< Arumi 6 >

1 Tubaye buli? Tuyendeli musambi lenga uruma iyongeseke?
prabhUtarUpENa yad anugrahaH prakAzatE tadarthaM pApE tiSThAma iti vAkyaM kiM vayaM vadiSyAmaH? tanna bhavatu|
2 Ata. twenga twatuwile musambi, tulowa wesa buli Kai tama mo?
pApaM prati mRtA vayaM punastasmin katham jIviSyAmaH?
3 Mutangite Lili balo baba batisilwe nkati ya Kirisitu babatizwi mumaiti gake?
vayaM yAvantO lOkA yIzukhrISTE majjitA abhavAma tAvanta Eva tasya maraNE majjitA iti kiM yUyaM na jAnItha?
4 Twabile twasikilwa pamope na jwembe pitya mu utizo mukiwo. Ayee yapangilwe linga Kati Kirisitu mwajumwike buka mukiwo pitya mu utukufu wa Tate, lenga na twenga tuweze tyanga mu wayambie wa maisa.
tatO yathA pituH parAkramENa zmazAnAt khrISTa utthApitastathA vayamapi yat nUtanajIvina ivAcarAmastadarthaM majjanEna tEna sArddhaM mRtyurUpE zmazAnE saMsthApitAH|
5 Mana mana-tuunganisilwe pamope na jwembe katika mfano wa kiwo sake, tuunganisilwe mu ufufuo wake.
aparaM vayaM yadi tEna saMyuktAH santaH sa iva maraNabhAginO jAtAstarhi sa ivOtthAnabhAginO'pi bhaviSyAmaH|
6 Twenga tutangite nyonyo, umundu witu wa zamani wati sulubiswa pamope na jwembe lenga yega ya sambi ualibikwe. Aye yabu nkati lenga wite kana tuyende lii batwa utumwa ba sambi.
vayaM yat pApasya dAsAH puna rna bhavAmastadartham asmAkaM pAparUpazarIrasya vinAzArtham asmAkaM purAtanapuruSastEna sAkaM kruzE'hanyatEti vayaM jAnImaH|
7 Jwembe ywabile apangilwe mwene haki lingana sambi.
yO hataH sa pApAt mukta Eva|
8 Lakini mana tuwile pamope na Kirisitu, tuaminiya panga twalowa tama na jwembe kai.
ataEva yadi vayaM khrISTEna sArddham ahanyAmahi tarhi punarapi tEna sahitA jIviSyAma ityatrAsmAkaM vizvAsO vidyatE|
9 Tutangite panga Kirisitu atijifufulilwa buka mukiwo, na jwembe maiti-lii. Kiwo kitawala lili kae.
yataH zmazAnAd utthApitaH khrISTO puna rna mriyata iti vayaM jAnImaH| tasmin kOpyadhikArO mRtyO rnAsti|
10 Mana kwa abari ya kiwo chabwile mu sambi, awhile mara jimo kwaajili ya boti, hata nyoo maisa gatama, atama kwajili ya Nnongo.
aparanjca sa yad amriyata tEnaikadA pApam uddizyAmriyata, yacca jIvati tEnEzvaram uddizya jIvati;
11 Kwa ndela yoo, na mwenga na mwemupalikwa kwibalanga muwile katika sambi, ila mwakoto kwa Nnongo nkati ya Kirisitu Yesu.
tadvad yUyamapi svAn pApam uddizya mRtAn asmAkaM prabhuNA yIzukhrISTEnEzvaram uddizya jIvantO jAnIta|
12 Kwasababu yo kana uyeketi sambi itawale payega yako lenga uweze kwitii tamaa zake.
aparanjca kutsitAbhilASAn pUrayituM yuSmAkaM martyadEhESu pApam AdhipatyaM na karOtu|
13 Kene wapiye seme ya yenga yako musambi kati yombo yange haki, ila wipiye wamwene kwa Nnongo, kati bababile akoto buka mukiwo. Namwipeye sehemu ya yenga jinu kati yombo ya haki kwa Nnongo.
aparaM svaM svam aggam adharmmasyAstraM kRtvA pApasEvAyAM na samarpayata, kintu zmazAnAd utthitAniva svAn IzvarE samarpayata svAnyaggAni ca dharmmAstrasvarUpANIzvaram uddizya samarpayata|
14 Kana mwileke sambi itawale kwa kuwa mubili paie ya seliya, ila pae ya uruma.
yuSmAkam upari pApasyAdhipatyaM puna rna bhaviSyati, yasmAd yUyaM vyavasthAyA anAyattA anugrahasya cAyattA abhavata|
15 Kinamanile? Tupange sambi kwa sababu tubuli-lii pae ya seliya, ila pae ya uruma? Ataa.
kintu vayaM vyavasthAyA anAyattA anugrahasya cAyattA abhavAma, iti kAraNAt kiM pApaM kariSyAmaH? tanna bhavatu|
16 Mutangitelili panga kwake jwembe jwa ipiya mwene Kati atumishi jwembe ngamupanga mtumisi wake jwo, jwembe ngamupalikwa kumtii? Ayee kweli hata kwa mwenga mwatumwa a'sambi yaipelekya kukiwo, kutumwa wautii waukepeleka ku haki.
yatO mRtijanakaM pApaM puNyajanakaM nidEzAcaraNanjcaitayOrdvayO ryasmin AjnjApAlanArthaM bhRtyAniva svAn samarpayatha, tasyaiva bhRtyA bhavatha, Etat kiM yUyaM na jAnItha?
17 Lakini tushukuru Nnongo! Kwa kuwa mwabi mwatumwa ba sambi, lakini muyomwile tii buka kumwoyo kati mapundiso ga mpokile.
aparanjca pUrvvaM yUyaM pApasya bhRtyA AstEti satyaM kintu yasyAM zikSArUpAyAM mUSAyAM nikSiptA abhavata tasyA AkRtiM manObhi rlabdhavanta iti kAraNAd Izvarasya dhanyavAdO bhavatu|
18 Mupangilwa uru buka mu sambi na mutangite mwatumwa ba haki.
itthaM yUyaM pApasEvAtO muktAH santO dharmmasya bhRtyA jAtAH|
19 Ninalongela kati na mundu kwasababu ya mapungufu nga miili yinu. Kwa mana kati mwebile mwamwipiyele iungo ya yenga jino, ba mwatumwa wa haki kwa takasika.
yuSmAkaM zArIrikyA durbbalatAyA hEtO rmAnavavad aham Etad bravImi; punaH punaradharmmakaraNArthaM yadvat pUrvvaM pApAmEdhyayO rbhRtyatvE nijAggAni samArpayata tadvad idAnIM sAdhukarmmakaraNArthaM dharmmasya bhRtyatvE nijAggAni samarpayata|
20 Kwa kuwa mwapoki atumwa ba sambi, mwabile uru kutolu na haki.
yadA yUyaM pApasya bhRtyA Asta tadA dharmmasya nAyattA Asta|
21 Kwa muda woo, mwabile na litunda gani kwa makowe na kwa saa yeno mwibona oni kwa ago? Kwasababu matokeo ga makowe ago ni kiwo.
tarhi yAni karmmANi yUyam idAnIM lajjAjanakAni budhyadhvE pUrvvaM tai ryuSmAkaM kO lAbha AsIt? tESAM karmmaNAM phalaM maraNamEva|
22 Lakini kwa saa yeno mupangilwe uru kutolu na sambi na mupangike mwa atumwa kwa Nnongo, mubi na litunda kwa ajili ya utakaso. Buka ukoto wangeyomoka. (aiōnios g166)
kintu sAmprataM yUyaM pApasEvAtO muktAH santa Izvarasya bhRtyA'bhavata tasmAd yuSmAkaM pavitratvarUpaM labhyam anantajIvanarUpanjca phalam AstE| (aiōnios g166)
23 Kwasababu msaala wa sambi ni kiwo, ila sawadi ya bure ya Nnongo ni bwomi wangeyomoka kwa Kirisitu Nngwana witu. (aiōnios g166)
yataH pApasya vEtanaM maraNaM kintvasmAkaM prabhuNA yIzukhrISTEnAnantajIvanam IzvaradattaM pAritOSikam AstE| (aiōnios g166)

< Arumi 6 >