei fro hem, and departide the disciplis, and disputide in the scole of a myyti man eche dai.
किन्तु कठिनान्तःकरणत्वात् कियन्तो जना न विश्वस्य सर्व्वेषां समक्षम् एतत्पथस्य निन्दां कर्त्तुं प्रवृत्ताः, अतः पौलस्तेषां समीपात् प्रस्थाय शिष्यगणं पृथक्कृत्वा प्रत्यहं तुरान्ननाम्नः कस्यचित् जनस्य पाठशालायां विचारं कृतवान्।
10 This was doon bi twei yeeris, so that alle that dwelliden in Asie herden the word of the Lord, Jewis and hethene men.
इत्थं वत्सरद्वयं गतं तस्माद् आशियादेशनिवासिनः सर्व्वे यिहूदीया अन्यदेशीयलोकाश्च प्रभो र्यीशोः कथाम् अश्रौषन्।
11 And God dide vertues not smale bi the hoond of Poul,
पौलेन च ईश्वर एतादृशान्यद्भुतानि कर्म्माणि कृतवान्
12 so that on sijk men the sudaries weren borun fro his bodye, and sijknessis departiden fro hem, and wickid spiritis wenten out.
यत् परिधेये गात्रमार्जनवस्त्रे वा तस्य देहात् पीडितलोकानाम् समीपम् आनीते ते निरामया जाता अपवित्रा भूताश्च तेभ्यो बहिर्गतवन्तः।
13 But also summe of the Jewis exorsisists yeden aboute, and assaieden to clepe the name of the Lord Jhesu Crist on hem that hadden yuele spiritis, and seiden, Y coniure you bi Jhesu, whom Poul prechith.
तदा देशाटनकारिणः कियन्तो यिहूदीया भूतापसारिणो भूतग्रस्तनोकानां सन्निधौ प्रभे र्यीशो र्नाम जप्त्वा वाक्यमिदम् अवदन्, यस्य कथां पौलः प्रचारयति तस्य यीशो र्नाम्ना युष्मान् आज्ञापयामः।
14 And ther weren seuene sones of a Jewe, Steuen, a prince of preestis, that diden this thing.
स्किवनाम्नो यिहूदीयानां प्रधानयाजकस्य सप्तभिः पुत्तैस्तथा कृते सति
15 But the yuel spirit answeride, and seide to hem, Y knowe Jhesu, and Y knowe Poul; but who ben ye?
कश्चिद् अपवित्रो भूतः प्रत्युदितवान्, यीशुं जानामि पौलञ्च परिचिनोमि किन्तु के यूयं?
16 And the man in which was the worste deuel, lippide on hem, and hadde victorie of bothe, and was stronge ayens hem, that thei nakid and woundid fledden awei fro that hous.
इत्युक्त्वा सोपवित्रभूतग्रस्तो मनुष्यो लम्फं कृत्वा तेषामुपरि पतित्वा बलेन तान् जितवान्, तस्मात्ते नग्नाः क्षताङ्गाश्च सन्तस्तस्माद् गेहात् पलायन्त।
17 And this thing was maad knowun to alle the Jewis and to hethene men, that dwelliden at Effesie; and drede felle doun on hem alle, and thei magnyfieden the name of the Lord Jhesu.
सा वाग् इफिषनगरनिवासिनसं सर्व्वेषां यिहूदीयानां भिन्नदेशीयानां लोकानाञ्च श्रवोगोचरीभूता; ततः सर्व्वे भयं गताः प्रभो र्यीशो र्नाम्नो यशो ऽवर्द्धत।
18 And many men bileueden, and camen, knowlechinge and tellynge her dedis.
येषामनेकेषां लोकानां प्रतीतिरजायत त आगत्य स्वैः कृताः क्रियाः प्रकाशरूपेणाङ्गीकृतवन्तः।
19 And manye of them that sueden curiouse thingis, brouyten togidere bookis, and brenneden hem bifor alle men; and whanne the prices of tho weren acountid, thei founden monei of fifti thousynd pens;
बहवो मायाकर्म्मकारिणः स्वस्वग्रन्थान् आनीय राशीकृत्य सर्व्वेषां समक्षम् अदाहयन्, ततो गणनां कृत्वाबुध्यन्त पञ्चायुतरूप्यमुद्रामूल्यपुस्तकानि दग्धानि।
20 so strongli the word of God wexide, and was confermyd.
इत्थं प्रभोः कथा सर्व्वदेशं व्याप्य प्रबला जाता।
21 And whanne these thingis weren fillid, Poul purposide in spirit, aftir that Macedony was passid and Acaie, to go to Jerusalem, and seide, For aftir that Y schal be there, it bihoueth me `to se also Rome.
सर्व्वेष्वेतेषु कर्म्मसु सम्पन्नेषु सत्सु पौलो माकिदनियाखायादेशाभ्यां यिरूशालमं गन्तुं मतिं कृत्वा कथितवान् तत्स्थानं यात्रायां कृतायां सत्यां मया रोमानगरं द्रष्टव्यं।
22 And he sente in to Macedonye twey men, that mynystriden to hym, Tymothe, and Eraste, and he dwellide for a tyme in Asie.
स्वानुगतलोकानां तीमथियेरास्तौ द्वौ जनौ माकिदनियादेशं प्रति प्रहित्य स्वयम् आशियादेशे कतिपयदिनानि स्थितवान्।
23 And a greet troubling was maad in that dai, of the weie of the Lord.
किन्तु तस्मिन् समये मतेऽस्मिन् कलहो जातः।
24 For a man, Demetrie bi name, a worcher in siluer, makide siluer housis to Diane, and yaf to crafti men myche wynnyng;
तत्कारणमिदं, अर्त्तिमीदेव्या रूप्यमन्दिरनिर्म्माणेन सर्व्वेषां शिल्पिनां यथेष्टलाभम् अजनयत् यो दीमीत्रियनामा नाडीन्धमः
25 which he clepide togidere `hem that weren suche maner werkmen, and seide, Men, ye witen that of this craft wynnyng is to vs;
स तान् तत्कर्म्मजीविनः सर्व्वलोकांश्च समाहूय भाषितवान् हे महेच्छा एतेन मन्दिरनिर्म्माणेनास्माकं जीविका भवति, एतद् यूयं वित्थ;
26 and ye seen and heren, that this Poul counseilith and turneth awei myche puple, not oonli of Effesie, but almest of al Asie, and seith, that thei ben not goddis, that ben maad with hoondis.
किन्तु हस्तनिर्म्मितेश्वरा ईश्वरा नहि पौलनाम्ना केनचिज्जनेन कथामिमां व्याहृत्य केवलेफिषनगरे नहि प्रायेण सर्व्वस्मिन् आशियादेशे प्रवृत्तिं ग्राहयित्वा बहुलोकानां शेमुषी परावर्त्तिता, एतद् युष्माभि र्दृश्यते श्रूयते च।
27 And not oonli this part schal be in perel to vs, to come in to repreef, but also the temple of the greet Dian schal be acountid in to nouyt; yhe, and the maieste of hir schal bigynne to be destried, whom al Asie and the world worschipith.
तेनास्माकं वाणिज्यस्य सर्व्वथा हानेः सम्भवनं केवलमिति नहि, आशियादेशस्थै र्वा सर्व्वजगत्स्थै र्लोकैः पूज्या यार्तिमी महादेवी तस्या मन्दिरस्यावज्ञानस्य तस्या ऐश्वर्य्यस्य नाशस्य च सम्भावना विद्यते।
28 Whanne these thingis weren herd, thei weren fillid with ire, and crieden, and seiden, Greet is the Dian of Effesians.
एतादृशीं कथां श्रुत्वा ते महाक्रोधान्विताः सन्त उच्चैःकारं कथितवन्त इफिषीयानाम् अर्त्तिमी देवी महती भवति।
29 And the citee was fillid with confusioun, and thei maden an asaut with oon wille in to the teaatre, and tooken Gayus and Aristark, men of Macedonye, felawis of Poul.
ततः सर्व्वनगरं कलहेन परिपूर्णमभवत्, ततः परं ते माकिदनीयगायारिस्तार्खनामानौ पौलस्य द्वौ सहचरौ धृत्वैकचित्ता रङ्गभूमिं जवेन धावितवन्तः।
30 And whanne Poul would haue entrid in to the peple, the disciplis suffriden not.
ततः पौलो लोकानां सन्निधिं यातुम् उद्यतवान् किन्तु शिष्यगणस्तं वारितवान्।
31 And also summe of the princis of Asie, that weren hise freendis, senten to him. and preieden, that he schulde not yyue hym silf in to the teatre.
पौलस्यत्मीया आशियादेशस्थाः कतिपयाः प्रधानलोकास्तस्य समीपं नरमेकं प्रेष्य त्वं रङ्गभूमिं मागा इति न्यवेदयन्।
32 And othere men crieden othir thing; for the chirche was confusid, and many wisten not for what cause thei weren come togidere.
ततो नानालोकानां नानाकथाकथनात् सभा व्याकुला जाता किं कारणाद् एतावती जनताभवत् एतद् अधिकै र्लोकै र्नाज्ञायि।
33 But of the puple thei drowen awei oon Alisaundre, while Jewis puttiden hym forth. And Alisaundre axide with his hoond silence, and wolde yelde a resoun to the puple.
ततः परं जनतामध्याद् यिहूदीयैर्बहिष्कृतः सिकन्दरो हस्तेन सङ्केतं कृत्वा लोकेभ्य उत्तरं दातुमुद्यतवान्,
34 And as thei knewen that he was a Jew, o vois of alle men was maad, criynge as bi tweyn ouris, Greet Dian of Effesians.
किन्तु स यिहूदीयलोक इति निश्चिते सति इफिषीयानाम् अर्त्तिमी देवी महतीति वाक्यं प्रायेण पञ्च दण्डान् यावद् एकस्वरेण लोकनिवहैः प्रोक्तं।
35 And whanne the scribe hadde ceessid the puple, he seide, Men of Effesie, what man is he, that knowith not, that the citee of Effesians is the worschipere of greet Dian, and of the child of Jubiter?
ततो नगराधिपतिस्तान् स्थिरान् कृत्वा कथितवान् हे इफिषायाः सर्व्वे लोका आकर्णयत, अर्तिमीमहादेव्या महादेवात् पतितायास्तत्प्रतिमायाश्च पूजनम इफिषनगरस्थाः सर्व्वे लोकाः कुर्व्वन्ति, एतत् के न जानन्ति?
36 Therfor whanne it may not be ayenseid to these thingis, it behoueth you to be ceessid, and to do no thing folili;
तस्माद् एतत्प्रतिकूलं केपि कथयितुं न शक्नुवन्ति, इति ज्ञात्वा युष्माभिः सुस्थिरत्वेन स्थातव्यम् अविविच्य किमपि कर्म्म न कर्त्तव्यञ्च।
37 for ye han brouyt these men, nethir sacrilegeris, nethir blasfemynge youre goddesse.
यान् एतान् मनुष्यान् यूयमत्र समानयत ते मन्दिरद्रव्यापहारका युष्माकं देव्या निन्दकाश्च न भवन्ति।
38 That if Demetrie, and the werk men that ben with hym, han cause ayens ony man, there ben courtis, and domes, and iugis; accusen thei eche other.
यदि कञ्चन प्रति दीमीत्रियस्य तस्य सहायानाञ्च काचिद् आपत्ति र्विद्यते तर्हि प्रतिनिधिलोका विचारस्थानञ्च सन्ति, ते तत् स्थानं गत्वा उत्तरप्रत्युत्तरे कुर्व्वन्तु।
39 If ye seken ouyt of ony othir thing, it may be assoylid in the lawful chirche.
किन्तु युष्माकं काचिदपरा कथा यदि तिष्ठति तर्हि नियमितायां सभायां तस्या निष्पत्ति र्भविष्यति।
40 For whi we ben in perel to be repreuyd of this daies dissencioun, sithen no man is gilti, of whom we moun yelde resoun of this rennyng togidre.
किन्त्वेतस्य विरोधस्योत्तरं येन दातुं शक्नुम् एतादृशस्य कस्यचित् कारणस्याभावाद् अद्यतनघटनाहेतो राजद्रोहिणामिवास्माकम् अभियोगो भविष्यतीति शङ्का विद्यते।
41 And whanne he hadde seid this thing, he lete the puple go.
इति कथयित्वा स सभास्थलोकान् विसृष्टवान्।

< Acts 19 >