< 1 Yohana 2 >

1 Bana bango apendwa, nabaandikiya makowe aga kwinu ili mupange kwaa sambi. Lakini mana yumo winu apangite sambi, tubile na wakili ywabile pamope na Tate, Yesu Kristo-ambaye ni mwenye haki.
hE priyabAlakAH, yuSmAbhi ryat pApaM na kriyEta tadarthaM yuSmAn pratyEtAni mayA likhyantE| yadi tu kEnApi pApaM kriyatE tarhi pituH samIpE 'smAkaM EkaH sahAyO 'rthatO dhArmmikO yIzuH khrISTO vidyatE|
2 Ywembe ni mpatanishi kwa sambi yitu, na kwa sambi yitu kichake kwaa, lakini pia kwa ulimwengu mzima.
sa cAsmAkaM pApAnAM prAyazcittaM kEvalamasmAkaM nahi kintu likhilasaMsArasya pApAnAM prAyazcittaM|
3 Kwa lee tutangite panga tumtangite ywembe, kati twaitunza amri yake.
vayaM taM jAnIma iti tadIyAjnjApAlanEnAvagacchAmaH|
4 Ywembe ywabaya, “Nintangite Nnongo,” lakini azikamwa kwaa amri zake, ni mbocho, na kweli ibile kwaa nkati yake.
ahaM taM jAnAmIti vaditvA yastasyAjnjA na pAlayati sO 'nRtavAdI satyamatanjca tasyAntarE na vidyatE|
5 Lakini yeyote ywakamwa neno lyake, kweli katika mundu yolo upendo wa Nnongo utikamilishwa. Katika lee tutangite panga tubile nkati yake.
yaH kazcit tasya vAkyaM pAlayati tasmin Izvarasya prEma satyarUpENa sidhyati vayaM tasmin varttAmahE tad EtEnAvagacchAmaH|
6 Ywembe ywabaya atama nkati ya Nnongo apalikwa mwene kae kuyenda kati yelo Yesu Kristo atiyenda.
ahaM tasmin tiSThAmIti yO gadati tasyEdam ucitaM yat khrISTO yAdRg AcaritavAn sO 'pi tAdRg AcarEt|
7 Apendwa, niandika kwaa mwenga amri yambeambe, ila amri ya zamani ambayo muiyomwile kuwa nayo tangu mwanzo. Amri ya zamani ni neno ambalo mwatilipekania.
hE priyatamAH, yuSmAn pratyahaM nUtanAmAjnjAM likhAmIti nahi kintvAditO yuSmAbhi rlabdhAM purAtanAmAjnjAM likhAmi| AditO yuSmAbhi ryad vAkyaM zrutaM sA purAtanAjnjA|
8 Hata nyo naandikiya mwenga amri yambeambe, ambayo ni kweli katika Kristo na kwitu, kwa nana libendo lyapeta, na bweya ya kweli ibile tayari yamulikya.
punarapi yuSmAn prati nUtanAjnjA mayA likhyata Etadapi tasmin yuSmAsu ca satyaM, yatO 'ndhakArO vyatyEti satyA jyOtizcEdAnIM prakAzatE;
9 Ywembe ywabaya abile mwene nuru na kunchukia nongowe abile katika libendo hata nambeambe.
ahaM jyOtiSi vartta iti gaditvA yaH svabhrAtaraM dvESTi sO 'dyApi tamisrE varttatE|
10 Ywembe ywampenda nongowe atama katika bweya na ntopo likowe lolote laweza kunkwaza.
svabhrAtari yaH prIyatE sa Eva jyOtiSi varttatE vighnajanakaM kimapi tasmin na vidyatE|
11 Lakini ywembe ywamchukiya nongowe abile mulibendo na atyanga mulibendo; Ywembe atangite kwaa kolyo ayendamkwa mana libendo lyatimpofua micho gake.
kintu svabhrAtaraM yO dvESTi sa timirE varttatE timirE carati ca timirENa ca tasya nayanE 'ndhIkriyEtE tasmAt kka yAmIti sa jnjAtuM na zaknOti|
12 Nabaandikia mwenga, bana apendwa, kwa sababu mwatisamiwa sambi yinu kwa ajili ya lina lyake.
hE zizavaH, yUyaM tasya nAmnA pApakSamAM prAptavantastasmAd ahaM yuSmAn prati likhAmi|
13 Nabaandikya mwenga, mwa tate, kwa mana mutangite ywembe ywabile tangu mwanzo. Nabaandikya mwenga, vijana, kwa mana mwatimshinda yolo nchela. Natibaandikiya mwenga, bana achunu, kwa mana muntangite Tate.
hE pitaraH, ya AditO varttamAnastaM yUyaM jAnItha tasmAd yuSmAn prati likhAmi| hE yuvAnaH yUyaM pApatmAnaM jitavantastasmAd yuSmAn prati likhAmi| hE bAlakAH, yUyaM pitaraM jAnItha tasmAdahaM yuSmAn prati likhitavAn|
14 Natibaandikya mwenga mwa tate, kwa mana mutangite ywembe ywabile tangu mwanzo. Nabaandikya mwenga vijana, kwa mana mubile imara, na neno lya Nnongo litami nkati yinu, na mwatimshinda yolo nchela.
hE pitaraH, AditO yO varttamAnastaM yUyaM jAnItha tasmAd yuSmAn prati likhitavAn| hE yuvAnaH, yUyaM balavanta AdhvE, Izvarasya vAkyanjca yuSmadantarE vartatE pApAtmA ca yuSmAbhiH parAjigyE tasmAd yuSmAn prati likhitavAn|
15 Kana muipende dunia wala makowe ambayo yabile katika dunia. Mana itei yolo atiipenda dunia, upendo ba kumpenda Tate ubile kwaa nkati yake.
yUyaM saMsArE saMsArasthaviSayESu ca mA prIyadhvaM yaH saMsArE prIyatE tasyAntarE pituH prEma na tiSThati|
16 Mana kila kilebe chakibile katika dunia-tamaa ya yega, tamaa ya minyo, na kiburi cha ukoto-vyabokania kwaa na Tate lakini vyabokana na dunia,
yataH saMsArE yadyat sthitam arthataH zArIrikabhAvasyAbhilASO darzanEndriyasyAbhilASO jIvanasya garvvazca sarvvamEtat pitRtO na jAyatE kintu saMsAradEva|
17 Dunia na tamaa zake zapeta. Ila ywembe ywapanga mapenzi ga Nnongo yolo atama milele. (aiōn g165)
saMsArastadIyAbhilASazca vyatyEti kintu ya IzvarasyESTaM karOti sO 'nantakAlaM yAvat tiSThati| (aiōn g165)
18 Bana achunu, ni muda wa mwisho. Kati ambavyo muyowine panga ywampinga Kristo aisa, hata nambeambe bampinga Kristo baisile, kwa hali yee tutangite panga ni muda wa mwisho.
hE bAlakAH, zESakAlO'yaM, aparaM khrISTAriNOpasthAvyamiti yuSmAbhi ryathA zrutaM tathA bahavaH khrISTAraya upasthitAstasmAdayaM zESakAlO'stIti vayaM jAnImaH|
19 Batiyenda zao boka kwetu, mana babile kwaa ba kwetu. Mana babile ba kwetu balowa yendelea kuwa pamope natwe. Lakini muda batiyenda zao, chelo chakibonekeya kuwa babile kwaa ba kwetu.
tE 'smanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviSyan tarhyasmatsaggE 'sthAsyan, kintu sarvvE 'smadIyA na santyEtasya prakAza Avazyaka AsIt|
20 Lakini mpeyilwe mauta na yolo Mtakatifu, mwenga mwabote muitangite kweli.
yaH pavitrastasmAd yUyam abhiSEkaM prAptavantastEna sarvvANi jAnItha|
21 Nabaandikiya kwaa mwenga kwa sababu muitangite kwaa kweli, ila kwa sababu muitangite na kwa sababu ntopo ubocho wa yelo kweli.
yUyaM satyamataM na jAnItha tatkAraNAd ahaM yuSmAn prati likhitavAn tannahi kintu yUyaM tat jAnItha satyamatAcca kimapyanRtavAkyaM nOtpadyatE tatkAraNAdEva|
22 Nyai ni mbocho ila ni ywembe ywapinga panga Yesu ni Kristo? Ayoo mundu ni mpinga Kristo, palo paampinga Tate na mwana.
yIzurabhiSiktastrAtEti yO nAggIkarOti taM vinA kO 'parO 'nRtavAdI bhavEt? sa Eva khrISTAri ryaH pitaraM putranjca nAggIkarOti|
23 Ntopo ywampinga Mwana atame na Tate. Yeyote ywamkiri Mwana abile na Tate kae.
yaH kazcit putraM nAggIkarOti sa pitaramapi na dhArayati yazca putramaggIkarOti sa pitaramapi dhArayati|
24 Mana kwa ajili yinu, chelo mukipekaniya boka mwanzo leka kiyendelee kuwa nkati yinu. Mana chelo mukipekaniya boka mwanzo chatama nkati yinu, kae, mwatama nkati ya Mwana na Tate.
AditO yuSmAbhi ryat zrutaM tad yuSmAsu tiSThatu, AditaH zrutaM vAkyaM yadi yuSmAsu tiSThati, tarhi yUyamapi putrE pitari ca sthAsyatha|
25 Na yee niahadi ywatupeile twenga: ukoto wa milele. (aiōnios g166)
sa ca pratijnjayAsmabhyaM yat pratijnjAtavAn tad anantajIvanaM| (aiōnios g166)
26 Natibaandikiya aga mwenga kuhusu balo ambao bangebaongoza mwenga katika ubocho.
yE janA yuSmAn bhrAmayanti tAnadhyaham idaM likhitavAn|
27 Kwa ajili yinu, yalo mauta yamugapokii boka kwake yatama nkati yinu, na mumwitajia kwaa mundu yoyote kuafundisha, ila mana mauta yake yabafundisha kuhusu makowe yote na ni kweli na ubocho kwaa, na hata mana yatibafundisha, mutame nkati yake.
aparaM yUyaM tasmAd yam abhiSEkaM prAptavantaH sa yuSmAsu tiSThati tataH kO'pi yad yuSmAn zikSayEt tad anAvazyakaM, sa cAbhiSEkO yuSmAn sarvvANi zikSayati satyazca bhavati na cAtathyaH, ataH sa yuSmAn yadvad azikSayat tadvat tatra sthAsyatha|
28 Nambeambe, bana apendwa, mutame nkati yake, ili muda paatokeya, tuweze kuwa na ujasiri na kujisika kwaa oni nnongi yake katika kuisa kwake.
ataEva hE priyabAlakA yUyaM tatra tiSThata, tathA sati sa yadA prakAziSyatE tadA vayaM pratibhAnvitA bhaviSyAmaH, tasyAgamanasamayE ca tasya sAkSAnna trapiSyAmahE|
29 Mana mutangite kuwa ywembe ni mwenye haki, mutangite panga kila yumo ywapanga haki ateibelekwa ni ywembe.
sa dhArmmikO 'stIti yadi yUyaM jAnItha tarhi yaH kazcid dharmmAcAraM karOti sa tasmAt jAta ityapi jAnIta|

< 1 Yohana 2 >