< 1 Akoritho 1 >

1 Paulo ywakemilwe ni Kristo pangika Mtume kwa mapenzi ga Nnongo, ni Sosthene nnuna witu.
yāvantaḥ pavitrā lōkāḥ svēṣām asmākañca vasatisthānēṣvasmākaṁ prabhō ryīśōḥ khrīṣṭasya nāmnā prārthayantē taiḥ sahāhūtānāṁ khrīṣṭēna yīśunā pavitrīkr̥tānāṁ lōkānāṁ ya īśvarīyadharmmasamājaḥ karinthanagarē vidyatē
2 Kwa likanisa lya Nnongo lyalibile Korintho, kwa balo ambabo babekilwe wakfu mu Yesu Kristo, babakemilwe panga bandu atakatifu twaandikya kae balo boti babakema lina lya Ngwana witu Yesu Kristo mahali palo, Ngwana wabe ni witu.
taṁ pratīśvarasyēcchayāhūtō yīśukhrīṣṭasya prēritaḥ paulaḥ sōsthinināmā bhrātā ca patraṁ likhati|
3 Neema na amani ibe kwinu buka kwa Nnongo tate bitu ni Ngwana witu Yesu Kristo.
asmākaṁ pitrēśvarēṇa prabhunā yīśukhrīṣṭēna ca prasādaḥ śāntiśca yuṣmabhyaṁ dīyatāṁ|
4 Masoba gote nimsukuru Nnongo wango kwa ajili yinu, kwa sababu ya neema ya Nnongo ywabile awapeile Yesu Kristo.
īśvarō yīśukhrīṣṭēna yuṣmān prati prasādaṁ prakāśitavān, tasmādahaṁ yuṣmannimittaṁ sarvvadā madīyēśvaraṁ dhanyaṁ vadāmi|
5 Abapangite kuwa matajiri mu'kila ndela, katika longela pamope maarifa gake.
khrīṣṭasambandhīyaṁ sākṣyaṁ yuṣmākaṁ madhyē yēna prakārēṇa sapramāṇam abhavat
6 Abapangite matajiri, kati ushuhuda kuhusu Kristo wautithibitisha kuwa kweli nkati yinu.
tēna yūyaṁ khrīṣṭāt sarvvavidhavaktr̥tājñānādīni sarvvadhanāni labdhavantaḥ|
7 Kwa eyo ipungwa kwaa karama ya kiroho, kati samubile na kilulu so kuulinda ufunuo wa Ngwana witu Yesu Kristo.
tatō'smatprabhō ryīśukhrīṣṭasya punarāgamanaṁ pratīkṣamāṇānāṁ yuṣmākaṁ kasyāpi varasyābhāvō na bhavati|
8 Alowa kumwimarisha mwenga mpaka mwisho, ili kana mukaumilwe lisoba lya Ngwana witu Yesu Kristo.
aparam asmākaṁ prabhō ryīśukhrīṣṭasya divasē yūyaṁ yannirddōṣā bhavēta tadarthaṁ saēva yāvadantaṁ yuṣmān susthirān kariṣyati|
9 Nnongo ni mwaminifu ywabile abakemile mwenga mu'ushirika wa mwana wake, Yesu Kristo Ngwana witu.
ya īśvaraḥ svaputrasyāsmatprabhō ryīśukhrīṣṭasyāṁśinaḥ karttuṁ yuṣmān āhūtavān sa viśvasanīyaḥ|
10 Nambeambe niasihi mwainja ni numbwango, pitya lina lya Ngwana witu Yesu Kristo, panga mwabote muyikityange, ni panga kana kube ni banganika nkati yinu. Niasihi muungane pamope mu'nia jimo.
hē bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinayē'haṁ sarvvai ryuṣmābhirēkarūpāṇi vākyāni kathyantāṁ yuṣmanmadhyē bhinnasaṅghātā na bhavantu manōvicārayōraikyēna yuṣmākaṁ siddhatvaṁ bhavatu|
11 Mana bandu ba nyumba ya Kloe batumakiye kuwa kubile ni banganika nkati yinu.
hē mama bhrātarō yuṣmanmadhyē vivādā jātā iti vārttāmahaṁ klōyyāḥ parijanai rjñāpitaḥ|
12 Nibile na mana yee: Kila yumo abaya “nenga na ywaa Paulo”, au “nenga ni ywaa Apolo,” au nenga nI ba Kefa” au “nenga ni wa Kristo.”
mamābhiprētamidaṁ yuṣmākaṁ kaścit kaścid vadati paulasya śiṣyō'ham āpallōḥ śiṣyō'haṁ kaiphāḥ śiṣyō'haṁ khrīṣṭasya śiṣyō'hamiti ca|
13 Je! Kristo atebanganika? Je Paulo atisulubilwa kwaajili yinu? Je! mwatibatizwa kwa lina lya Paulo?
khrīṣṭasya kiṁ vibhēdaḥ kr̥taḥ? paulaḥ kiṁ yuṣmatkr̥tē kruśē hataḥ? paulasya nāmnā vā yūyaṁ kiṁ majjitāḥ?
14 Nenda kumshukuru Nnongo kuwa nimbatiliza kwaa yeyete, ila Krispo ni Gayo.
kriṣpagāyau vinā yuṣmākaṁ madhyē'nyaḥ kō'pi mayā na majjita iti hētōraham īśvaraṁ dhanyaṁ vadāmi|
15 Yee yabile panga ntopo ywoywoti aweza baya mwabatizwa kwa lina lyango.
ētēna mama nāmnā mānavā mayā majjitā iti vaktuṁ kēnāpi na śakyatē|
16 (Pia natekuabatiza ba nyumba ya Sephania. Zaidi ya palo, nitangite kwaa kati nambatiza mundu ywenge yeyote).
aparaṁ stiphānasya parijanā mayā majjitāstadanyaḥ kaścid yanmayā majjitastadahaṁ na vēdmi|
17 Kwa kuwa, Kristo antumile kwaa batiza ila ubili injili. Antumile longela kwa maneno ga ekima ya kimundu, ili panga ngupu ya msalaba wa Kristo kana ubuke.
khrīṣṭēnāhaṁ majjanārthaṁ na prēritaḥ kintu susaṁvādasya pracārārthamēva; sō'pi vākpaṭutayā mayā na pracāritavyaḥ, yatastathā pracāritē khrīṣṭasya kruśē mr̥tyuḥ phalahīnō bhaviṣyati|
18 Kwa kuwa ujumbe wa msalaba ni upuuzi kwa balo batiwaa. Lakini kwa balo ambabo Nnongo atikwalopwa, ni ngupu ya Nnongo.
yatō hētō ryē vinaśyanti tē tāṁ kruśasya vārttāṁ pralāpamiva manyantē kiñca paritrāṇaṁ labhamānēṣvasmāsu sā īśvarīyaśaktisvarūpā|
19 Kwa kuwa iandikilwe, “Nalowa kuiharibu hekima ya ywabile ni busara. Nalowa kuuharibu ufahamu wa babile ni malango.”
tasmāditthaṁ likhitamāstē, jñānavatāntu yat jñānaṁ tanmayā nāśayiṣyatē| vilōpayiṣyatē tadvad buddhi rbaddhimatāṁ mayā||
20 Abile kwako mundu ywabile ni busara? ywabile kwako ywabile ni elimu? ywabile kwako ywabaya nga mshawishi wa dunia yee? Je Nnongo aigalambwile kwaa hekima ya dunia yee no pangika ulalo? (aiōn g165)
jñānī kutra? śāstrī vā kutra? ihalōkasya vicāratatparō vā kutra? ihalōkasya jñānaṁ kimīśvarēṇa mōhīkr̥taṁ nahi? (aiōn g165)
21 Buka dunia ipangika mu'hekima yake intangite kwaa Nnongo, impendeza kwaa Nnongo mu'ulalo wabe wa hubiri ili kubalopwa balo baaminiya.
īśvarasya jñānād ihalōkasya mānavāḥ svajñānēnēśvarasya tattvabōdhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpēna viśvāsinaḥ paritrātuṁ rōcitavān|
22 Kwa Ayahudi kulokiya ishara ya miujiza ni kwa Ayunani upala hekima.
yihūdīyalōkā lakṣaṇāni didr̥kṣanti bhinnadēśīyalōkāstu vidyāṁ mr̥gayantē,
23 Lakini tumuhubiri Kristo ywaatisulubilwa, ywabile kikwazo kwa Ayahudi na nga ulalo kwa Ayunani.
vayañca kruśē hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracārō yihūdīyai rvighna iva bhinnadēśīyaiśca pralāpa iva manyatē,
24 Lakini kwa balo babakemile ni Nnongo, Ayahudi ni Ayunani, twamuhubiri Kristo kati ngupu ni hekima ya Nnongo.
kintu yihūdīyānāṁ bhinnadēśīyānāñca madhyē yē āhūtāstēṣu sa khrīṣṭa īśvarīyaśaktirivēśvarīyajñānamiva ca prakāśatē|
25 Kwa kuwa ulalo wa Nnongo wabile ni hekima kuliko ya bandu, ni udhaifu wa Nnongo wabile ni ngupu kuliko ya bandu.
yata īśvarē yaḥ pralāpa ārōpyatē sa mānavātiriktaṁ jñānamēva yacca daurbbalyam īśvara ārōpyatē tat mānavātiriktaṁ balamēva|
26 Lola wito wa Nnongo nnani yinu, ainja ni nnumbwa ngo. Ni baingi kwaa nkati yinu mwabile ni hekima mu'viwango vya bandu. Ni baingi kwa nkati yinu mwabile ni ngupu. baingi kwaa nkati yinu mubelekwi mu ukolo.
hē bhrātaraḥ, āhūtayuṣmadgaṇō yaṣmābhirālōkyatāṁ tanmadhyē sāṁsārikajñānēna jñānavantaḥ parākramiṇō vā kulīnā vā bahavō na vidyantē|
27 Lakini Nnongo asawile ile ya kilalo ya dunia ili kwiaibisha yabile ni hekima. Nnongo asawile sa'kinyatike mu'dunia kukiabisha sa kibile ni ngupu.
yata īśvarō jñānavatastrapayituṁ mūrkhalōkān rōcitavān balāni ca trapayitum īśvarō durbbalān rōcitavān|
28 Nnongo asawile chelo cha hali ya pae ni chabile chakisalaulilwe mu'dunia. Asawile ata ilebe ambayo yabalangilwe kwaa pangika ilebe, kwa kuipanga ilebe kwaa yabile ni yhamani.
tathā varttamānalōkān saṁsthitibhraṣṭān karttum īśvarō jagatō'pakr̥ṣṭān hēyān avarttamānāṁścābhirōcitavān|
29 Apangite nyoo ili kana abe yeyote ywabile ni sababu ya kuipunia nnonge yake.
tata īśvarasya sākṣāt kēnāpyātmaślāghā na karttavyā|
30 Kwa sababu ya chelo chaakipangite Nnongo, nambeambe mubile nkati ya Kristo Yesu, ywabile apangike hekima kwa ajili yinu kuoma kwa Nnongo. Abile nga haki yitu, utakatifu ni ukombozi.
yūyañca tasmāt khrīṣṭē yīśau saṁsthitiṁ prāptavantaḥ sa īśvarād yuṣmākaṁ jñānaṁ puṇyaṁ pavitratvaṁ muktiśca jātā|
31 Kati matokeo, kati liandiko lyatibaya, “Ywaisipu, aisipu mu'Nngwana.”
ataēva yadvad likhitamāstē tadvat, yaḥ kaścit ślāghamānaḥ syāt ślāghatāṁ prabhunā sa hi|

< 1 Akoritho 1 >