< John 19 >

1 Then, therefore, did Pilate take Jesus and scourge [him],
pīlātō yīśum ānīya kaśayā prāhārayat|
2 and the soldiers having plaited a crown of thorns, did place [it] on his head, and a purple garment they put around him,
paścāt sēnāgaṇaḥ kaṇṭakanirmmitaṁ mukuṭaṁ tasya mastakē samarpya vārttākīvarṇaṁ rājaparicchadaṁ paridhāpya,
3 and said, 'Hail! the king of the Jews;' and they were giving him slaps.
hē yihūdīyānāṁ rājan namaskāra ityuktvā taṁ capēṭēnāhantum ārabhata|
4 Pilate, therefore, again went forth without, and saith to them, 'Lo, I do bring him to you without, that ye may know that in him I find no fault;'
tadā pīlātaḥ punarapi bahirgatvā lōkān avadat, asya kamapyaparādhaṁ na labhē'haṁ, paśyata tad yuṣmān jñāpayituṁ yuṣmākaṁ sannidhau bahirēnam ānayāmi|
5 Jesus, therefore, came forth without, bearing the thorny crown and the purple garment; and he saith to them, 'Lo, the man!'
tataḥ paraṁ yīśuḥ kaṇṭakamukuṭavān vārttākīvarṇavasanavāṁśca bahirāgacchat| tataḥ pīlāta uktavān ēnaṁ manuṣyaṁ paśyata|
6 When, therefore, the chief priests and the officers did see him, they cried out, saying, 'Crucify, crucify;' Pilate saith to them, 'Take ye him — ye, and crucify; for I find no fault in him;'
tadā pradhānayājakāḥ padātayaśca taṁ dr̥ṣṭvā, ēnaṁ kruśē vidha, ēnaṁ kruśē vidha, ityuktvā ravituṁ ārabhanta| tataḥ pīlātaḥ kathitavān yūyaṁ svayam ēnaṁ nītvā kruśē vidhata, aham ētasya kamapyaparādhaṁ na prāptavān|
7 the Jews answered him, 'We have a law, and according to our law he ought to die, for he made himself Son of God.'
yihūdīyāḥ pratyavadan asmākaṁ yā vyavasthāstē tadanusārēṇāsya prāṇahananam ucitaṁ yatōyaṁ svam īśvarasya putramavadat|
8 When, therefore, Pilate heard this word, he was the more afraid,
pīlāta imāṁ kathāṁ śrutvā mahātrāsayuktaḥ
9 and entered again to the praetorium, and saith to Jesus, 'Whence art thou?' and Jesus gave him no answer.
san punarapi rājagr̥ha āgatya yīśuṁ pr̥ṣṭavān tvaṁ kutratyō lōkaḥ? kintu yīśastasya kimapi pratyuttaraṁ nāvadat|
10 Pilate, therefore, saith to him, 'To me dost thou not speak? hast thou not known that I have authority to crucify thee, and I have authority to release thee?'
tataḥ pīlāt kathitavāna tvaṁ kiṁ mayā sārddhaṁ na saṁlapiṣyasi? tvāṁ kruśē vēdhituṁ vā mōcayituṁ śakti rmamāstē iti kiṁ tvaṁ na jānāsi? tadā yīśuḥ pratyavadad īśvarēṇādaṁ mamōpari tava kimapyadhipatitvaṁ na vidyatē, tathāpi yō janō māṁ tava hastē samārpayat tasya mahāpātakaṁ jātam|
11 Jesus answered, 'Thou wouldest have no authority against me, if it were not having been given thee from above; because of this, he who is delivering me up to thee hath greater sin.'
tadā yīśuḥ pratyavadad īśvarēṇādattaṁ mamōpari tava kimapyadhipatitvaṁ na vidyatē, tathāpi yō janō māṁ tava hastē samārpayat tasya mahāpātakaṁ jātam|
12 From this [time] was Pilate seeking to release him, and the Jews were crying out, saying, 'If this one thou mayest release, thou art not a friend of Caesar; every one making himself a king, doth speak against Caesar.'
tadārabhya pīlātastaṁ mōcayituṁ cēṣṭitavān kintu yihūdīyā ruvantō vyāharan yadīmaṁ mānavaṁ tyajasi tarhi tvaṁ kaisarasya mitraṁ na bhavasi, yō janaḥ svaṁ rājānaṁ vakti saēva kaimarasya viruddhāṁ kathāṁ kathayati|
13 Pilate, therefore, having heard this word, brought Jesus without — and he sat down upon the tribunal — to a place called, 'Pavement,' and in Hebrew, Gabbatha;
ētāṁ kathāṁ śrutvā pīlātō yīśuṁ bahirānīya nistārōtsavasya āsādanadinasya dvitīyapraharāt pūrvvaṁ prastarabandhananāmni sthānē 'rthāt ibrīyabhāṣayā yad gabbithā kathyatē tasmin sthānē vicārāsana upāviśat|
14 and it was the preparation of the passover, and as it were the sixth hour, and he saith to the Jews, 'Lo, your king!'
anantaraṁ pīlātō yihūdīyān avadat, yuṣmākaṁ rājānaṁ paśyata|
15 and they cried out, 'Take away, take away, crucify him;' Pilate saith to them, 'Your king shall I crucify?' the chief priests answered, 'We have no king except Caesar.'
kintu ēnaṁ dūrīkuru, ēnaṁ dūrīkuru, ēnaṁ kruśē vidha, iti kathāṁ kathayitvā tē ravitum ārabhanta; tadā pīlātaḥ kathitavān yuṣmākaṁ rājānaṁ kiṁ kruśē vēdhiṣyāmi? pradhānayājakā uttaram avadan kaisaraṁ vinā kōpi rājāsmākaṁ nāsti|
16 Then, therefore, he delivered him up to them, that he may be crucified, and they took Jesus and led [him] away,
tataḥ pīlātō yīśuṁ kruśē vēdhituṁ tēṣāṁ hastēṣu samārpayat, tatastē taṁ dhr̥tvā nītavantaḥ|
17 and bearing his cross, he went forth to the place called [Place] of a Skull, which is called in Hebrew Golgotha;
tataḥ paraṁ yīśuḥ kruśaṁ vahan śiraḥkapālam arthād yad ibrīyabhāṣayā gulgaltāṁ vadanti tasmin sthāna upasthitaḥ|
18 where they crucified him, and with him two others, on this side, and on that side, and Jesus in the midst.
tatastē madhyasthānē taṁ tasyōbhayapārśvē dvāvaparau kruśē'vidhan|
19 And Pilate also wrote a title, and put [it] on the cross, and it was written, 'Jesus the Nazarene, the king of the Jews;'
aparam ēṣa yihūdīyānāṁ rājā nāsaratīyayīśuḥ, iti vijñāpanaṁ likhitvā pīlātastasya kruśōpari samayōjayat|
20 this title, therefore, read many of the Jews, because the place was nigh to the city where Jesus was crucified, and it was having been written in Hebrew, in Greek, in Roman.
sā lipiḥ ibrīyayūnānīyarōmīyabhāṣābhi rlikhitā; yīśōḥ kruśavēdhanasthānaṁ nagarasya samīpaṁ, tasmād bahavō yihūdīyāstāṁ paṭhitum ārabhanta|
21 The chief priests of the Jews said, therefore, to Pilate, 'Write not — The king of the Jews, but that one said, I am king of the Jews;'
yihūdīyānāṁ pradhānayājakāḥ pīlātamiti nyavēdayan yihūdīyānāṁ rājēti vākyaṁ na kintu ēṣa svaṁ yihūdīyānāṁ rājānam avadad itthaṁ likhatu|
22 Pilate answered, 'What I have written, I have written.'
tataḥ pīlāta uttaraṁ dattavān yallēkhanīyaṁ tallikhitavān|
23 The soldiers, therefore, when they did crucify Jesus, took his garments, and made four parts, to each soldier a part, also the coat, and the coat was seamless, from the top woven throughout,
itthaṁ sēnāgaṇō yīśuṁ kruśē vidhitvā tasya paridhēyavastraṁ caturō bhāgān kr̥tvā ēkaikasēnā ēkaikabhāgam agr̥hlat tasyōttarīyavastrañcāgr̥hlat| kintūttarīyavastraṁ sūcisēvanaṁ vinā sarvvam ūtaṁ|
24 they said, therefore, to one another, 'We may not rend it, but cast a lot for it, whose it shall be;' that the Writing might be fulfilled, that is saying, 'They divided my garments to themselves, and upon my raiment they did cast a lot;' the soldiers, therefore, indeed, did these things.
tasmāttē vyāharan ētat kaḥ prāpsyati? tanna khaṇḍayitvā tatra guṭikāpātaṁ karavāma| vibhajantē'dharīyaṁ mē vasanaṁ tē parasparaṁ| mamōttarīyavastrārthaṁ guṭikāṁ pātayanti ca| iti yadvākyaṁ dharmmapustakē likhitamāstē tat sēnāgaṇēnētthaṁ vyavaharaṇāt siddhamabhavat|
25 And there stood by the cross of Jesus his mother, and his mother's sister, Mary of Cleopas, and Mary the Magdalene;
tadānīṁ yīśō rmātā mātu rbhaginī ca yā kliyapā bhāryyā mariyam magdalīnī mariyam ca ētāstasya kruśasya sannidhau samatiṣṭhan|
26 Jesus, therefore, having seen [his] mother, and the disciple standing by, whom he was loving, he saith to his mother, 'Woman, lo, thy son;'
tatō yīśuḥ svamātaraṁ priyatamaśiṣyañca samīpē daṇḍāyamānau vilōkya mātaram avadat, hē yōṣid ēnaṁ tava putraṁ paśya,
27 afterward he saith to the disciple, 'Lo, thy mother;' and from that hour the disciple took her to his own [home].
śiṣyantvavadat, ēnāṁ tava mātaraṁ paśya| tataḥ sa śiṣyastadghaṭikāyāṁ tāṁ nijagr̥haṁ nītavān|
28 After this, Jesus knowing that all things now have been finished, that the Writing may be fulfilled, saith, 'I thirst;'
anantaraṁ sarvvaṁ karmmādhunā sampannamabhūt yīśuriti jñātvā dharmmapustakasya vacanaṁ yathā siddhaṁ bhavati tadartham akathayat mama pipāsā jātā|
29 a vessel, therefore, was placed full of vinegar, and they having filled a sponge with vinegar, and having put [it] around a hyssop stalk, did put [it] to his mouth;
tatastasmin sthānē amlarasēna pūrṇapātrasthityā tē spañjamēkaṁ tadamlarasēnārdrīkr̥tya ēsōbnalē tad yōjayitvā tasya mukhasya sannidhāvasthāpayan|
30 when, therefore, Jesus received the vinegar, he said, 'It hath been finished;' and having bowed the head, gave up the spirit.
tadā yīśuramlarasaṁ gr̥hītvā sarvvaṁ siddham iti kathāṁ kathayitvā mastakaṁ namayan prāṇān paryyatyajat|
31 The Jews, therefore, that the bodies might not remain on the cross on the sabbath, since it was the preparation, (for that sabbath day was a great one, ) asked of Pilate that their legs may be broken, and they taken away.
tadvinam āsādanadinaṁ tasmāt parē'hani viśrāmavārē dēhā yathā kruśōpari na tiṣṭhanti, yataḥ sa viśrāmavārō mahādinamāsīt, tasmād yihūdīyāḥ pīlātanikaṭaṁ gatvā tēṣāṁ pādabhañjanasya sthānāntaranayanasya cānumatiṁ prārthayanta|
32 The soldiers, therefore, came, and of the first indeed they did break the legs, and of the other who was crucified with him,
ataḥ sēnā āgatya yīśunā saha kruśē hatayōḥ prathamadvitīyacōrayōḥ pādān abhañjan;
33 and having come to Jesus, when they saw him already having been dead, they did not break his legs;
kintu yīśōḥ sannidhiṁ gatvā sa mr̥ta iti dr̥ṣṭvā tasya pādau nābhañjan|
34 but one of the soldiers with a spear did pierce his side, and immediately there came forth blood and water;
paścād ēkō yōddhā śūlāghātēna tasya kukṣim avidhat tatkṣaṇāt tasmād raktaṁ jalañca niragacchat|
35 and he who hath seen hath testified, and his testimony is true, and that one hath known that true things he speaketh, that ye also may believe.
yō janō'sya sākṣyaṁ dadāti sa svayaṁ dr̥ṣṭavān tasyēdaṁ sākṣyaṁ satyaṁ tasya kathā yuṣmākaṁ viśvāsaṁ janayituṁ yōgyā tat sa jānāti|
36 For these things came to pass, that the Writing may be fulfilled, 'A bone of him shall not be broken;'
tasyaikam asdhyapi na bhaṁkṣyatē,
37 and again another Writing saith, 'They shall look to him whom they did pierce.'
tadvad anyaśāstrēpi likhyatē, yathā, "dr̥ṣṭipātaṁ kariṣyanti tē'vidhan yantu tamprati|"
38 And after these things did Joseph of Arimathea — being a disciple of Jesus, but concealed, through the fear of the Jews — ask of Pilate, that he may take away the body of Jesus, and Pilate gave leave; he came, therefore, and took away the body of Jesus,
arimathīyanagarasya yūṣaphnāmā śiṣya ēka āsīt kintu yihūdīyēbhyō bhayāt prakāśitō na bhavati; sa yīśō rdēhaṁ nētuṁ pīlātasyānumatiṁ prārthayata, tataḥ pīlātēnānumatē sati sa gatvā yīśō rdēham anayat|
39 and Nicodemus also came — who came unto Jesus by night at the first — bearing a mixture of myrrh and aloes, as it were, a hundred pounds.
aparaṁ yō nikadīmō rātrau yīśōḥ samīpam agacchat sōpi gandharasēna miśritaṁ prāyēṇa pañcāśatsēṭakamaguruṁ gr̥hītvāgacchat|
40 They took, therefore, the body of Jesus, and bound it with linen clothes with the spices, according as it was the custom of the Jews to prepare for burial;
tatastē yihūdīyānāṁ śmaśānē sthāpanarītyanusārēṇa tatsugandhidravyēṇa sahitaṁ tasya dēhaṁ vastrēṇāvēṣṭayan|
41 and there was in the place where he was crucified a garden, and in the garden a new tomb, in which no one was yet laid;
aparañca yatra sthānē taṁ kruśē'vidhan tasya nikaṭasthōdyānē yatra kimapi mr̥tadēhaṁ kadāpi nāsthāpyata tādr̥śam ēkaṁ nūtanaṁ śmaśānam āsīt|
42 there, therefore, because of the preparation of the Jews, because the tomb was nigh, they laid Jesus.
yihūdīyānām āsādanadināgamanāt tē tasmin samīpasthaśmaśānē yīśum aśāyayan|

< John 19 >