< Yakobo 4 >

1 Bulwe ni migogoro nkati yinu iboka kwaako? Ikakatuka kwaa kuoma mu'tamaa yinu yainyata yailetike ngondo nkati ya ashirika binu?
युष्माकं मध्ये समरा रणश्च कुत उत्पद्यन्ते? युष्मद ण्गशिबिराश्रिताभ्यः सुखेच्छाभ्यः किं नोत्पद्यन्ते?
2 Mwalowa tamaniya chelo mwabile nacho kwaa. Mwaabulaga ni kukikengama chelo mwaweza kwaa kukipanga chinu. Mwatikombwana ni yomana, ni bado mpatike kwaa sababu munnoba kwaa Nnongo.
यूयं वा न्छथ किन्तु नाप्नुथ, यूयं नरहत्याम् ईर्ष्या न्च कुरुथ किन्तु कृतार्था भवितुं न शक्नुथ, यूयं युध्यथ रणं कुरुथ च किन्त्वप्राप्तास्तिष्ठथ, यतो हेतोः प्रार्थनां न कुरुथ।
3 Munda loba ila mupokya kwaa kwa sababu muloba kwaajili ya likowe linoyite kwaa, ili muwese kwitumya kwa tamaa yinu inoyite kwaa.
यूयं प्रार्थयध्वे किन्तु न लभध्वे यतो हेतोः स्वसुखभोगेषु व्ययार्थं कु प्रार्थयध्वे।
4 Mwenga mwamalaya mutangite kwaa panga umbwiga ni dunia nga uadui ni Nnongo? kwa eyo, yoyoti ywaamua panga ni ubwiga ni dunia uipanga mwene adui ba Nnongo.
हे व्यभिचारिणो व्यभिचारिण्यश्च, संसारस्य यत् मैत्र्यं तद् ईश्वरस्य शात्रवमिति यूयं किं न जानीथ? अत एव यः कश्चित् संसारस्य मित्रं भवितुम् अभिलषति स एवेश्वरस्य शत्रु र्भवति।
5 Au mwawasa maandiko gabile ntopo maana gabalongela kwa roho ywabekilwe nkati yitu abile ni wivu muno kwaajili yitu.
यूयं किं मन्यध्वे? शास्त्रस्य वाक्यं किं फलहीनं भवेत्? अस्मदन्तर्वासी य आत्मा स वा किम् ईर्ष्यार्थं प्रेम करोति?
6 Lakini Nnongo uwapea neema muno, nga maana maandiko gabaya, “Nnongo humpinga ywabile ni kiburi, lakini umpeya neema ywabile ni unyenyekevu.”
तन्नहि किन्तु स प्रतुलं वरं वितरति तस्माद् उक्तमास्ते यथा, आत्माभिमानलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः॥
7 Eyo, muipiye kwa Nnongo. Mumpinge ibilisi ni ywembe apalatila boka kwinu.
अतएव यूयम् ईश्वरस्य वश्या भवत शयतानं संरुन्ध तेन स युष्मत्तः पलायिष्यते।
8 Muegeli papipi ni Nnongo, ni ywembe alwayegelya papipi nimwenga, musapisa muboko ginu, mwenga mwabene sambi, na mwalowa teseka mu'miyo yinu, mwenga mwabile ni nia yanaibele.
ईश्वरस्य समीपवर्त्तिनो भवत तेन स युष्माकं समीपवर्त्ती भविष्यति। हे पापिनः, यूयं स्वकरान् परिष्कुरुध्वं। हे द्विमनोलोकाः, यूयं स्वान्तःकरणानि शुचीनि कुरुध्वं।
9 Muuzunike, muombolese, no lela! mugalambue heka kwinu kube kulela ni puraha kuba maombolezo.
यूयम् उद्विजध्वं शोचत विलपत च, युष्माकं हासः शोकाय, आनन्दश्च कातरतायै परिवर्त्तेतां।
10 Muyinyenyekeye mwabene nnongi ya Ngwana, ni alowa kwainua kunani.
प्रभोः समक्षं नम्रा भवत तस्मात् स युष्मान् उच्चीकरिष्यति।
11 Kanamulongeleane kinchogo yinu mwabene, alongo, mundu ywalongela kinchogo ya alongo bake, au atikumhukum nongo bake, alongela nchogo ni saliya ni huihukumu saliya ya Nnongo. Mana muihukumu saliya, muiheshimu kwaa saliya, ila mwalowa kuihukumu.
हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचार न्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि।
12 Ni yumo ywaweza panga saliya nga hakimu, Nnongo, ywembe ywabile ni uweso wa kulopwa ni kubulaga. Wenga wa nyai ywahukumu jirani bako?
अद्वितीयो व्यवस्थापको विचारयिता च स एवास्ते यो रक्षितुं नाशयितु न्च पारयति। किन्तु कस्त्वं यत् परस्य विचारं करोषि?
13 Mupekanie, mwenga mwamulongela, “Lino au malabo twalowa yendya mu'mji woo, no tama mwaka kolyo, ni kupanga biashara, ni kutengeneza faida.
अद्य श्वो वा वयम् अमुकनगरं गत्वा तत्र वर्षमेकं यापयन्तो वाणिज्यं करिष्यामः लाभं प्राप्स्यामश्चेति कथां भाषमाणा यूयम् इदानीं शृणुत।
14 Nga nyai ywayowa namani salowa tokea malabo, ni maisa yitu nga ya namani kae? Kwa mana mwatilandana kati ukungugi wapeta muda mwipi ni kuoma.
श्वः किं घटिष्यते तद् यूयं न जानीथ यतो जीवनं वो भवेत् कीदृक् तत्तु बाष्पस्वरूपकं, क्षणमात्रं भवेद् दृश्यं लुप्यते च ततः परं।
15 Badala yake mukabaya, “kati ni apenzi ga Ngwana, tupala ni twalowa panga cheno ni chelo.”
तदनुक्त्वा युष्माकम् इदं कथनीयं प्रभोरिच्छातो वयं यदि जीवामस्तर्ह्येतत् कर्म्म तत् कर्म्म वा करिष्याम इति।
16 Lakini nambeambe, mwaipuniya nnani ya mipango yinu. Maipuno yinu ago nga ubou.
किन्त्विदानीं यूयं गर्व्ववाक्यैः श्लाघनं कुरुध्वे तादृशं सर्व्वं श्लाघनं कुत्सितमेव।
17 Kwa eyo, kwake ywembe ywatangite panga yanoite lakini agapangite kwaa, kwake yolo nga sambi.
अतो यः कश्चित् सत्कर्म्म कर्त्तं विदित्वा तन्न करोति तस्य पापं जायते।

< Yakobo 4 >