< Ephesians 5 >

1 Therfor be ye foloweris of God, as moost dereworthe sones;
अतो यूयं प्रियबालका इवेश्वरस्यानुकारिणो भवत,
2 and walke ye in loue, as Crist louyde vs, and yaf hym silf for vs an offryng and a sacrifice to God, in to the odour of swetnesse.
ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।
3 And fornycacioun, and al vnclennesse, or aueryce, be not named among you, as it bicometh holi men;
किन्तु वेश्यागमनं सर्व्वविधाशौचक्रिया लोभश्चैतेषाम् उच्चारणमपि युष्माकं मध्ये न भवतु, एतदेव पवित्रलोकानाम् उचितं।
4 ethir filthe, or foli speche, or harlatrye, that perteyneth not to profit, but more doyng of thankyngis.
अपरं कुत्सितालापः प्रलापः श्लेषोक्तिश्च न भवतु यत एतान्यनुचितानि किन्त्वीश्वरस्य धन्यवादो भवतु।
5 For wite ye this, and vndurstonde, that ech letchour, or vnclene man, or coueytouse, that serueth to mawmetis, hath not eritage in the kingdom of Crist and of God.
वेश्यागाम्यशौचाचारी देवपूजक इव गण्यो लोभी चैतेषां कोषि ख्रीष्टस्य राज्येऽर्थत ईश्वरस्य राज्ये कमप्यधिकारं न प्राप्स्यतीति युष्माभिः सम्यक् ज्ञायतां।
6 No man disseyue you bi veyn wordis; for whi for these thingis the wraththe of God cam on the sones of vnbileue.
अनर्थकवाक्येन कोऽपि युष्मान् न वञ्चयतु यतस्तादृगाचारहेतोरनाज्ञाग्राहिषु लोकेष्वीश्वरस्य कोपो वर्त्तते।
7 Therfor nyle ye be maad parteneris of hem.
तस्माद् यूयं तैः सहभागिनो न भवत।
8 For ye weren sum tyme derknessis, but now `ye ben liyt in the Lord. Walke ye as the sones of liyt.
पूर्व्वं यूयम् अन्धकारस्वरूपा आध्वं किन्त्विदानीं प्रभुना दीप्तिस्वरूपा भवथ तस्माद् दीप्तेः सन्ताना इव समाचरत।
9 For the fruyt of liyt is in al goodnesse, and riytwisnesse, and treuthe.
दीप्ते र्यत् फलं तत् सर्व्वविधहितैषितायां धर्म्मे सत्यालापे च प्रकाशते।
10 And preue ye what `thing is wel plesynge to God.
प्रभवे यद् रोचते तत् परीक्षध्वं।
11 And nyle ye comyne to vnfruytouse werkis of derknessis; but more repreue ye.
यूयं तिमिरस्य विफलकर्म्मणाम् अंशिनो न भूत्वा तेषां दोषित्वं प्रकाशयत।
12 For what thingis ben don of hem in priuy, it is foule, yhe, to speke.
यतस्ते लोका रहमि यद् यद् आचरन्ति तदुच्चारणम् अपि लज्जाजनकं।
13 And alle thingis that ben repreuyd of the liyt, ben opynli schewid; for al thing that is schewid, is liyt.
यतो दीप्त्या यद् यत् प्रकाश्यते तत् तया चकास्यते यच्च चकास्ति तद् दीप्तिस्वरूपं भवति।
14 For which thing he seith, Rise thou that slepist, and rise vp fro deth, and Crist schal liytne thee.
एतत्कारणाद् उक्तम् आस्ते, "हे निद्रित प्रबुध्यस्व मृतेभ्यश्चोत्थितिं कुरु। तत्कृते सूर्य्यवत् ख्रीष्टः स्वयं त्वां द्योतयिष्यति|"
15 Therfor, britheren, se ye, hou warli ye schulen go;
अतः सावधाना भवत, अज्ञाना इव माचरत किन्तु ज्ञानिन इव सतर्कम् आचरत।
16 not as vnwise men, but as wise men, ayenbiynge tyme, for the daies ben yuele.
समयं बहुमूल्यं गणयध्वं यतः काला अभद्राः।
17 Therfor nyle ye be maad vnwise, but vndurstondynge which is the wille of God.
तस्माद् यूयम् अज्ञाना न भवत किन्तु प्रभोरभिमतं किं तदवगता भवत।
18 And nyle ye be drunkun of wyn, in which is letcherie, but be ye fillid with the Hooli Goost; and speke ye to you silf in salmes,
सर्व्वनाशजनकेन सुरापानेन मत्ता मा भवत किन्त्वात्मना पूर्य्यध्वं।
19 and ymnes, and spiritual songis, syngynge and seiynge salm in youre hertis to the Lord;
अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।
20 euermore doynge thankingis for alle thingis in the name of oure Lord Jhesu Crist to God and to the fadir.
सर्व्वदा सर्व्वविषयेऽस्मत्प्रभो यीशोः ख्रीष्टस्य नाम्ना तातम् ईश्वरं धन्यं वदत।
21 Be ye suget togidere in the drede of Crist.
यूयम् ईश्वराद् भीताः सन्त अन्येऽपरेषां वशीभूता भवत।
22 Wymmen, be thei suget to her hosebondis,
हे योषितः, यूयं यथा प्रभोस्तथा स्वस्वस्वामिनो वशङ्गता भवत।
23 as to the Lord, for the man is heed of the wymman, as Crist is heed of the chirche; he is sauyour of his bodi.
यतः ख्रीष्टो यद्वत् समिते र्मूर्द्धा शरीरस्य त्राता च भवति तद्वत् स्वामी योषितो मूर्द्धा।
24 But as the chirche is suget to Crist, so wymmen to her hosebondis in alle thingis.
अतः समिति र्यद्वत् ख्रीष्टस्य वशीभूता तद्वद् योषिद्भिरपि स्वस्वस्वामिनो वशता स्वीकर्त्तव्या।
25 Men, loue ye youre wyues, as Crist louyde the chirche, and yaf hym silf for it, to make it holi;
अपरञ्च हे पुरुषाः, यूयं ख्रीष्ट इव स्वस्वयोषित्सु प्रीयध्वं।
26 and clenside it with the waisching of watir, in the word of lijf,
स ख्रीष्टोऽपि समितौ प्रीतवान् तस्याः कृते च स्वप्राणान् त्यक्तवान् यतः स वाक्ये जलमज्जनेन तां परिष्कृत्य पावयितुम्
27 to yyue the chirche gloriouse to hym silf, that it hadde no wem, ne ryueling, or ony siche thing, but that it be hooli and vndefoulid.
अपरं तिलकवल्यादिविहीनां पवित्रां निष्कलङ्काञ्च तां समितिं तेजस्विनीं कृत्वा स्वहस्ते समर्पयितुञ्चाभिलषितवान्।
28 So and men `schulen loue her wyues, as her owne bodies. He that loueth his wijf, loueth hym silf;
तस्मात् स्वतनुवत् स्वयोषिति प्रेमकरणं पुरुषस्योचितं, येन स्वयोषिति प्रेम क्रियते तेनात्मप्रेम क्रियते।
29 for no man hatide euere his owne fleisch, but nurischith and fostrith it, as Crist doith the chirche.
कोऽपि कदापि न स्वकीयां तनुम् ऋतीयितवान् किन्तु सर्व्वे तां विभ्रति पुष्णन्ति च। ख्रीष्टोऽपि समितिं प्रति तदेव करोति,
30 And we ben membris of his bodi, of his fleisch, and of his boonys.
यतो वयं तस्य शरीरस्याङ्गानि मांसास्थीनि च भवामः।
31 For this thing a man schal forsake his fadir and modir, and he schal drawe to his wijf; and thei schulen be tweyne in o fleisch.
एतदर्थं मानवः स्वमातापितरो परित्यज्य स्वभार्य्यायाम् आसंक्ष्यति तौ द्वौ जनावेकाङ्गौ भविष्यतः।
32 This sacrament is greet; yhe, Y seie in Crist, and in the chirche.
एतन्निगूढवाक्यं गुरुतरं मया च ख्रीष्टसमिती अधि तद् उच्यते।
33 Netheles ye alle, ech man loue his wijf as hym silf; and the wijf drede hir hosebonde.
अतएव युष्माकम् एकैको जन आत्मवत् स्वयोषिति प्रीयतां भार्य्यापि स्वामिनं समादर्त्तुं यततां।

< Ephesians 5 >