< Jean 12 >

1 Jésus donc, six jours avant la Pâque, vint à Béthanie où était Lazare, le mort, que Jésus avait ressuscité d’entre les morts.
nistārotsavāt pūrvvaṁ dinaṣaṭke sthite yīśu ryaṁ pramītam iliyāsaraṁ śmaśānād udasthāparat tasya nivāsasthānaṁ baithaniyāgrāmam āgacchat|
2 On lui fit donc là un souper; et Marthe servait, et Lazare était un de ceux qui étaient à table avec lui.
tatra tadarthaṁ rajanyāṁ bhojye kṛte marthā paryyaveṣayad iliyāsar ca tasya saṅgibhiḥ sārddhaṁ bhojanāsana upāviśat|
3 Marie donc, ayant pris une livre de parfum de nard pur de grand prix, oignit les pieds de Jésus et lui essuya les pieds avec ses cheveux; et la maison fut remplie de l’odeur du parfum.
tadā mariyam arddhaseṭakaṁ bahumūlyaṁ jaṭāmāṁsīyaṁ tailam ānīya yīśoścaraṇayo rmarddayitvā nijakeśa rmārṣṭum ārabhata; tadā tailasya parimalena gṛham āmoditam abhavat|
4 L’un de ses disciples donc, Judas Iscariote, [fils] de Simon, qui allait le livrer, dit:
yaḥ śimonaḥ putra riṣkariyotīyo yihūdānāmā yīśuṁ parakareṣu samarpayiṣyati sa śiṣyastadā kathitavān,
5 Pourquoi ce parfum n’a-t-il pas été vendu 300 deniers et donné aux pauvres?
etattailaṁ tribhiḥ śatai rmudrāpadai rvikrītaṁ sad daridrebhyaḥ kuto nādīyata?
6 Or il dit cela, non pas qu’il se soit soucié des pauvres, mais parce qu’il était voleur, et qu’il avait la bourse et portait ce qu’on y mettait.
sa daridralokārtham acintayad iti na, kintu sa caura evaṁ tannikaṭe mudrāsampuṭakasthityā tanmadhye yadatiṣṭhat tadapāharat tasmāt kāraṇād imāṁ kathāmakathayat|
7 Jésus donc dit: Permets-lui d’avoir gardé ceci pour le jour de ma sépulture.
tadā yīśurakathayad enāṁ mā vāraya sā mama śmaśānasthāpanadinārthaṁ tadarakṣayat|
8 Car vous avez les pauvres toujours avec vous; mais moi, vous ne m’avez pas toujours.
daridrā yuṣmākaṁ sannidhau sarvvadā tiṣṭhanti kintvahaṁ sarvvadā yuṣmākaṁ sannidhau na tiṣṭhāmi|
9 Une grande foule d’entre les Juifs sut donc qu’il était là, et vint, non seulement à cause de Jésus, mais aussi pour voir Lazare qu’il avait ressuscité d’entre les morts.
tataḥ paraṁ yīśustatrāstīti vārttāṁ śrutvā bahavo yihūdīyāstaṁ śmaśānādutthāpitam iliyāsarañca draṣṭuṁ tat sthānam āgacchana|
10 Mais les principaux sacrificateurs tinrent conseil, afin de faire mourir aussi Lazare;
tadā pradhānayājakāstam iliyāsaramapi saṁharttum amantrayan;
11 car, à cause de lui, plusieurs des Juifs s’en allaient et croyaient en Jésus.
yatastena bahavo yihūdīyā gatvā yīśau vyaśvasan|
12 Le lendemain, une grande foule qui était venue à la fête, ayant entendu dire que Jésus venait à Jérusalem,
anantaraṁ yīśu ryirūśālam nagaram āgacchatīti vārttāṁ śrutvā pare'hani utsavāgatā bahavo lokāḥ
13 prit les rameaux des palmiers et sortit au-devant de lui, et criait: Hosanna! béni soit celui qui vient au nom du Seigneur, le roi d’Israël!
kharjjūrapatrādyānīya taṁ sākṣāt karttuṁ bahirāgatya jaya jayeti vācaṁ proccai rvaktum ārabhanta, isrāyelo yo rājā parameśvarasya nāmnāgacchati sa dhanyaḥ|
14 Et Jésus, ayant trouvé un ânon, s’assit dessus, selon qu’il est écrit:
tadā "he siyonaḥ kanye mā bhaiṣīḥ paśyāyaṁ tava rājā garddabhaśāvakam āruhyāgacchati"
15 « Ne crains point, fille de Sion; voici, ton roi vient, assis sur l’ânon d’une ânesse ».
iti śāstrīyavacanānusāreṇa yīśurekaṁ yuvagarddabhaṁ prāpya taduparyyārohat|
16 Or ses disciples ne comprirent pas d’abord ces choses; mais quand Jésus eut été glorifié, alors ils se souvinrent que ces choses étaient écrites de lui et qu’ils avaient fait ces choses à son égard.
asyāḥ ghaṭanāyāstātparyyaṁ śiṣyāḥ prathamaṁ nābudhyanta, kintu yīśau mahimānaṁ prāpte sati vākyamidaṁ tasmina akathyata lokāśca tampratīttham akurvvan iti te smṛtavantaḥ|
17 La foule donc qui était avec lui, [lui] rendait témoignage, parce qu’il avait appelé Lazare hors du sépulcre, et qu’il l’avait ressuscité d’entre les morts.
sa iliyāsaraṁ śmaśānād āgantum āhvatavān śmaśānāñca udasthāpayad ye ye lokāstatkarmya sākṣād apaśyan te pramāṇaṁ dātum ārabhanta|
18 C’est pourquoi aussi la foule alla au-devant de lui, parce qu’ils avaient appris qu’il avait fait ce miracle.
sa etādṛśam adbhutaṁ karmmakarot tasya janaśrute rlokāstaṁ sākṣāt karttum āgacchan|
19 Les pharisiens donc dirent entre eux: Vous voyez que vous ne gagnez rien; voici, le monde est allé après lui.
tataḥ phirūśinaḥ parasparaṁ vaktum ārabhanta yuṣmākaṁ sarvvāśceṣṭā vṛthā jātāḥ, iti kiṁ yūyaṁ na budhyadhve? paśyata sarvve lokāstasya paścādvarttinobhavan|
20 Or il y avait quelques Grecs, d’entre ceux qui étaient montés pour adorer pendant la fête.
bhajanaṁ karttum utsavāgatānāṁ lokānāṁ katipayā janā anyadeśīyā āsan,
21 Ceux-ci donc vinrent à Philippe qui était de Bethsaïda de Galilée, et ils le priaient, disant: Seigneur, nous désirons voir Jésus.
te gālīlīyabaitsaidānivāsinaḥ philipasya samīpam āgatya vyāharan he maheccha vayaṁ yīśuṁ draṣṭum icchāmaḥ|
22 Philippe vient, et le dit à André; et puis André vient, et Philippe, et ils le disent à Jésus.
tataḥ philipo gatvā āndriyam avadat paścād āndriyaphilipau yīśave vārttām akathayatāṁ|
23 Et Jésus leur répondit, disant: L’heure est venue pour que le fils de l’homme soit glorifié.
tadā yīśuḥ pratyuditavān mānavasutasya mahimaprāptisamaya upasthitaḥ|
24 En vérité, en vérité, je vous dis: À moins que le grain de blé, tombant en terre, ne meure, il demeure seul; mais s’il meurt, il porte beaucoup de fruit.
ahaṁ yuṣmānatiyathārthaṁ vadāmi, dhānyabījaṁ mṛttikāyāṁ patitvā yadi na mṛyate tarhyekākī tiṣṭhati kintu yadi mṛyate tarhi bahuguṇaṁ phalaṁ phalati|
25 Celui qui affectionne sa vie, la perdra; et celui qui hait sa vie dans ce monde-ci, la conservera pour la vie éternelle. (aiōnios g166)
yo jane nijaprāṇān priyān jānāti sa tān hārayiṣyati kintu ye jana ihaloke nijaprāṇān apriyān jānāti senantāyuḥ prāptuṁ tān rakṣiṣyati| (aiōnios g166)
26 Si quelqu’un me sert, qu’il me suive; et où je suis, moi, là aussi sera mon serviteur: si quelqu’un me sert, le Père l’honorera.
kaścid yadi mama sevako bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sevakepi tatra sthāsyati; yo jano māṁ sevate mama pitāpi taṁ sammaṁsyate|
27 Maintenant mon âme est troublée; et que dirai-je? Père, délivre-moi de cette heure; mais c’est pour cela que je suis venu à cette heure.
sāmprataṁ mama prāṇā vyākulā bhavanti, tasmād he pitara etasmāt samayān māṁ rakṣa, ityahaṁ kiṁ prārthayiṣye? kintvaham etatsamayārtham avatīrṇavān|
28 Père, glorifie ton nom. Il vint donc une voix du ciel: Et je l’ai glorifié, et je le glorifierai de nouveau.
he pita: svanāmno mahimānaṁ prakāśaya; tanaiva svanāmno mahimānam ahaṁ prākāśayaṁ punarapi prakāśayiṣyāmi, eṣā gagaṇīyā vāṇī tasmin samaye'jāyata|
29 La foule donc qui était là et qui avait entendu, dit qu’un coup de tonnerre avait eu lieu; d’autres disaient: Un ange lui a parlé.
tacśrutvā samīpasthalokānāṁ kecid avadan megho'garjīt, kecid avadan svargīyadūto'nena saha kathāmacakathat|
30 Jésus répondit et dit: Cette voix n’est pas venue pour moi, mais pour vous.
tadā yīśuḥ pratyavādīt, madarthaṁ śabdoyaṁ nābhūt yuṣmadarthamevābhūt|
31 Maintenant est le jugement de ce monde; maintenant le chef de ce monde sera jeté dehors.
adhunā jagatosya vicāra: sampatsyate, adhunāsya jagata: patī rājyāt cyoṣyati|
32 Et moi, si je suis élevé de la terre, j’attirerai tous les hommes à moi-même.
yadyaī pṛthivyā ūrdvve protthāpitosmi tarhi sarvvān mānavān svasamīpam ākarṣiṣyāmi|
33 Or il disait cela pour indiquer de quelle mort il allait mourir.
kathaṁ tasya mṛti rbhaviṣyati, etad bodhayituṁ sa imāṁ kathām akathayat|
34 La foule lui répondit: Nous, nous avons appris de la loi, que le Christ demeure éternellement: et comment, toi, dis-tu qu’il faut que le fils de l’homme soit élevé? Qui est ce fils de l’homme? (aiōn g165)
tadā lokā akathayan sobhiṣiktaḥ sarvvadā tiṣṭhatīti vyavasthāgranthe śrutam asmābhiḥ, tarhi manuṣyaputraḥ protthāpito bhaviṣyatīti vākyaṁ kathaṁ vadasi? manuṣyaputroyaṁ kaḥ? (aiōn g165)
35 Jésus donc leur dit: Encore pour un peu de temps la lumière est au milieu de vous; marchez pendant que vous avez la lumière, afin que les ténèbres ne s’emparent pas de vous; et celui qui marche dans les ténèbres ne sait où il va.
tadā yīśurakathāyad yuṣmābhiḥ sārddham alpadināni jyotirāste, yathā yuṣmān andhakāro nācchādayati tadarthaṁ yāvatkālaṁ yuṣmābhiḥ sārddhaṁ jyotistiṣṭhati tāvatkālaṁ gacchata; yo jano'ndhakāre gacchati sa kutra yātīti na jānāti|
36 Pendant que vous avez la lumière, croyez en la lumière, afin que vous soyez fils de lumière. Jésus dit ces choses, et s’en allant, il se cacha de devant eux.
ataeva yāvatkālaṁ yuṣmākaṁ nikaṭe jyotirāste tāvatkālaṁ jyotīrūpasantānā bhavituṁ jyotiṣi viśvasita; imāṁ kathāṁ kathayitvā yīśuḥ prasthāya tebhyaḥ svaṁ guptavān|
37 Et quoiqu’il ait fait tant de miracles devant eux, ils ne crurent pas en lui;
yadyapi yīśusteṣāṁ samakṣam etāvadāścaryyakarmmāṇi kṛtavān tathāpi te tasmin na vyaśvasan|
38 afin que la parole d’Ésaïe le prophète, qu’il prononça, fût accomplie: « Seigneur, qui est-ce qui a cru à ce qu’il a entendu de nous, et à qui le bras du Seigneur a-t-il été révélé? »
ataeva kaḥ pratyeti susaṁvādaṁ pareśāsmat pracāritaṁ? prakāśate pareśasya hastaḥ kasya ca sannidhau? yiśayiyabhaviṣyadvādinā yadetad vākyamuktaṁ tat saphalam abhavat|
39 C’est pourquoi ils ne pouvaient croire, parce qu’Ésaïe dit encore:
te pratyetuṁ nāśankuvan tasmin yiśayiyabhaviṣyadvādi punaravādīd,
40 « Il a aveuglé leurs yeux et il a endurci leur cœur, afin qu’ils ne voient pas des yeux, et qu’ils n’entendent pas du cœur, et qu’ils ne soient convertis, et que je ne les guérisse ».
yadā, "te nayanai rna paśyanti buddhibhiśca na budhyante tai rmanaḥsu parivarttiteṣu ca tānahaṁ yathā svasthān na karomi tathā sa teṣāṁ locanānyandhāni kṛtvā teṣāmantaḥkaraṇāni gāḍhāni kariṣyati|"
41 Ésaïe dit ces choses parce qu’il vit sa gloire et qu’il parla de lui.
yiśayiyo yadā yīśo rmahimānaṁ vilokya tasmin kathāmakathayat tadā bhaviṣyadvākyam īdṛśaṁ prakāśayat|
42 Toutefois plusieurs d’entre les chefs mêmes crurent en lui; mais à cause des pharisiens ils ne le confessaient pas, de peur d’être exclus de la synagogue;
tathāpyadhipatināṁ bahavastasmin pratyāyan| kintu phirūśinastān bhajanagṛhād dūrīkurvvantīti bhayāt te taṁ na svīkṛtavantaḥ|
43 car ils ont aimé la gloire des hommes plutôt que la gloire de Dieu.
yata īśvarasya praśaṁsāto mānavānāṁ praśaṁsāyāṁ te'priyanta|
44 Et Jésus s’écria et dit: Celui qui croit en moi, ne croit pas en moi, mais en celui qui m’a envoyé;
tadā yīśuruccaiḥkāram akathayad yo jano mayi viśvasiti sa kevale mayi viśvasitīti na, sa matprerake'pi viśvasiti|
45 et celui qui me voit, voit celui qui m’a envoyé.
yo jano māṁ paśyati sa matprerakamapi paśyati|
46 Moi, je suis venu dans le monde, [la] lumière, afin que quiconque croit en moi ne demeure pas dans les ténèbres.
yo jano māṁ pratyeti sa yathāndhakāre na tiṣṭhati tadartham ahaṁ jyotiḥsvarūpo bhūtvā jagatyasmin avatīrṇavān|
47 Et si quelqu’un entend mes paroles et ne les garde pas, moi, je ne le juge pas; car je ne suis pas venu afin de juger le monde, mais afin de sauver le monde.
mama kathāṁ śrutvā yadi kaścin na viśvasiti tarhi tamahaṁ doṣiṇaṁ na karomi, yato heto rjagato janānāṁ doṣān niścitān karttuṁ nāgatya tān paricātum āgatosmi|
48 Celui qui me rejette et qui ne reçoit pas mes paroles, a qui le juge; la parole que j’ai dite, celle-là le jugera au dernier jour.
yaḥ kaścin māṁ na śraddhāya mama kathaṁ na gṛhlāti, anyastaṁ doṣiṇaṁ kariṣyati vastutastu yāṁ kathāmaham acakathaṁ sā kathā carame'nhi taṁ doṣiṇaṁ kariṣyati|
49 Car moi, je n’ai pas parlé de moi-même; mais le Père qui m’a envoyé, lui-même m’a commandé ce que je devais dire et comment j’avais à parler;
yato hetorahaṁ svataḥ kimapi na kathayāmi, kiṁ kiṁ mayā kathayitavyaṁ kiṁ samupadeṣṭavyañca iti matprerayitā pitā māmājñāpayat|
50 et je sais que son commandement est la vie éternelle. Les choses donc que moi je dis, je les dis comme le Père m’a dit. (aiōnios g166)
tasya sājñā anantāyurityahaṁ jānāmi, ataevāhaṁ yat kathayāmi tat pitā yathājñāpayat tathaiva kathayāmyaham| (aiōnios g166)

< Jean 12 >