< Matäuj 18 >

1 NI auer ota tounpadak kan poto don Iejuj potoan on: Iaduen ij me pan lapalap nan wein nanlan?
tadānīṁ śiṣyā yīśōḥ samīpamāgatya pr̥ṣṭavantaḥ svargarājyē kaḥ śrēṣṭhaḥ?
2 Iejuj lao kotin molipeido kijin amen, ap kotin kotiki on nan pun arail,
tatō yīśuḥ kṣudramēkaṁ bālakaṁ svasamīpamānīya tēṣāṁ madhyē nidhāya jagāda,
3 Majani: Melel I indai on komail, ma komail jota pan wukila, wiala jon en kijin jeri, komail jota pan kak ko on nan wein nanlan.
yuṣmānahaṁ satyaṁ bravīmi, yūyaṁ manōvinimayēna kṣudrabālavat na santaḥ svargarājyaṁ pravēṣṭuṁ na śaknutha|
4 Ari, meamen pan kajapwiledi pein i, dueta kijin jeri men et, i me pan lapalap nan wein nanlan.
yaḥ kaścid ētasya kṣudrabālakasya samamātmānaṁ namrīkarōti, saēva svargarājayē śrēṣṭhaḥ|
5 O ma amen apwali kijin jeri men due met ni ad ai, i me kin apwali ia.
yaḥ kaścid ētādr̥śaṁ kṣudrabālakamēkaṁ mama nāmni gr̥hlāti, sa māmēva gr̥hlāti|
6 A meamen me pan kamakar amen ir, me tikitik, me pojon ia, a mau on, takai en plaua eu en jali on tapin wor a, ap kamopela nan madau waja me lol.
kintu yō janō mayi kr̥taviśvāsānāmētēṣāṁ kṣudraprāṇinām ēkasyāpi vidhniṁ janayati, kaṇṭhabaddhapēṣaṇīkasya tasya sāgarāgādhajalē majjanaṁ śrēyaḥ|
7 Juedi on jappa pweki a men kamakar akan, Ari jo, men kamakar akan udan mia; juedi on aramaj o, me men kamakar pan tapi jan ia.
vighnāt jagataḥ santāpō bhaviṣyati, vighnō'vaśyaṁ janayiṣyatē, kintu yēna manujēna vighnō janiṣyatē tasyaiva santāpō bhaviṣyati|
8 A ma apali en pa om de apali en ne om pan kamakar uk, lepuke jan, o kaje jan uk, pwe a mau on uk ko on maur ni om danidan de jikilikil, jan om pa de na pokon mia, ap ko on kijiniai joutuk. (aiōnios g166)
tasmāt tava karaścaraṇō vā yadi tvāṁ bādhatē, tarhi taṁ chittvā nikṣipa, dvikarasya dvipadasya vā tavānaptavahnau nikṣēpāt, khañjasya vā chinnahastasya tava jīvanē pravēśō varaṁ| (aiōnios g166)
9 O ma apali en maj om pan kamakar uk, waikada jan o kaje jan uk, pwe a mau on uk, ko on maur ni om maj pali, jan maj om pokon mia ap lokidokila nan iai en pweleko. (Geenna g1067)
aparaṁ tava nētraṁ yadi tvāṁ bādhatē, tarhi tadapyutpāvya nikṣipa, dvinētrasya narakāgnau nikṣēpāt kāṇasya tava jīvanē pravēśō varaṁ| (Geenna g1067)
10 Kalaka, pwe komail der mamaleki amen tikitik pukat; pwe I indai on komail, me arail tounlan kan, me mi nanlan, kin ariri Jam ai, me kotikot nanlan.
tasmādavadhaddhaṁ, ētēṣāṁ kṣudraprāṇinām ēkamapi mā tucchīkuruta,
11 Pwe Nain aramaj kodon dorela, me jalonalar akan.
yatō yuṣmānahaṁ tathyaṁ bravīmi, svargē tēṣāṁ dūtā mama svargasthasya piturāsyaṁ nityaṁ paśyanti| ēvaṁ yē yē hāritāstān rakṣituṁ manujaputra āgacchat|
12 Da me komail lamelame, ma aramaj amen, naineki jip epuki, a amen irail pan jalonala, a jo pan pwilikidi duekduamen pon nana, ap kola raparapaki me jaloriala?
yūyamatra kiṁ viviṁgghvē? kasyacid yadi śataṁ mēṣāḥ santi, tēṣāmēkō hāryyatē ca, tarhi sa ēkōnaśataṁ mēṣān vihāya parvvataṁ gatvā taṁ hāritamēkaṁ kiṁ na mr̥gayatē?
13 A ma a pan diar, melel I indai on komail, a pan peren kida, me men en jan duekduamen, me jota jalonalar.
yadi ca kadācit tanmēṣōddēśaṁ lamatē, tarhi yuṣmānahaṁ satyaṁ kathayāmi, sō'vipathagāmibhya ēkōnaśatamēṣēbhyōpi tadēkahētōradhikam āhlādatē|
14 Iduen Jam omail, me kotikot nanlan, jota kotin men, amen kijin jeri pukat en jalonala.
tadvad ētēṣāṁ kṣudraprāēnām ēkōpi naśyatīti yuṣmākaṁ svargasthapitu rnābhimatam|
15 A ma ri om ol wia dip on uk, en kelep kila i, kapun on i dip a; ma a pan ron uk, nan koe kajapaledo ri om.
yadyapi tava bhrātā tvayi kimapyaparādhyati, tarhi gatvā yuvayōrdvayōḥ sthitayōstasyāparādhaṁ taṁ jñāpaya| tatra sa yadi tava vākyaṁ śr̥ṇōti, tarhi tvaṁ svabhrātaraṁ prāptavān,
16 A ma a jota pan ron uk, ap ukada amen de riamen, pwe meakaroj en mi ren jaunkadede riamen de jilimen.
kintu yadi na śr̥ṇōti, tarhi dvābhyāṁ tribhi rvā sākṣībhiḥ sarvvaṁ vākyaṁ yathā niścitaṁ jāyatē, tadartham ēkaṁ dvau vā sākṣiṇau gr̥hītvā yāhi|
17 A ma a kan ron irail, ap kaireki momodijou, a ma a pil kan ron momodijou, ap wia kin i men liki o jaunopwei men.
tēna sa yadi tayō rvākyaṁ na mānyatē, tarhi samājaṁ tajjñāpaya, kintu yadi samājasyāpi vākyaṁ na mānyatē, tarhi sa tava samīpē dēvapūjaka̮iva caṇḍāla̮iva ca bhaviṣyati|
18 Melel I indai on komail, me komail pan jaliedi nin jappa, pan jalidi nanlan, o me komail pan lapwada nin jappa, pan lapwada nanlan.
ahaṁ yuṣmān satyaṁ vadāmi, yuṣmābhiḥ pr̥thivyāṁ yad badhyatē tat svargē bhaṁtsyatē; mēdinyāṁ yat bhōcyatē, svargē'pi tat mōkṣyatē|
19 I pil indai on komail, ma riamen nin jappa pan minimin pene ni meakot, me re men poeki, a pan pwai on ira jan Jam ai, me kotikot nanlan.
punarahaṁ yuṣmān vadāmi, mēdinyāṁ yuṣmākaṁ yadi dvāvēkavākyībhūya kiñcit prārthayētē, tarhi mama svargasthapitrā tat tayōḥ kr̥tē sampannaṁ bhaviṣyati|
20 Pwe waja kij, me riamen de jilimen pokon pena ni ad ai, i waja I kin mi nan pun arail.
yatō yatra dvau trayō vā mama nānni milanti, tatraivāhaṁ tēṣāṁ madhyē'smi|
21 Petruj ap kai don i potoan on: Main, pan pak depa i en makeki on ri ai ol o, me wia dip on ia? A itar ma a pan me Ijepak?
tadānīṁ pitarastatsamīpamāgatya kathitavān hē prabhō, mama bhrātā mama yadyaparādhyati, tarhi taṁ katikr̥tvaḥ kṣamiṣyē?
22 lejuj kotin majani on i: I indai on uk, kaidin ijepak eta, a pan pak iju wad ijeijok.
kiṁ saptakr̥tvaḥ? yīśustaṁ jagāda, tvāṁ kēvalaṁ saptakr̥tvō yāvat na vadāmi, kintu saptatyā guṇitaṁ saptakr̥tvō yāvat|
23 I me wein nanlan rajon nanmarki amen, me pan kapukapun na ladu kan.
aparaṁ nijadāsaiḥ saha jigaṇayiṣuḥ kaścid rājēva svargarājayaṁ|
24 A ni a tapiada kapukapun, amen ap wijike don i, me pwaipwaimdeki talent nen.
ārabdhē tasmin gaṇanē sārddhasahasramudrāpūritānāṁ daśasahasrapuṭakānām ēkō'ghamarṇastatsamakṣamānāyi|
25 A ni jota a men pwain, a monjap ap majanier, me a pan netila, o a paud, o na jeri kan, o karoj, me a aneki, pwen pwainda.
tasya pariśōdhanāya dravyābhāvāt pariśōdhanārthaṁ sa tadīyabhāryyāputrādisarvvasvañca vikrīyatāmiti tatprabhurādidēśa|
26 A ladu o ap poridi mo a poni, potoan on: Main kom kotin kanonama on ia, i pan pwain on komui karoj.
tēna sa dāsastasya pādayōḥ patan praṇamya kathitavān, hē prabhō bhavatā ghairyyē kr̥tē mayā sarvvaṁ pariśōdhiṣyatē|
27 A monjap en ladu o ap pokela, ap lapwada o makeki on i a pwaipwand.
tadānīṁ dāsasya prabhuḥ sakaruṇaḥ san sakalarṇaṁ kṣamitvā taṁ tatyāja|
28 A ladu ota ap koieila, diaradar kij a ladu amen, me pwaipwand on i denar epuki; i ari koledi i, padik pena tapin wor a indada: Kapunala, ma om pwaipwand mia.
kintu tasmin dāsē bahi ryātē, tasya śataṁ mudrācaturthāṁśān yō dhārayati, taṁ sahadāsaṁ dr̥ṣdvā tasya kaṇṭhaṁ niṣpīḍya gaditavān, mama yat prāpyaṁ tat pariśōdhaya|
29 Ladu ap poridi mo a, poeki indada: Kom kotin kanonama on ia, i pan pwain on komui.
tadā tasya sahadāsastatpādayōḥ patitvā vinīya babhāṣē, tvayā dhairyyē kr̥tē mayā sarvvaṁ pariśōdhiṣyatē|
30 A a kan, ap koieila, kajedi on nan imaten lao a kapunala a pwaipwand.
tathāpi sa tat nāṅagīkr̥tya yāvat sarvvamr̥ṇaṁ na pariśōdhitavān tāvat taṁ kārāyāṁ sthāpayāmāsa|
31 A kij a ladu kan lao kilaner me wiauier, rap mauk kaualap, koieila kaireki arail monjap karoj, me wiauier.
tadā tasya sahadāsāstasyaitādr̥g ācaraṇaṁ vilōkya prabhōḥ samīpaṁ gatvā sarvvaṁ vr̥ttāntaṁ nivēdayāmāsuḥ|
32 A monjap ap ekere don i, majani on i: Koe meid ladu jued amen! I make ki on uk er om pwaipwand karoj pweki om poeki re i.
tadā tasya prabhustamāhūya jagāda, rē duṣṭa dāsa, tvayā matsannidhau prārthitē mayā tava sarvvamr̥ṇaṁ tyaktaṁ;
33 Menda koe jota kadek on ri om ladu, duen i kin kadek on uk er?
yathā cāhaṁ tvayi karuṇāṁ kr̥tavān, tathaiva tvatsahadāsē karuṇākaraṇaṁ kiṁ tava nōcitaṁ?
34 A monjap ap makar kidar o panalan i ren jaun kalokolok lao a kapunalar a pwaipwand karujia.
iti kathayitvā tasya prabhuḥ kruddhyan nijaprāpyaṁ yāvat sa na pariśōdhitavān, tāvat prahārakānāṁ karēṣu taṁ samarpitavān|
35 Iduen Jam ai nanlan, pan pil wia on komail, ma komail jota pan makeki jan nan monion omail on ri omail.
yadi yūyaṁ svāntaḥkaraṇaiḥ svasvasahajānām aparādhān na kṣamadhvē, tarhi mama svargasyaḥ pitāpi yuṣmān pratītthaṁ kariṣyati|

< Matäuj 18 >