< Atos 11 >

1 Os apóstolos e os irmãos na Judeia ouviram que não-judeus também tinham aceitado a palavra de Deus.
itthaṁ bhinnadeśīyalokā apīśvarasya vākyam agṛhlan imāṁ vārttāṁ yihūdīyadeśasthapreritā bhrātṛgaṇaśca śrutavantaḥ|
2 Quando Pedro voltou para Jerusalém, aqueles que acreditavam que a circuncisão ainda era fundamental discutiram com ele. Eles disseram:
tataḥ pitare yirūśālamnagaraṁ gatavati tvakchedino lokāstena saha vivadamānā avadan,
3 “Você visitou homens não circuncidados e comeu com eles.”
tvam atvakchedilokānāṁ gṛhaṁ gatvā taiḥ sārddhaṁ bhuktavān|
4 Pedro começou a explicar a eles tudo o que havia acontecido:
tataḥ pitara āditaḥ kramaśastatkāryyasya sarvvavṛttāntamākhyātum ārabdhavān|
5 “Eu estava na cidade de Jope orando e, em um transe, tive uma visão. Algo parecido com um grande lençol estava sendo baixado do céu, preso pelas quatro pontas, até que desceu no lugar em que eu estava.
yāphonagara ekadāhaṁ prārthayamāno mūrcchitaḥ san darśanena caturṣu koṇeṣu lambanamānaṁ vṛhadvastramiva pātramekam ākāśadavaruhya mannikaṭam āgacchad apaśyam|
6 Quando olhei dentro dele, vi animais quadrúpedes, animais selvagens, répteis e pássaros.
paścāt tad ananyadṛṣṭyā dṛṣṭvā vivicya tasya madhye nānāprakārān grāmyavanyapaśūn urogāmikhecarāṁśca dṛṣṭavān;
7 Então, ouvi uma voz que me disse: ‘Levante-se, Pedro! Mate-os e coma!’
he pitara tvamutthāya gatvā bhuṁkṣva māṁ sambodhya kathayantaṁ śabdamekaṁ śrutavāṁśca|
8 Mas, eu respondi: ‘De modo algum, Senhor! Nunca comi nada que fosse impuro ou sujo!’
tatohaṁ pratyavadaṁ, he prabho netthaṁ bhavatu, yataḥ kiñcana niṣiddham aśuci dravyaṁ vā mama mukhamadhyaṁ kadāpi na prāviśat|
9 A voz do céu falou novamente e disse: ‘Não chame de impuro ao que Deus purificou!’
aparam īśvaro yat śuci kṛtavān tanniṣiddhaṁ na jānīhi dvi rmāmpratīdṛśī vihāyasīyā vāṇī jātā|
10 Isso aconteceu três vezes e, depois, o lençol, com tudo que estava dentro, voltou para o céu.
triritthaṁ sati tat sarvvaṁ punarākāśam ākṛṣṭaṁ|
11 Exatamente naquele momento, três homens estavam em frente à casa onde eu estava hospedado. Eles foram enviados da cidade de Cesareia, para me ver.
paścāt kaisariyānagarāt trayo janā mannikaṭaṁ preṣitā yatra niveśane sthitohaṁ tasmin samaye tatropātiṣṭhan|
12 O Espírito me disse para acompanhá-los, sem duvidar. Estes seis irmãos que estão aqui também foram comigo, e nós entramos na casa de Cornélio.
tadā niḥsandehaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaiteṣu ṣaḍbhrātṛṣu gateṣu vayaṁ tasya manujasya gṛhaṁ prāviśāma|
13 Ele nos explicou como um anjo havia aparecido a ele em sua casa. Esse anjo lhe disse: ‘Envie alguém para a cidade de Jope e traga Simão, também conhecido como Pedro.
sosmākaṁ nikaṭe kathāmetām akathayat ekadā dūta ekaḥ pratyakṣībhūya mama gṛhamadhye tiṣṭan māmityājñāpitavān, yāphonagaraṁ prati lokān prahitya pitaranāmnā vikhyātaṁ śimonam āhūyaya;
14 Ele irá lhe dizer o que você precisa ouvir para que, tanto você quanto toda a sua família sejam salvos.’
tatastava tvadīyaparivārāṇāñca yena paritrāṇaṁ bhaviṣyati tat sa upadekṣyati|
15 Quando comecei a falar, o Espírito Santo desceu sobre eles, exatamente como tinha descido sobre nós no início.
ahaṁ tāṁ kathāmutthāpya kathitavān tena prathamam asmākam upari yathā pavitra ātmāvarūḍhavān tathā teṣāmapyupari samavarūḍhavān|
16 ‘Então, me lembrei do que o Senhor disse: João batizou com água, mas vocês serão batizados com o Espírito Santo.’
tena yohan jale majjitavān iti satyaṁ kintu yūyaṁ pavitra ātmani majjitā bhaviṣyatha, iti yadvākyaṁ prabhuruditavān tat tadā mayā smṛtam|
17 Então, se Deus deu a eles o mesmo dom que ele nos deu, quando cremos no Senhor Jesus Cristo, como eu poderia me opor a Deus?”
ataḥ prabhā yīśukhrīṣṭe pratyayakāriṇo ye vayam asmabhyam īśvaro yad dattavān tat tebhyo lokebhyopi dattavān tataḥ kohaṁ? kimaham īśvaraṁ vārayituṁ śaknomi?
18 Depois que eles ouviram a explicação de Pedro, não discutiram mais com ele e louvaram a Deus, dizendo: “Deus agora deu a oportunidade para que não-judeus também se arrependam e ganhem a vida eterna.” (questioned)
kathāmetāṁ śruvā te kṣāntā īśvarasya guṇān anukīrttya kathitavantaḥ, tarhi paramāyuḥprāptinimittam īśvaronyadeśīyalokebhyopi manaḥparivarttanarūpaṁ dānam adāt|
19 Os seguidores de Jesus, que haviam fugido por causa da perseguição que aconteceu quando Estêvão foi morto, percorreram todo o caminho até a Fenícia, a ilha de Chipre e a cidade de Antioquia. Eles só anunciavam as boas novas entre os judeus.
stiphānaṁ prati upadrave ghaṭite ye vikīrṇā abhavan tai phainīkīkuprāntiyakhiyāsu bhramitvā kevalayihūdīyalokān vinā kasyāpyanyasya samīpa īśvarasya kathāṁ na prācārayan|
20 Mas, quando algum deles, vindos de Chipre e da cidade de Cirene, chegaram na cidade de Antioquia, anunciaram a palavra de Deus também aos gregos, falando para eles sobre o Senhor Jesus.
aparaṁ teṣāṁ kuprīyāḥ kurīnīyāśca kiyanto janā āntiyakhiyānagaraṁ gatvā yūnānīyalokānāṁ samīpepi prabhoryīśoḥ kathāṁ prācārayan|
21 O poder do Senhor estava com eles e muitas pessoas creram e se converteram ao Senhor.
prabhoḥ karasteṣāṁ sahāya āsīt tasmād aneke lokā viśvasya prabhuṁ prati parāvarttanta|
22 A notícia sobre o que havia acontecido chegou até a igreja em Jerusalém, e eles enviaram Barnabé para Antioquia.
iti vārttāyāṁ yirūśālamasthamaṇḍalīyalokānāṁ karṇagocarībhūtāyām āntiyakhiyānagaraṁ gantu te barṇabbāṁ prairayan|
23 Quando ele chegou e viu por si mesmo como Deus havia abençoado aquelas pessoas, ele ficou muito feliz. Ele encorajou todos a se dedicarem de todo o coração a Deus e a permanecerem fiéis.
tato barṇabbāstatra upasthitaḥ san īśvarasyānugrahasya phalaṁ dṛṣṭvā sānando jātaḥ,
24 Barnabé era um bom homem, cheio do Espírito Santo e que depositou toda a sua fé em Deus. Muitas pessoas foram trazidas para o Senhor.
sa svayaṁ sādhu rviśvāsena pavitreṇātmanā ca paripūrṇaḥ san ganoniṣṭayā prabhāvāsthāṁ karttuṁ sarvvān upadiṣṭavān tena prabhoḥ śiṣyā aneke babhūvuḥ|
25 Então, Barnabé foi até à cidade de Tarso, para procurar por Saulo.
śeṣe śaulaṁ mṛgayituṁ barṇabbāstārṣanagaraṁ prasthitavān| tatra tasyoddeśaṁ prāpya tam āntiyakhiyānagaram ānayat;
26 Quando o encontrou, ele o levou para Antioquia. Durante todo um ano, eles trabalharam junto com a igreja, ensinando a mensagem para multidões de pessoas. Foi na cidade de Antioquia que, pela primeira vez, os que haviam crido em Jesus foram chamados de “cristãos.”
tatastau maṇḍalīsthalokaiḥ sabhāṁ kṛtvā saṁvatsaramekaṁ yāvad bahulokān upādiśatāṁ; tasmin āntiyakhiyānagare śiṣyāḥ prathamaṁ khrīṣṭīyanāmnā vikhyātā abhavan|
27 Foi durante esse período que alguns profetas foram de Jerusalém para Antioquia.
tataḥ paraṁ bhaviṣyadvādigaṇe yirūśālama āntiyakhiyānagaram āgate sati
28 Um deles se chamava Ágabo. Ele se levantou e, pelo poder do Espírito Santo, avisou que haveria uma terrível falta de alimentos, que afetaria todas as partes do mundo. (Isso ocorreu no reinado do imperador Cláudio.)
āgābanāmā teṣāmeka utthāya ātmanaḥ śikṣayā sarvvadeśe durbhikṣaṁ bhaviṣyatīti jñāpitavān; tataḥ klaudiyakaisarasyādhikāre sati tat pratyakṣam abhavat|
29 Os seguidores de Jesus decidiram enviar ajuda para os irmãos que moravam na Judeia, com cada um doando de acordo com o que tinha.
tasmāt śiṣyā ekaikaśaḥ svasvaśaktyanusārato yihūdīyadeśanivāsināṁ bhratṛṇāṁ dinayāpanārthaṁ dhanaṁ preṣayituṁ niścitya
30 Então, eles fizeram isso e enviaram, por intermédio de Barnabé e Saulo, o dinheiro arrecadado para os líderes da igreja de lá.
barṇabbāśaulayo rdvārā prācīnalokānāṁ samīpaṁ tat preṣitavantaḥ|

< Atos 11 >