< 1 yOhanaH 5 >

1 yIzurabhiSiktastrAtEti yaH kazcid vizvAsiti sa IzvarAt jAtaH; aparaM yaH kazcit janayitari prIyatE sa tasmAt jAtE janE 'pi prIyatE|
یِیشُرَبھِشِکْتَسْتْراتیتِ یَح کَشْچِدْ وِشْواسِتِ سَ اِیشْوَراتْ جاتَح؛ اَپَرَں یَح کَشْچِتْ جَنَیِتَرِ پْرِییَتے سَ تَسْماتْ جاتے جَنے پِ پْرِییَتے۔
2 vayam Izvarasya santAnESu prIyAmahE tad anEna jAnImO yad IzvarE prIyAmahE tasyAjnjAH pAlayAmazca|
وَیَمْ اِیشْوَرَسْیَ سَنْتانیشُ پْرِییامَہے تَدْ اَنینَ جانِیمو یَدْ اِیشْوَرے پْرِییامَہے تَسْیاجْناح پالَیامَشْچَ۔
3 yata IzvarE yat prEma tat tadIyAjnjApAlanEnAsmAbhiH prakAzayitavyaM, tasyAjnjAzca kaThOrA na bhavanti|
یَتَ اِیشْوَرے یَتْ پْریمَ تَتْ تَدِییاجْناپالَنیناسْمابھِح پْرَکاشَیِتَوْیَں، تَسْیاجْناشْچَ کَٹھورا نَ بھَوَنْتِ۔
4 yatO yaH kazcid IzvarAt jAtaH sa saMsAraM jayati kinjcAsmAkaM yO vizvAsaH sa EvAsmAkaM saMsArajayijayaH|
یَتو یَح کَشْچِدْ اِیشْوَراتْ جاتَح سَ سَںسارَں جَیَتِ کِنْچاسْماکَں یو وِشْواسَح سَ ایواسْماکَں سَںسارَجَیِجَیَح۔
5 yIzurIzvarasya putra iti yO vizvasiti taM vinA kO'paraH saMsAraM jayati?
یِیشُرِیشْوَرَسْیَ پُتْرَ اِتِ یو وِشْوَسِتِ تَں وِنا کوپَرَح سَںسارَں جَیَتِ؟
6 sO'bhiSiktastrAtA yIzustOyarudhirAbhyAm AgataH kEvalaM tOyEna nahi kintu tOyarudhirAbhyAm, AtmA ca sAkSI bhavati yata AtmA satyatAsvarUpaH|
سوبھِشِکْتَسْتْراتا یِیشُسْتویَرُدھِرابھْیامْ آگَتَح کیوَلَں تویینَ نَہِ کِنْتُ تویَرُدھِرابھْیامْ، آتْما چَ ساکْشِی بھَوَتِ یَتَ آتْما سَتْیَتاسْوَرُوپَح۔
7 yatO hEtOH svargE pitA vAdaH pavitra AtmA ca traya imE sAkSiNaH santi, traya imE caikO bhavanti|
یَتو ہیتوح سْوَرْگے پِتا وادَح پَوِتْرَ آتْما چَ تْرَیَ اِمے ساکْشِنَح سَنْتِ، تْرَیَ اِمے چَیکو بھَوَنْتِ۔
8 tathA pRthivyAm AtmA tOyaM rudhiranjca trINyEtAni sAkSyaM dadAti tESAM trayANAm EkatvaM bhavati ca|
تَتھا پرِتھِوْیامْ آتْما تویَں رُدھِرَنْچَ تْرِینْییتانِ ساکْشْیَں دَداتِ تیشاں تْرَیانامْ ایکَتْوَں بھَوَتِ چَ۔
9 mAnavAnAM sAkSyaM yadyasmAbhi rgRhyatE tarhIzvarasya sAkSyaM tasmAdapi zrESThaM yataH svaputramadhIzvarENa dattaM sAkSyamidaM|
مانَواناں ساکْشْیَں یَدْیَسْمابھِ رْگرِہْیَتے تَرْہِیشْوَرَسْیَ ساکْشْیَں تَسْمادَپِ شْریشْٹھَں یَتَح سْوَپُتْرَمَدھِیشْوَرینَ دَتَّں ساکْشْیَمِدَں۔
10 Izvarasya putrE yO vizvAsiti sa nijAntarE tat sAkSyaM dhArayati; IzvarE yO na vizvasiti sa tam anRtavAdinaM karOti yata IzvaraH svaputramadhi yat sAkSyaM dattavAn tasmin sa na vizvasiti|
اِیشْوَرَسْیَ پُتْرے یو وِشْواسِتِ سَ نِجانْتَرے تَتْ ساکْشْیَں دھارَیَتِ؛ اِیشْوَرے یو نَ وِشْوَسِتِ سَ تَمْ اَنرِتَوادِنَں کَروتِ یَتَ اِیشْوَرَح سْوَپُتْرَمَدھِ یَتْ ساکْشْیَں دَتَّوانْ تَسْمِنْ سَ نَ وِشْوَسِتِ۔
11 tacca sAkSyamidaM yad IzvarO 'smabhyam anantajIvanaM dattavAn tacca jIvanaM tasya putrE vidyatE| (aiōnios g166)
تَچَّ ساکْشْیَمِدَں یَدْ اِیشْوَرو سْمَبھْیَمْ اَنَنْتَجِیوَنَں دَتَّوانْ تَچَّ جِیوَنَں تَسْیَ پُتْرے وِدْیَتے۔ (aiōnios g166)
12 yaH putraM dhArayati sa jIvanaM dhAriyati, Izvarasya putraM yO na dhArayati sa jIvanaM na dhArayati|
یَح پُتْرَں دھارَیَتِ سَ جِیوَنَں دھارِیَتِ، اِیشْوَرَسْیَ پُتْرَں یو نَ دھارَیَتِ سَ جِیوَنَں نَ دھارَیَتِ۔
13 Izvaraputrasya nAmni yuSmAn pratyEtAni mayA likhitAni tasyAbhiprAyO 'yaM yad yUyam anantajIvanaprAptA iti jAnIyAta tasyEzvaraputrasya nAmni vizvasEta ca| (aiōnios g166)
اِیشْوَرَپُتْرَسْیَ نامْنِ یُشْمانْ پْرَتْییتانِ مَیا لِکھِتانِ تَسْیابھِپْرایو یَں یَدْ یُویَمْ اَنَنْتَجِیوَنَپْراپْتا اِتِ جانِییاتَ تَسْییشْوَرَپُتْرَسْیَ نامْنِ وِشْوَسیتَ چَ۔ (aiōnios g166)
14 tasyAntikE 'smAkaM yA pratibhA bhavati tasyAH kAraNamidaM yad vayaM yadi tasyAbhimataM kimapi taM yAcAmahE tarhi sO 'smAkaM vAkyaM zRNOti|
تَسْیانْتِکے سْماکَں یا پْرَتِبھا بھَوَتِ تَسْیاح کارَنَمِدَں یَدْ وَیَں یَدِ تَسْیابھِمَتَں کِمَپِ تَں یاچامَہے تَرْہِ سو سْماکَں واکْیَں شرِنوتِ۔
15 sa cAsmAkaM yat kinjcana yAcanaM zRNOtIti yadi jAnImastarhi tasmAd yAcitA varA asmAbhiH prApyantE tadapi jAnImaH|
سَ چاسْماکَں یَتْ کِنْچَنَ یاچَنَں شرِنوتِیتِ یَدِ جانِیمَسْتَرْہِ تَسْمادْ یاچِتا وَرا اَسْمابھِح پْراپْیَنْتے تَدَپِ جانِیمَح۔
16 kazcid yadi svabhrAtaram amRtyujanakaM pApaM kurvvantaM pazyati tarhi sa prArthanAM karOtu tEnEzvarastasmai jIvanaM dAsyati, arthatO mRtyujanakaM pApaM yEna nAkAritasmai| kintu mRtyujanakam EkaM pApam AstE tadadhi tEna prArthanA kriyatAmityahaM na vadAmi|
کَشْچِدْ یَدِ سْوَبھْراتَرَمْ اَمرِتْیُجَنَکَں پاپَں کُرْوَّنْتَں پَشْیَتِ تَرْہِ سَ پْرارْتھَناں کَروتُ تینیشْوَرَسْتَسْمَے جِیوَنَں داسْیَتِ، اَرْتھَتو مرِتْیُجَنَکَں پاپَں یینَ ناکارِتَسْمَے۔ کِنْتُ مرِتْیُجَنَکَمْ ایکَں پاپَمْ آسْتے تَدَدھِ تینَ پْرارْتھَنا کْرِیَتامِتْیَہَں نَ وَدامِ۔
17 sarvva EvAdharmmaH pApaM kintu sarvvapAMpa mRtyujanakaM nahi|
سَرْوَّ ایوادھَرْمَّح پاپَں کِنْتُ سَرْوَّپاںپَ مرِتْیُجَنَکَں نَہِ۔
18 ya IzvarAt jAtaH sa pApAcAraM na karOti kintvIzvarAt jAtO janaH svaM rakSati tasmAt sa pApAtmA taM na spRzatIti vayaM jAnImaH|
یَ اِیشْوَراتْ جاتَح سَ پاپاچارَں نَ کَروتِ کِنْتْوِیشْوَراتْ جاتو جَنَح سْوَں رَکْشَتِ تَسْماتْ سَ پاپاتْما تَں نَ سْپرِشَتِیتِ وَیَں جانِیمَح۔
19 vayam IzvarAt jAtAH kintu kRtsnaH saMsAraH pApAtmanO vazaM gatO 'stIti jAnImaH|
وَیَمْ اِیشْوَراتْ جاتاح کِنْتُ کرِتْسْنَح سَںسارَح پاپاتْمَنو وَشَں گَتو سْتِیتِ جانِیمَح۔
20 aparam Izvarasya putra AgatavAn vayanjca yayA tasya satyamayasya jnjAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamayE 'rthatastasya putrE yIzukhrISTE tiSThAmazca; sa Eva satyamaya IzvarO 'nantajIvanasvarUpazcAsti| (aiōnios g166)
اَپَرَمْ اِیشْوَرَسْیَ پُتْرَ آگَتَوانْ وَیَنْچَ یَیا تَسْیَ سَتْیَمَیَسْیَ جْنانَں پْراپْنُیامَسْتادرِشِیں دھِیَمْ اَسْمَبھْیَں دَتَّوانْ اِتِ جانِیمَسْتَسْمِنْ سَتْیَمَیے رْتھَتَسْتَسْیَ پُتْرے یِیشُکھْرِیشْٹے تِشْٹھامَشْچَ؛ سَ ایوَ سَتْیَمَیَ اِیشْوَرو نَنْتَجِیوَنَسْوَرُوپَشْچاسْتِ۔ (aiōnios g166)
21 hE priyabAlakAH, yUyaM dEvamUrttibhyaH svAn rakSata| AmEn|
ہے پْرِیَبالَکاح، یُویَں دیوَمُورْتِّبھْیَح سْوانْ رَکْشَتَ۔ آمینْ۔

< 1 yOhanaH 5 >