< rOmiNaH 10 >

1 hE bhrAtara isrAyElIyalOkA yat paritrANaM prApnuvanti tadahaM manasAbhilaSan Izvarasya samIpE prArthayE|
Brethren, the pleasure indeed of my heart, and my supplication that [is] to God for Israel, is — for salvation;
2 yata IzvarE tESAM cESTA vidyata ityatrAhaM sAkSyasmi; kintu tESAM sA cESTA sajnjAnA nahi,
for I bear them testimony that they have a zeal of God, but not according to knowledge,
3 yatasta IzvaradattaM puNyam avijnjAya svakRtapuNyaM sthApayitum cESTamAnA Izvaradattasya puNyasya nighnatvaM na svIkurvvanti|
for not knowing the righteousness of God, and their own righteousness seeking to establish, to the righteousness of God they did not submit.
4 khrISTa EkaikavizvAsijanAya puNyaM dAtuM vyavasthAyAH phalasvarUpO bhavati|
For Christ is an end of law for righteousness to every one who is believing,
5 vyavasthApAlanEna yat puNyaM tat mUsA varNayAmAsa, yathA, yO janastAM pAlayiSyati sa taddvArA jIviSyati|
for Moses doth describe the righteousness that [is] of the law, that, 'The man who did them shall live in them,'
6 kintu pratyayEna yat puNyaM tad EtAdRzaM vAkyaM vadati, kaH svargam Aruhya khrISTam avarOhayiSyati?
and the righteousness of faith doth thus speak: 'Thou mayest not say in thine heart, Who shall go up to the heaven,' that is, Christ to bring down?
7 kO vA prEtalOkam avaruhya khrISTaM mRtagaNamadhyAd AnESyatIti vAk manasi tvayA na gaditavyA| (Abyssos g12)
or, 'Who shall go down to the abyss,' that is, Christ out of the dead to bring up. (Abyssos g12)
8 tarhi kiM bravIti? tad vAkyaM tava samIpastham arthAt tava vadanE manasi cAstE, tacca vAkyam asmAbhiH pracAryyamANaM vizvAsasya vAkyamEva|
But what doth it say? 'Nigh thee is the saying — in thy mouth, and in thy heart:' that is, the saying of the faith, that we preach;
9 vastutaH prabhuM yIzuM yadi vadanEna svIkarOSi, tathEzvarastaM zmazAnAd udasthApayad iti yadyantaHkaraNEna vizvasiSi tarhi paritrANaM lapsyasE|
that if thou mayest confess with thy mouth the Lord Jesus, and mayest believe in thy heart that God did raise him out of the dead, thou shalt be saved,
10 yasmAt puNyaprAptyartham antaHkaraNEna vizvasitavyaM paritrANArthanjca vadanEna svIkarttavyaM|
for with the heart doth [one] believe to righteousness, and with the mouth is confession made to salvation;
11 zAstrE yAdRzaM likhati vizvasiSyati yastatra sa janO na trapiSyatE|
for the Writing saith, 'Every one who is believing on him shall not be ashamed,'
12 ityatra yihUdini tadanyalOkE ca kOpi vizESO nAsti yasmAd yaH sarvvESAm advitIyaH prabhuH sa nijayAcakAna sarvvAn prati vadAnyO bhavati|
for there is no difference between Jew and Greek, for the same Lord of all [is] rich to all those calling upon Him,
13 yataH, yaH kazcit paramEzasya nAmnA hi prArthayiSyatE| sa Eva manujO nUnaM paritrAtO bhaviSyati|
for every one — whoever shall call upon the name of the Lord, he shall be saved.'
14 yaM yE janA na pratyAyan tE tamuddizya kathaM prArthayiSyantE? yE vA yasyAkhyAnaM kadApi na zrutavantastE taM kathaM pratyESyanti? aparaM yadi pracArayitArO na tiSThanti tadA kathaM tE zrOSyanti?
How then shall they call upon [him] in whom they did not believe? and how shall they believe [on him] of whom they did not hear? and how shall they hear apart from one preaching?
15 yadi vA prEritA na bhavanti tadA kathaM pracArayiSyanti? yAdRzaM likhitam AstE, yathA, mAggalikaM susaMvAdaM dadatyAnIya yE narAH| pracArayanti zAntEzca susaMvAdaM janAstu yE| tESAM caraNapadmAni kIdRk zObhAnvitAni hi|
and how shall they preach, if they may not be sent? according as it hath been written, 'How beautiful the feet of those proclaiming good tidings of peace, of those proclaiming good tidings of the good things!'
16 kintu tE sarvvE taM susaMvAdaM na gRhItavantaH| yizAyiyO yathA likhitavAn| asmatpracAritE vAkyE vizvAsamakarOddhi kaH|
But they were not all obedient to the good tidings, for Isaiah saith, 'Lord, who did give credence to our report?'
17 ataEva zravaNAd vizvAsa aizvaravAkyapracArAt zravaNanjca bhavati|
so then the faith [is] by a report, and the report through a saying of God,
18 tarhyahaM bravImi taiH kiM nAzrAvi? avazyam azrAvi, yasmAt tESAM zabdO mahIM vyApnOd vAkyanjca nikhilaM jagat|
but I say, Did they not hear? yes, indeed — 'to all the earth their voice went forth, and to the ends of the habitable world their sayings.'
19 aparamapi vadAmi, isrAyElIyalOkAH kim EtAM kathAM na budhyantE? prathamatO mUsA idaM vAkyaM prOvAca, ahamuttApayiSyE tAn agaNyamAnavairapi| klEkSyAmi jAtim EtAnjca prOnmattabhinnajAtibhiH|
But I say, Did not Israel know? first Moses saith, 'I will provoke you to jealousy by [that which is] not a nation; by an unintelligent nation I will anger you,'
20 aparanjca yizAyiyO'tizayAkSObhENa kathayAmAsa, yathA, adhi mAM yaistu nAcESTi samprAptastai rjanairahaM| adhi mAM yai rna sampRSTaM vijnjAtastai rjanairahaM||
and Isaiah is very bold, and saith, 'I was found by those not seeking Me; I became manifest to those not inquiring after Me;'
21 kintvisrAyElIyalOkAn adhi kathayAnjcakAra, yairAjnjAlagghibhi rlOkai rviruddhaM vAkyamucyatE| tAn pratyEva dinaM kRtsnaM hastau vistArayAmyahaM||
and unto Israel He saith, 'All the day I did stretch out My hands unto a people unbelieving and gainsaying.'

< rOmiNaH 10 >