< ピリピ人への手紙 2 >

1 若幾許のキリストに於る勧、幾許の愛に由る慰、幾許の聖霊の交、幾許の憫の腸あらば、
khrīṣṭād yadi kimapi sāntvanaṁ kaścit premajāto harṣaḥ kiñcid ātmanaḥ samabhāgitvaṁ kācid anukampā kṛpā vā jāyate tarhi yūyaṁ mamāhlādaṁ pūrayanta
2 汝等我喜を満たせよ。即ち心を同じうし、愛を同じうし、同心同意にして、
ekabhāvā ekapremāṇa ekamanasa ekaceṣṭāśca bhavata|
3 何事も党派心、虚榮心の為にせず、謙遜して互に人を己に優れる者と思ひ、
virodhād darpād vā kimapi mā kuruta kintu namratayā svebhyo'parān viśiṣṭān manyadhvaṁ|
4 各己が事のみを顧みずして他人の事を顧みよ。
kevalam ātmahitāya na ceṣṭamānāḥ parahitāyāpi ceṣṭadhvaṁ|
5 汝等志す事はキリスト、イエズスの如くなれ、
khrīṣṭasya yīśo ryādṛśaḥ svabhāvo yuṣmākam api tādṛśo bhavatu|
6 即ち彼は神の貎に在して神と並ぶ事を盗とは思ひ給はざりしも、
sa īśvararūpī san svakīyām īśvaratulyatāṁ ślāghāspadaṁ nāmanyata,
7 己を無きものとして奴隷の貎を取り、人に似たる物と成り、外貌に於て人の如くに見え、
kintu svaṁ śūnyaṁ kṛtvā dāsarūpī babhūva narākṛtiṁ lebhe ca|
8 自ら謙りて、死、而も十字架上の死に至るまで、從へる者となり給ひしなり。
itthaṁ naramūrttim āśritya namratāṁ svīkṛtya mṛtyorarthataḥ kruśīyamṛtyoreva bhogāyājñāgrāhī babhūva|
9 是故に神も亦之を最上に挙げて、賜ふに一切の名に優れる名を以てし給へり、
tatkāraṇād īśvaro'pi taṁ sarvvonnataṁ cakāra yacca nāma sarvveṣāṁ nāmnāṁ śreṣṭhaṁ tadeva tasmai dadau,
10 即ちイエズスの御名に對しては、天上のもの、地上のもの、地獄のもの、悉く膝を屈むべく、 (questioned)
tatastasmai yīśunāmne svargamartyapātālasthitaiḥ sarvvai rjānupātaḥ karttavyaḥ,
11 又凡ての舌は父にて在す神の光榮の為に、イエズス、キリストの主に在せる事を公言すべし。
tātastheśvarasya mahimne ca yīśukhrīṣṭaḥ prabhuriti jihvābhiḥ svīkarttavyaṁ|
12 然れば我至愛なる者よ、汝等が常に從ひし如く、我面前に在る時のみならず、今不在の時に當りても、一層懼慄きつつ己が救霊を全うせよ、
ato he priyatamāḥ, yuṣmābhi ryadvat sarvvadā kriyate tadvat kevale mamopasthitikāle tannahi kintvidānīm anupasthite'pi mayi bahutarayatnenājñāṁ gṛhītvā bhayakampābhyāṁ svasvaparitrāṇaṁ sādhyatāṁ|
13 其は志す事と為遂ぐる事とは、神が御好意を以て汝等の中に為さしめ給ふ所なればなり。
yata īśvara eva svakīyānurodhād yuṣmanmadhye manaskāmanāṁ karmmasiddhiñca vidadhāti|
14 汝等呟く事なく争ふ事なく、一切の事を行へ、
yūyaṁ kalahavivādarvijatam ācāraṁ kurvvanto'nindanīyā akuṭilā
15 是汝等が惡く且邪なる代に在りて、咎むべき所なく、神の純粋なる子兒として、科なき者とならん為なり。汝等は斯る人々の間に、世界に於る星の如く光りて、
īśvarasya niṣkalaṅkāśca santānāiva vakrabhāvānāṁ kuṭilācāriṇāñca lokānāṁ madhye tiṣṭhata,
16 生命の言を保てり、斯て我が走りし事の空しからず、勞せし事の空しからずして、キリストの日に於て我名誉と成るべし。
yatasteṣāṁ madhye yūyaṁ jīvanavākyaṁ dhārayanto jagato dīpakā iva dīpyadhve| yuṣmābhistathā kṛte mama yatnaḥ pariśramo vā na niṣphalo jāta ityahaṁ khrīṣṭasya dine ślāghāṁ karttuṁ śakṣyāmi|
17 假令汝等の信仰の供物と祭との上に、我が[血は]濯がるるも、我は之を喜びて汝等一同と共に之を祝す、
yuṣmākaṁ viśvāsārthakāya balidānāya sevanāya ca yadyapyahaṁ niveditavyo bhaveyaṁ tathāpi tenānandāmi sarvveṣāṁ yuṣmākam ānandasyāṁśī bhavāmi ca|
18 汝等も之を喜びて我と共に祝賀せよ。
tadvad yūyamapyānandata madīyānandasyāṁśino bhavata ca|
19 第三項 パウロ、フィリッピに遣さんとする人々を賞賛す 我も汝等の事を知りて心を安んぜん為、速にチモテオを汝等に遣はさん事を、主イエズスに於て希望す。
yuṣmākam avasthām avagatyāhamapi yat sāntvanāṁ prāpnuyāṁ tadarthaṁ tīmathiyaṁ tvarayā yuṣmatsamīpaṁ preṣayiṣyāmīti prabhau pratyāśāṁ kurvve|
20 其は斯くまで我と同心して、眞心を以て汝等の為に慮る人、復外に在らざればなり。
yaḥ satyarūpeṇa yuṣmākaṁ hitaṁ cintayati tādṛśa ekabhāvastasmādanyaḥ ko'pi mama sannidhau nāsti|
21 蓋人は皆イエズス、キリストの事を求めず、己が事を求む、
yato'pare sarvve yīśoḥ khrīṣṭasya viṣayān na cintayanta ātmaviṣayān cintayanti|
22 と雖も、彼が福音の為に、子の父に於る如く我と共に努めたるは、汝等が其證を知れる所なり。
kintu tasya parīkṣitatvaṁ yuṣmābhi rjñāyate yataḥ putro yādṛk pituḥ sahakārī bhavati tathaiva susaṁvādasya paricaryyāyāṁ sa mama sahakārī jātaḥ|
23 然れば我身上の成行を見ば、直に彼を汝等に遣はさん事を期せり。
ataeva mama bhāvidaśāṁ jñātvā tatkṣaṇāt tameva preṣayituṁ pratyāśāṁ kurvve
24 我自らも亦程なく汝等に至るべき事を、主に於て信頼す。
svayam ahamapi tūrṇaṁ yuṣmatsamīpaṁ gamiṣyāmītyāśāṁ prabhunā kurvve|
25 然れど我思ふに、汝等より遣はされて我が要する所を供せし我兄弟にして協力者たり戰友たるエパフロヂトを汝等に遣はさざるべからず。
aparaṁ ya ipāphradīto mama bhrātā karmmayuddhābhyāṁ mama sahāyaśca yuṣmākaṁ dūto madīyopakārāya pratinidhiścāsti yuṣmatsamīpe tasya preṣaṇam āvaśyakam amanye|
26 蓋彼は汝等一同を戀慕ひ、其病める由の汝等に聞えしとて憂ひ居たりしなり。
yataḥ sa yuṣmān sarvvān akāṅkṣata yuṣmābhistasya rogasya vārttāśrāvīti buddhvā paryyaśocacca|
27 實に彼は病に罹りて、死ぬばかりに成りたれど、神は彼を憫み給ひ、啻に彼のみならず、我悲の上に又悲の重らざる様、我をも憫み給へり。
sa pīḍayā mṛtakalpo'bhavaditi satyaṁ kintvīśvarastaṁ dayitavān mama ca duḥkhāt paraṁ punarduḥkhaṁ yanna bhavet tadarthaṁ kevalaṁ taṁ na dayitvā māmapi dayitavān|
28 此故に彼を見る事によりて、更に汝等を喜ばせ、我憂をも減ぜん為に、一層早く彼を遣はせるなり。
ataeva yūyaṁ taṁ vilokya yat punarānandeta mamāpi duḥkhasya hrāso yad bhavet tadartham ahaṁ tvarayā tam apreṣayaṁ|
29 然れば汝等主に於て厚く彼を歓迎し、鄭重に斯る人物を待遇せよ、
ato yūyaṁ prabhoḥ kṛte sampūrṇenānandena taṁ gṛhlīta tādṛśān lokāṁścādaraṇīyān manyadhvaṁ|
30 其は彼、我を扶けて汝等の缺けたる所を補はんと、キリストの事業の為に生命を投じて死を犯したればなり。
yato mama sevane yuṣmākaṁ truṭiṁ pūrayituṁ sa prāṇān paṇīkṛtya khrīṣṭasya kāryyārthaṁ mṛtaprāye'bhavat|

< ピリピ人への手紙 2 >