< Jean 12 >

1 Six jours avant la Pâque, Jésus vint à Béthanie, où était Lazare, qu'il avait ressuscité des morts.
nistārotsavāt pūrvvaṁ dinaṣaṭke sthite yīśu ryaṁ pramītam iliyāsaraṁ śmaśānād udasthāparat tasya nivāsasthānaṁ baithaniyāgrāmam āgacchat|
2 On lui fit là un festin et Marthe servait; Lazare était un de ceux qui étaient à table avec lui.
tatra tadarthaṁ rajanyāṁ bhojye kṛte marthā paryyaveṣayad iliyāsar ca tasya saṅgibhiḥ sārddhaṁ bhojanāsana upāviśat|
3 Quant à Marie, elle prit une livre d'un parfum de nard pur, de très haut prix, et elle en oignit les pieds de Jésus, les essuyant avec ses cheveux. La maison fut remplie de l'odeur de ce parfum.
tadā mariyam arddhaseṭakaṁ bahumūlyaṁ jaṭāmāṁsīyaṁ tailam ānīya yīśoścaraṇayo rmarddayitvā nijakeśa rmārṣṭum ārabhata; tadā tailasya parimalena gṛham āmoditam abhavat|
4 L'un des disciples, Judas l'Iskariôte, celui qui devait le livrer,
yaḥ śimonaḥ putra riṣkariyotīyo yihūdānāmā yīśuṁ parakareṣu samarpayiṣyati sa śiṣyastadā kathitavān,
5 dit: «Pourquoi ne pas avoir vendu ce parfum? Il vaut trois cents deniers qu'on aurait donnés à des pauvres.»
etattailaṁ tribhiḥ śatai rmudrāpadai rvikrītaṁ sad daridrebhyaḥ kuto nādīyata?
6 Il ne parlait pas ainsi, parce qu'il se souciait des pauvres, mais parce qu'il était un voleur, et que, tenant la bourse commune, il se chargeait de ce qu'on y mettait.
sa daridralokārtham acintayad iti na, kintu sa caura evaṁ tannikaṭe mudrāsampuṭakasthityā tanmadhye yadatiṣṭhat tadapāharat tasmāt kāraṇād imāṁ kathāmakathayat|
7 Jésus répondit: «Laisse-la, afin qu'elle réserve ce parfum pour le jour de ma sépulture.
tadā yīśurakathayad enāṁ mā vāraya sā mama śmaśānasthāpanadinārthaṁ tadarakṣayat|
8 Les pauvres, vous les avez toujours avec vous; tandis que moi vous ne m'avez pas pour toujours.»
daridrā yuṣmākaṁ sannidhau sarvvadā tiṣṭhanti kintvahaṁ sarvvadā yuṣmākaṁ sannidhau na tiṣṭhāmi|
9 Une foule énorme de Juifs avaient appris la présence de Jésus, et ils arrivèrent non seulement à cause de lui, mais aussi pour voir Lazare qu'il avait ressuscité des morts.
tataḥ paraṁ yīśustatrāstīti vārttāṁ śrutvā bahavo yihūdīyāstaṁ śmaśānādutthāpitam iliyāsarañca draṣṭuṁ tat sthānam āgacchana|
10 Aussi les chefs des prêtres songèrent-ils à faire périr Lazare lui-même,
tadā pradhānayājakāstam iliyāsaramapi saṁharttum amantrayan;
11 parce qu'une quantité de Juifs les abandonnaient à cause de cet homme, et croyaient en Jésus.
yatastena bahavo yihūdīyā gatvā yīśau vyaśvasan|
12 Le lendemain une multitude immense, venue pour la fête, ayant appris que Jésus venait à Jérusalem
anantaraṁ yīśu ryirūśālam nagaram āgacchatīti vārttāṁ śrutvā pare'hani utsavāgatā bahavo lokāḥ
13 prit en main des branches de palmier et sortit au-devant de lui. «Hosanna!«» criait-on, «Béni soit celui qui vient au nom du Seigneur» Béni soit le roi d'Israël!»
kharjjūrapatrādyānīya taṁ sākṣāt karttuṁ bahirāgatya jaya jayeti vācaṁ proccai rvaktum ārabhanta, isrāyelo yo rājā parameśvarasya nāmnāgacchati sa dhanyaḥ|
14 Jésus trouva un ânon et s'assit dessus, accomplissant cette parole de l'Écriture:
tadā "he siyonaḥ kanye mā bhaiṣīḥ paśyāyaṁ tava rājā garddabhaśāvakam āruhyāgacchati"
15 «Sois sans crainte, fille de Sion, Voici ton Roi qui t'arrive Assis sur le petit d'une ânesse.»
iti śāstrīyavacanānusāreṇa yīśurekaṁ yuvagarddabhaṁ prāpya taduparyyārohat|
16 Ses disciples, tout d'abord, ne s'en rendirent point compte. Mais quand Jésus eut été glorifié, ils se souvinrent que ces choses avaient été écrites de lui, et qu'ils les lui avaient faites.
asyāḥ ghaṭanāyāstātparyyaṁ śiṣyāḥ prathamaṁ nābudhyanta, kintu yīśau mahimānaṁ prāpte sati vākyamidaṁ tasmina akathyata lokāśca tampratīttham akurvvan iti te smṛtavantaḥ|
17 La multitude qui était avec lui attestait donc qu'il avait appelé Lazare du tombeau et l'avait ressuscité des morts;
sa iliyāsaraṁ śmaśānād āgantum āhvatavān śmaśānāñca udasthāpayad ye ye lokāstatkarmya sākṣād apaśyan te pramāṇaṁ dātum ārabhanta|
18 et c'était la rumeur d'un tel miracle, opéré par lui, qui faisait aussi accourir la foule à sa rencontre.
sa etādṛśam adbhutaṁ karmmakarot tasya janaśrute rlokāstaṁ sākṣāt karttum āgacchan|
19 Quant aux Pharisiens, ils se disaient entre eux: «Vous le voyez! Vous n'y gagnez rien! Voilà que tout le monde court après lui!»
tataḥ phirūśinaḥ parasparaṁ vaktum ārabhanta yuṣmākaṁ sarvvāśceṣṭā vṛthā jātāḥ, iti kiṁ yūyaṁ na budhyadhve? paśyata sarvve lokāstasya paścādvarttinobhavan|
20 Parmi ceux qui étaient venus pour adorer Dieu pendant la fête, se trouvaient quelques Grecs.
bhajanaṁ karttum utsavāgatānāṁ lokānāṁ katipayā janā anyadeśīyā āsan,
21 Ils abordèrent Philippe qui était de Bethsaïde en Galilée, et lui firent cette demande: «Seigneur, nous désirons voir Jésus.»
te gālīlīyabaitsaidānivāsinaḥ philipasya samīpam āgatya vyāharan he maheccha vayaṁ yīśuṁ draṣṭum icchāmaḥ|
22 Philippe alla en parler à André; et tous deux ensemble allèrent le dire à Jésus.
tataḥ philipo gatvā āndriyam avadat paścād āndriyaphilipau yīśave vārttām akathayatāṁ|
23 Celui-ci leur adressa alors ces paroles: «L'heure est venue où le Fils de l'homme doit être glorifié.»
tadā yīśuḥ pratyuditavān mānavasutasya mahimaprāptisamaya upasthitaḥ|
24 «En vérité, en vérité, je vous le dis, si le grain de froment tombant en terre ne passe par la mort, il demeure seul; mais qu'il vienne à mourir, il porte beaucoup de fruits.»
ahaṁ yuṣmānatiyathārthaṁ vadāmi, dhānyabījaṁ mṛttikāyāṁ patitvā yadi na mṛyate tarhyekākī tiṣṭhati kintu yadi mṛyate tarhi bahuguṇaṁ phalaṁ phalati|
25 «Qui aime sa vie la perdra; et qui hait sa vie en ce monde, la conservera en vie éternelle.» (aiōnios g166)
yo jane nijaprāṇān priyān jānāti sa tān hārayiṣyati kintu ye jana ihaloke nijaprāṇān apriyān jānāti senantāyuḥ prāptuṁ tān rakṣiṣyati| (aiōnios g166)
26 «Qu'il me suive, celui qui veut me servir! et là où je suis mon serviteur sera aussi. Si quelqu'un me sert, mon Père l'honorera.»
kaścid yadi mama sevako bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sevakepi tatra sthāsyati; yo jano māṁ sevate mama pitāpi taṁ sammaṁsyate|
27 «Maintenant mon âme est troublée; et que dirai-je? Dirai-je: «Père, préserve-moi de cette heure?» mais, c'est pour cela que je suis arrivé à cette heure!
sāmprataṁ mama prāṇā vyākulā bhavanti, tasmād he pitara etasmāt samayān māṁ rakṣa, ityahaṁ kiṁ prārthayiṣye? kintvaham etatsamayārtham avatīrṇavān|
28 Père, glorifie ton nom!» Du ciel il vint alors une voix: «Je l'ai glorifié et je le glorifierai encore!» —
he pita: svanāmno mahimānaṁ prakāśaya; tanaiva svanāmno mahimānam ahaṁ prākāśayaṁ punarapi prakāśayiṣyāmi, eṣā gagaṇīyā vāṇī tasmin samaye'jāyata|
29 «C'est le tonnerre», dit la foule qui était présente et qui entendait. Il y en avait qui disaient: «C'est un ange qui lui a parlé.»
tacśrutvā samīpasthalokānāṁ kecid avadan megho'garjīt, kecid avadan svargīyadūto'nena saha kathāmacakathat|
30 Jésus reprit ainsi: «Ce n'est pas pour moi, mais pour vous que cette voix a retenti.
tadā yīśuḥ pratyavādīt, madarthaṁ śabdoyaṁ nābhūt yuṣmadarthamevābhūt|
31 Maintenant a lieu le jugement de ce monde; maintenant le prince de ce monde va être chassé dehors;
adhunā jagatosya vicāra: sampatsyate, adhunāsya jagata: patī rājyāt cyoṣyati|
32 et moi, quand j'aurai été élevé de terre, j'attirerai tous les hommes à moi.»
yadyaī pṛthivyā ūrdvve protthāpitosmi tarhi sarvvān mānavān svasamīpam ākarṣiṣyāmi|
33 Il disait cela pour indiquer de quelle mort il allait mourir.
kathaṁ tasya mṛti rbhaviṣyati, etad bodhayituṁ sa imāṁ kathām akathayat|
34 «La Loi nous apprend que le Christ demeure éternellement, lui répondit la foule; comment donc dis-tu: «Il faut que le Fils de l'homme soit élevé de terre?» Quel est ce «Fils de l'homme»? (aiōn g165)
tadā lokā akathayan sobhiṣiktaḥ sarvvadā tiṣṭhatīti vyavasthāgranthe śrutam asmābhiḥ, tarhi manuṣyaputraḥ protthāpito bhaviṣyatīti vākyaṁ kathaṁ vadasi? manuṣyaputroyaṁ kaḥ? (aiōn g165)
35 Jésus leur répondit: «Pour un peu de temps encore la lumière est avec vous. Marchez pendant que vous avez la lumière, de peur que les ténèbres ne vous surprennent. Celui qui marche dans les ténèbres ne sait où il va.
tadā yīśurakathāyad yuṣmābhiḥ sārddham alpadināni jyotirāste, yathā yuṣmān andhakāro nācchādayati tadarthaṁ yāvatkālaṁ yuṣmābhiḥ sārddhaṁ jyotistiṣṭhati tāvatkālaṁ gacchata; yo jano'ndhakāre gacchati sa kutra yātīti na jānāti|
36 Pendant que vous avez la lumière, ayez foi en la lumière, afin de devenir des fils de lumière.» Ainsi parla Jésus, puis il s'éloigna et se cacha d'eux.
ataeva yāvatkālaṁ yuṣmākaṁ nikaṭe jyotirāste tāvatkālaṁ jyotīrūpasantānā bhavituṁ jyotiṣi viśvasita; imāṁ kathāṁ kathayitvā yīśuḥ prasthāya tebhyaḥ svaṁ guptavān|
37 Ils ne croyaient pas en lui qui avait fait tant de miracles en leur présence;
yadyapi yīśusteṣāṁ samakṣam etāvadāścaryyakarmmāṇi kṛtavān tathāpi te tasmin na vyaśvasan|
38 c'était afin que fût accomplie la parole du prophète Ésaïe qui a dit: «Seigneur, qui a cru à ce que nous faisons entendre? Et à qui le bras du Seigneur a-t-il été révélé?»
ataeva kaḥ pratyeti susaṁvādaṁ pareśāsmat pracāritaṁ? prakāśate pareśasya hastaḥ kasya ca sannidhau? yiśayiyabhaviṣyadvādinā yadetad vākyamuktaṁ tat saphalam abhavat|
39 Aussi bien, croire leur était impossible, puisque Ésaïe a dit encore:
te pratyetuṁ nāśankuvan tasmin yiśayiyabhaviṣyadvādi punaravādīd,
40 «Il a aveuglé leurs yeux Et il a endurci leur coeur, Afin qu'ils ne voient pas de leurs yeux; Et qu'ils ne comprennent pas de leur coeur; Qu'ils ne se convertissent pas Et que je ne les guérisse pas.»
yadā, "te nayanai rna paśyanti buddhibhiśca na budhyante tai rmanaḥsu parivarttiteṣu ca tānahaṁ yathā svasthān na karomi tathā sa teṣāṁ locanānyandhāni kṛtvā teṣāmantaḥkaraṇāni gāḍhāni kariṣyati|"
41 Voilà ce qu'a dit Ésaïe quand il a vu sa gloire et qu'il a parlé de lui.
yiśayiyo yadā yīśo rmahimānaṁ vilokya tasmin kathāmakathayat tadā bhaviṣyadvākyam īdṛśaṁ prakāśayat|
42 Et pourtant, même parmi ceux qui exerçaient l'autorité, beaucoup avaient foi en lui; mais, à cause des Pharisiens, ils n'en convenaient pas, pour ne pas être chassés de la synagogue,
tathāpyadhipatināṁ bahavastasmin pratyāyan| kintu phirūśinastān bhajanagṛhād dūrīkurvvantīti bhayāt te taṁ na svīkṛtavantaḥ|
43 préférant en cela la gloire humaine à la gloire de Dieu.
yata īśvarasya praśaṁsāto mānavānāṁ praśaṁsāyāṁ te'priyanta|
44 Jésus éleva la voix: «Qui croit en moi, s'écria-t-il, ne croit pas en moi, mais en Celui qui m'a envoyé,
tadā yīśuruccaiḥkāram akathayad yo jano mayi viśvasiti sa kevale mayi viśvasitīti na, sa matprerake'pi viśvasiti|
45 et qui me voit, voit Celui qui m'a envoyé.
yo jano māṁ paśyati sa matprerakamapi paśyati|
46 Moi, qui suis lumière, je suis venu dans le monde afin que quiconque croit en moi ne demeure point dans les ténèbres.
yo jano māṁ pratyeti sa yathāndhakāre na tiṣṭhati tadartham ahaṁ jyotiḥsvarūpo bhūtvā jagatyasmin avatīrṇavān|
47 Quant à celui qui entend mes paroles et ne les garde point, ce n'est pas moi qui le juge; car je ne suis pas venu pour juger le monde; mais pour sauver le monde.
mama kathāṁ śrutvā yadi kaścin na viśvasiti tarhi tamahaṁ doṣiṇaṁ na karomi, yato heto rjagato janānāṁ doṣān niścitān karttuṁ nāgatya tān paricātum āgatosmi|
48 Qui me rejette et ne reçoit pas mes paroles a déjà son juge; ce juge, c'est la parole même que j'ai dite, elle le jugera au dernier jour.
yaḥ kaścin māṁ na śraddhāya mama kathaṁ na gṛhlāti, anyastaṁ doṣiṇaṁ kariṣyati vastutastu yāṁ kathāmaham acakathaṁ sā kathā carame'nhi taṁ doṣiṇaṁ kariṣyati|
49 Ce n'est pas, en effet, de moi-même que j'ai parlé; mais c'est le Père, dont je suis l'envoyé, qui m'a lui-même commandé de parler et qui m'a prescrit ce que j'avais à dire.
yato hetorahaṁ svataḥ kimapi na kathayāmi, kiṁ kiṁ mayā kathayitavyaṁ kiṁ samupadeṣṭavyañca iti matprerayitā pitā māmājñāpayat|
50 Et je sais que son commandement c'est la vie éternelle. Les choses donc que je dis, je les dis comme le Père me les a dites.» (aiōnios g166)
tasya sājñā anantāyurityahaṁ jānāmi, ataevāhaṁ yat kathayāmi tat pitā yathājñāpayat tathaiva kathayāmyaham| (aiōnios g166)

< Jean 12 >