< 2 Petro 1 >

1 Simoni Petro, Mmanda na mtume wa Yesu Kristo, kwa balo baipokile imani yeyelo ya thamani kati twaipokile twenga, imani yaibile nkati ya haki ya Nnongo na mwokozi witu Yesu Kristo.
ये जना अस्माभिः सार्द्धम् अस्तदीश्वरे त्रातरि यीशुख्रीष्टे च पुण्यसम्बलितविश्वासधनस्य समानांशित्वं प्राप्तास्तान् प्रति यीशुख्रीष्टस्य दासः प्रेरितश्च शिमोन् पितरः पत्रं लिखति।
2 Neema ibe kwinu, amani iyongeyekeye pitya maarifa ga Nnongo na Ngwana witu Yesu.
ईश्वरस्यास्माकं प्रभो र्यीशोश्च तत्वज् नानेन युष्मास्वनुग्रहशान्त्यो र्बाहुल्यं वर्त्ततां।
3 Pitya maarifa ga Nnongo tupatike makowe gake yote kwa ajili ya uchaji wa maisha. Boka kwa Nnongo ywatukemile kwa ajili ya uzuru wa utukufu wake.
जीवनार्थम् ईश्वरभक्त्यर्थ न्च यद्यद् आवश्यकं तत् सर्व्वं गौरवसद्गुणाभ्याम् अस्मदाह्वानकारिणस्तत्त्वज् नानद्वारा तस्येश्वरीयशक्तिरस्मभ्यं दत्तवती।
4 Kwa ndela yee atitutumanisha ahadi ngolo ya thamani. Apangite nyoo ili kutupanga barithi ba asili ya Nnongo, kwa kadiri tuyendelya kuuleka ubou wa dunia yee.
तत्सर्व्वेण चास्मभ्यं तादृशा बहुमूल्या महाप्रतिज् ना दत्ता याभि र्यूयं संसारव्याप्तात् कुत्सिताभिलाषमूलात् सर्व्वनाशाद् रक्षां प्राप्येश्वरीयस्वभावस्यांशिनो भवितुं शक्नुथ।
5 Kwa sababu yee, mupange bidii kuongeza uzuri kwa ndela ya imani yinu, kwa sababu ya uzuri, maarifa.
ततो हेतो र्यूयं सम्पूर्णं यत्नं विधाय विश्वासे सौजन्यं सौजन्ये j नानं
6 Pitya maarifa, kiasi, pitya kiasi saburi, na pitya saburi utauwa.
j नान आयतेन्द्रियताम् आयतेन्द्रियतायां धैर्य्यं धैर्य्य ईश्वरभक्तिम्
7 Pitya utuwa upendo wa alongo na pitya upendo wa alongo, upendo.
Ishvarabhaktau bhrAtR^isnehe cha prema yu Nkta|
8 Mana makowe aga gabile nkati yinu, yayendelya kukua nkati yinu, bai mwenga mwapangika kwaa tasa au bandu babeleka kwaa matunda katika maarifa ga Ngwana witu Yesu Kristo.
एतानि यदि युष्मासु विद्यन्ते वर्द्धन्ते च तर्ह्यस्मत्प्रभो र्यीशुख्रीष्टस्य तत्त्वज् नाने युष्मान् अलसान् निष्फलांश्च न स्थापयिष्यन्ति।
9 Lakini yeyote ywabile kwaa na makowe aga, ugabona makowe ga papipi kae; ywembe nga ipofu, atisahau utakaso ba sambi yake ya kale.
किन्त्वेतानि यस्य न विद्यन्ते सो. अन्धो मुद्रितलोचनः स्वकीयपूर्व्वपापानां मार्ज्जनस्य विस्मृतिं गतश्च।
10 Kwa eyo, alongo bango, mupange juhudi ili kujihakikishia uteule na wito kwa ajili yinu. Kati mugapanga aga, mwalowa kuikwaa.
तस्माद् हे भ्रातरः, यूयं स्वकीयाह्वानवरणयो र्दृढकरणे बहु यतध्वं, तत् कृत्वा कदाच न स्खलिष्यथ।
11 Nga nyoo mwaipatia bingi ba nnango wa jingya katika upwalume wangayomoka wa Ngwana witu na nkochopoli Yesu Kristo. (aiōnios g166)
यतो. अनेन प्रकारेणास्माकं प्रभोस्त्रातृ र्यीशुख्रीष्टस्यानन्तराज्यस्य प्रवेशेन यूयं सुकलेन योजयिष्यध्वे। (aiōnios g166)
12 Kwa eyo nenga nalowa pangika tayari kuwakombokya makowe aga kila mara, hata kama mwayatanga, nambeambe mubile imara katika kweli.
यद्यपि यूयम् एतत् सर्व्वं जानीथ वर्त्तमाने सत्यमते सुस्थिरा भवथ च तथापि युष्मान् सर्व्वदा तत् स्मारयितुम् अहम् अयत्नवान् न भविष्यामि।
13 Nawaza kuwa nibile sahihi kubaamsha na kuwakombokya nnani ya makowe aga, ningali nibile nkati ya hema lee.
यावद् एतस्मिन् दूष्ये तिष्ठामि तावद् युष्मान् स्मारयन् प्रबोधयितुं विहितं मन्ये।
14 Kwa mana nitangite kuwa muda kwaa mrefu nalowa liondoa lihema lyango, kati Ngwana Yesu Kristo atubonekeya.
यतो. अस्माकं प्रभु र्यीशुख्रीष्टो मां यत् j नापितवान् तदनुसाराद् दूष्यमेतत् मया शीघ्रं त्यक्तव्यम् इति जानामि।
15 Nalowa jitahidi kwa bidii kwa ajili yinu ili mkombokeye makowe aga baada ya nenga kuboka.
मम परलोकगमनात् परमपि यूयं यदेतानि स्मर्त्तुं शक्ष्यथ तस्मिन् सर्व्वथा यतिष्ये।
16 Kwa mana twenga twafata kwaa hadithi zatijingya kwa ustadi palo patulongela nnani ya ngupu na kujidhihirisha kwa Ngwana witu Yesu Kristo, ila twenga tubile mashahidi ba utukufu wake.
यतो. अस्माकं प्रभो र्यीशुख्रीष्टस्य पराक्रमं पुनरागमन न्च युष्मान् j नापयन्तो वयं कल्पितान्युपाख्यानान्यन्वगच्छामेति नहि किन्तु तस्य महिम्नः प्रत्यक्षसाक्षिणो भूत्वा भाषितवन्तः।
17 Ywembe ywapokile utukufu na heshima boka kwa Nnongo tate palo lilobe liyowanike boka katika utukufu nkolo yatibaya.”Ayoo nga mwana wango, mpendwa wango ambaye ywatipendezwa niywembe.”
यतः स पितुरीश्वराद् गौरवं प्रशंसा न्च प्राप्तवान् विशेषतो महिमयुक्ततेजोमध्याद् एतादृशी वाणी तं प्रति निर्गतवती, यथा, एष मम प्रियपुत्र एतस्मिन् मम परमसन्तोषः।
18 Tuyowine lilobe lee iboka kumaunde palo tubile niywembe katika chelo kitombe kitakatifu.
स्वर्गात् निर्गतेयं वाणी पवित्रपर्व्वते तेन सार्द्धं विद्यमानैरस्माभिरश्रावि।
19 Tubile ni lee neno lya unabii lyalithibitike, ambalo kwa lee mwapanga vyema kuliteketeza. Kati taa ya'ing'ara mulibendo mpaka bwamba na ndondwa ga mawio zatibonekana katika mioyo yinu.
अपरम् अस्मत्समीपे दृढतरं भविष्यद्वाक्यं विद्यते यूय न्च यदि दिनारम्भं युष्मन्मनःसु प्रभातीयनक्षत्रस्योदय न्च यावत् तिमिरमये स्थाने ज्वलन्तं प्रदीपमिव तद् वाक्यं सम्मन्यध्वे तर्हि भद्रं करिष्यथ।
20 Mutangite aga panga, ntopo unabii wauandikilwe kwa sababu ya kuwaza mwabene kwa nabii mwene.
शास्त्रीयं किमपि भविष्यद्वाक्यं मनुष्यस्य स्वकीयभावबोधकं नहि, एतद् युष्माभिः सम्यक् j नायतां।
21 Kwa mana ntopo unabii wabile kwa mapenzi ga bandu, ila bandu bapangilwe na Roho mtakatifu ywalongela boka kwa Nnongo.
यतो भविष्यद्वाक्यं पुरा मानुषाणाम् इच्छातो नोत्पन्नं किन्त्वीश्वरस्य पवित्रलोकाः पवित्रेणात्मना प्रवर्त्तिताः सन्तो वाक्यम् अभाषन्त।

< 2 Petro 1 >