< प्रेरिताः 12 >

1 तस्मिन् समये हेरोद्‌राजो मण्डल्याः कियज्जनेभ्यो दुःखं दातुं प्रारभत्।
And in the same tyme Eroude the king sente power, to turmente sum men of the chirche.
2 विशेषतो योहनः सोदरं याकूबं करवालाघातेन् हतवान्।
And he slowe bi swerd James, the brothir of Joon.
3 तस्माद् यिहूदीयाः सन्तुष्टा अभवन् इति विज्ञाय स पितरमपि धर्त्तुं गतवान्।
And he siy that it pleside to Jewis, and keste to take also Petre; and the daies of therf looues weren.
4 तदा किण्वशून्यपूपोत्सवसमय उपातिष्टत्; अत उत्सवे गते सति लोकानां समक्षं तं बहिरानेय्यामीति मनसि स्थिरीकृत्य स तं धारयित्वा रक्ष्णार्थम् येषाम् एकैकसंघे चत्वारो जनाः सन्ति तेषां चतुर्णां रक्षकसंघानां समीपे तं समर्प्य कारायां स्थापितवान्।
And whanne he hadde cauyte Petre, he sente hym in to prisoun; and bitook to foure quaternyouns of knyytis, to kepe hym, and wolde aftir pask bringe hym forth to the puple.
5 किन्तुं पितरस्य कारास्थितिकारणात् मण्डल्या लोका अविश्रामम् ईश्वरस्य समीपे प्रार्थयन्त।
And Petre was kept in prisoun; but preier was maad of the chirche with out ceessing to God for hym.
6 अनन्तरं हेरोदि तं बहिरानायितुं उद्यते सति तस्यां रात्रौ पितरो रक्षकद्वयमध्यस्थाने शृङ्खलद्वयेन बद्ध्वः सन् निद्रित आसीत्, दौवारिकाश्च कारायाः सम्मुखे तिष्ठनतो द्वारम् अरक्षिषुः।
But whanne Eroude schulde bringe hym forth, in that nyyt Petre was slepinge bitwixe twei knyytis, and was boundun with twei cheynes; and the keperis bifor the dore kepten the prisoun.
7 एतस्मिन् समये परमेश्वरस्य दूते समुपस्थिते कारा दीप्तिमती जाता; ततः स दूतः पितरस्य कुक्षावावातं कृत्वा तं जागरयित्वा भाषितवान् तूर्णमुत्तिष्ठ; ततस्तस्य हस्तस्थशृङ्खलद्वयं गलत् पतितं।
And lo! an aungel of the Lord stoode nyy, and liyt schoon in the prisoun hous. And whanne he hadde smyte the side of Petre, he reiside hym, and seide, Rise thou swiftli. And anoon the cheynes felden doun fro hise hoondis.
8 स दूतस्तमवदत्, बद्धकटिः सन् पादयोः पादुके अर्पय; तेन तथा कृते सति दूतस्तम् उक्तवान् गात्रीयवस्त्रं गात्रे निधाय मम पश्चाद् एहि।
And the aungel seide to hym, Girde thee, and do on thin hoosis. And he dide so. And he seide to hym, Do aboute thee thi clothis, and sue me.
9 ततः पितरस्तस्य पश्चाद् व्रजन बहिरगच्छत्, किन्तु दूतेन कर्म्मैतत् कृतमिति सत्यमज्ञात्वा स्वप्नदर्शनं ज्ञातवान्।
And he yede out, and suede hym; and he wiste not that it was soth, that was don bi the aungel; for he gesside hym silf to haue sey a visioun.
10 इत्थं तौ प्रथमां द्वितीयाञ्च कारां लङ्घित्वा येन लौहनिर्म्मितद्वारेण नगरं गम्यते तत्समीपं प्राप्नुतां; ततस्तस्य कवाटं स्वयं मुक्तमभवत् ततस्तौ तत्स्थानाद् बहि र्भूत्वा मार्गैकस्य सीमां यावद् गतौ; ततोऽकस्मात् स दूतः पितरं त्यक्तवान्।
And thei passiden the first and the secounde warde, and camen to the iren yate that ledith to the citee, which anoon was opened to hem. And thei yeden out, and camen in to o street, and anoon the aungel passide awei fro hym.
11 तदा स चेतनां प्राप्य कथितवान् निजदूतं प्रहित्य परमेश्वरो हेरोदो हस्ताद् यिहूदीयलोकानां सर्व्वाशायाश्च मां समुद्धृतवान् इत्यहं निश्चयं ज्ञातवान्।
And Petre turnede ayen to hym silf, and seide, Now Y woot verili, that the Lord sente his aungel, `and delyueride me fro the hoond of Eroude, and fro al the abiding of the puple of Jewis.
12 स विविच्य मार्कनाम्रा विख्यातस्य योहनो मातु र्मरियमो यस्मिन् गृहे बहवः सम्भूय प्रार्थयन्त तन्निवेशनं गतः।
And he bihelde, and cam to the hous of Marie, modir of Joon, that is named Marcus, where many weren gaderid togidre, and preiynge.
13 पितरेण बहिर्द्वार आहते सति रोदानामा बालिका द्रष्टुं गता।
And whanne he knockid at the dore of the yate, a damysel, Rode bi name, cam forth to se.
14 ततः पितरस्य स्वरं श्रुवा सा हर्षयुक्ता सती द्वारं न मोचयित्वा पितरो द्वारे तिष्ठतीति वार्त्तां वक्तुम् अभ्यन्तरं धावित्वा गतवती।
And whanne sche knewe the vois of Petre, for ioye sche openyde not the yate, but ran in, and telde, that Petre stood at the yate.
15 ते प्रावोचन् त्वमुन्मत्ता जातासि किन्तु सा मुहुर्मुहुरुक्तवती सत्यमेवैतत्।
And thei seiden `to hir, Thou maddist. But sche affermyde, that it was so. And thei seiden, It is his aungel.
16 तदा ते कथितवन्तस्तर्हि तस्य दूतो भवेत्।
But Petre abood stille, and knockide. And whanne thei hadden opened the dore, thei sayen hym, and wondriden.
17 पितरो द्वारमाहतवान् एतस्मिन्नन्तरे द्वारं मोचयित्वा पितरं दृष्ट्वा विस्मयं प्राप्ताः।
And he bekenyde to hem with his hoond to be stille, and telde hou the Lord hadde led hym out of the prisoun. And he seide, Telle ye to James and to the britheren these thingis. And he yede out, and wente in to an othere place.
18 ततः पितरो निःशब्दं स्थातुं तान् प्रति हस्तेन सङ्केतं कृत्वा परमेश्वरो येन प्रकारेण तं काराया उद्धृत्यानीतवान् तस्य वृत्तान्तं तानज्ञापयत्, यूयं गत्वा याकुबं भ्रातृगणञ्च वार्त्तामेतां वदतेत्युक्ता स्थानान्तरं प्रस्थितवान्।
And whanne the dai was come, ther was not lytil troubling among the knyytis, what was don of Petre.
19 प्रभाते सति पितरः क्व गत इत्यत्र रक्षकाणां मध्ये महान् कलहो जातः।
And whanne Eroude hadde souyt hym, and foonde not, aftir that he hadde made enqueryng of the keperis, he comaundide hem to be brouyt to hym. And he cam doun fro Judee in to Cesarie, and dwellide there.
20 herod bahu मृगयित्वा तस्योद्देशे न प्राप्ते सति रक्षकान् संपृच्छ्य तेषां प्राणान् हन्तुम् आदिष्टवान्।
And he was wroth to men of Tyre and of Sidon. And thei of oon acord camen to hym, whanne thei hadden counseilid with Bastus, that was the kingis chaumbirleyn, thei axiden pees, for as myche that her cuntrees weren vitailid of hym.
21 पश्चात् स यिहूदीयप्रदेशात् कैसरियानगरं गत्वा तत्रावातिष्ठत्।
And in a dai that was ordeyned, Eroude was clothid with kyngis clothing, and sat for domesman, and spak to hem.
22 सोरसीदोनदेशयो र्लोकेभ्यो हेरोदि युयुत्सौ सति ते सर्व्व एकमन्त्रणाः सन्तस्तस्य समीप उपस्थाय ल्वास्तनामानं तस्य वस्त्रगृहाधीशं सहायं कृत्वा हेरोदा सार्द्धं सन्धिं प्रार्थयन्त यतस्तस्य राज्ञो देशेन तेषां देशीयानां भरणम् अभवत्ं
And the puple criede, The voicis of God, and not of man.
23 अतः कुत्रचिन् निरुपितदिने हेरोद् राजकीयं परिच्छदं परिधाय सिंहासने समुपविश्य तान् प्रति कथाम् उक्तवान्।
And anoon an aungel of the Lord smoot hym, for he hadde not youun onour to God; and he was wastid of wormes, and diede.
24 ततो लोका उच्चैःकारं प्रत्यवदन्, एष मनुजरवो न हि, ईश्वरीयरवः।
And the word of the Lord waxide, and was multiplied.
25 तदा हेरोद् ईश्वरस्य सम्मानं नाकरोत्; तस्माद्धेतोः परमेश्वरस्य दूतो हठात् तं प्राहरत् तेनैव स कीटैः क्षीणः सन् प्राणान् अजहात्। किन्त्वीश्वरस्य कथा देशं व्याप्य प्रबलाभवत्। ततः परं बर्णब्बाशौलौ यस्य कर्म्मणो भारं प्राप्नुतां ताभ्यां तस्मिन् सम्पादिते सति मार्कनाम्ना विख्यातो यो योहन् तं सङ्गिनं कृत्वा यिरूशालम्नगरात् प्रत्यागतौ।
And Barnabas and Saul turneden ayen fro Jerusalem, whanne the mynystrie was fillid, and token Joon, that was named Marcus.

< प्रेरिताः 12 >