< 1 karinthinaḥ 7 >

1 aparañca yuṣmābhi rmāṁ prati yat patramalekhi tasyottarametat, yoṣito'sparśanaṁ manujasya varaṁ;
Ahusu amambo ngamsimbiye: Huli isala aje shinza unume asahag'one nushe wakwe.
2 kintu vyabhicārabhayād ekaikasya puṁsaḥ svakīyabhāryyā bhavatu tadvad ekaikasyā yoṣito 'pi svakīyabharttā bhavatu|
Walakini eshi injelo nyinchi iya zinaa shila ashe awe nu nume wakwe, na shila ashe awe nu nume wakwe.
3 bhāryyāyai bhartrā yadyad vitaraṇīyaṁ tad vitīryyatāṁ tadvad bhartre'pi bhāryyayā vitaraṇīyaṁ vitīryyatāṁ|
Unume ahwanziwa apele ushi ihaki yakwe iiyahwengama, shishila ushi nape hwanume.
4 bhāryyāyāḥ svadehe svatvaṁ nāsti bharttureva, tadvad bhartturapi svadehe svatvaṁ nāsti bhāryyāyā eva|
Saga yushi yatawala ubele gwakwe, nume. Na shishila unume nape sagatawala ubele gwake ila ushialinao.
5 upoṣaṇaprārthanayoḥ sevanārtham ekamantraṇānāṁ yuṣmākaṁ kiyatkālaṁ yāvad yā pṛthaksthiti rbhavati tadanyo vicchedo yuṣmanmadhye na bhavatu, tataḥ param indriyāṇām adhairyyāt śayatān yad yuṣmān parīkṣāṁ na nayet tadarthaṁ punarekatra milata|
Mngaje ahwimane lwamgona peka, maana mwentehene masala gengo. Muwombaje shesho nkamzahugaje amasala gapute. Epo mzawezye awelelano nantele peka, aje usietono asahahwezye huwapele ingelo nkhasanga muwe ni kiasi.
6 etad ādeśato nahi kintvanujñāta eva mayā kathyate,
Walakini iyanga ega amambo ninene sagaje malajizyo.
7 yato mamāvastheva sarvvamānavānāmavasthā bhavatviti mama vāñchā kintvīśvarād ekenaiko varo'nyena cānyo vara itthamekaikena svakīyavaro labdhaḥ|
Inyonywa aje shila muntu angahali nazine shindeho. Eshi shila weka alinishipaji shakwe afume hwa Ngolobhe. Ono alinishipaji eshi, ola alinishipaji eshi.
8 aparam akṛtavivāhān vidhavāśca prati mamaitannivedanaṁ mameva teṣāmavasthiti rbhadrā;
Hwawasaga wengwilwe na awafyelwe inyanga aje shinza aje wasangale bila ahwengwe, nanzi sindehone.
9 kiñca yadi tairindriyāṇi niyantuṁ na śakyante tarhi vivāhaḥ kriyatāṁ yataḥ kāmadahanād vyūḍhatvaṁ bhadraṁ|
Walakini nkasangawawajie huizijile wahuanziwa ahwengwe. Aje aheri ahwengwe kuliko anyonywe.
10 ye ca kṛtavivāhāste mayā nahi prabhunaivaitad ājñāpyante|
Eshi hwawala wa wegwilwe ihimbapela indajizyo, saga nene ila yu Bwana. “Ushi asahalehane nu nume wakwe.”
11 bhāryyā bharttṛtaḥ pṛthak na bhavatu| yadi vā pṛthagbhūtā syāt tarhi nirvivāhā tiṣṭhatu svīyapatinā vā sandadhātu bharttāpi bhāryyāṁ na tyajatu|
Eshi nkanza alehane afume hwa nuwene asangale shesho asahahwenge, au nkasangashesho akondane nunumeo na unume asahapele.”
12 itarān janān prati prabhu rna bravīti kintvahaṁ bravīmi; kasyacid bhrāturyoṣid aviśvāsinī satyapi yadi tena sahavāse tuṣyati tarhi sā tena na tyajyatāṁ|
Walakini wawasangee iyanga- ane, saga yu Bwana- aje nkaholo wowonti ali nushi yasanga aputa ayetesha akhale nao, sagahwaziwa huneshe.
13 tadvat kasyāścid yoṣitaḥ patiraviśvāsī sannapi yadi tayā sahavāse tuṣyati tarhi sa tayā na tyajyatāṁ|
Nkashee alinunume yasagaputa na ahwenteha ahale nao asahaneshe.
14 yato'viśvāsī bharttā bhāryyayā pavitrībhūtaḥ, tadvadaviśvāsinī bhāryyā bhartrā pavitrībhūtā; noced yuṣmākamapatyānyaśucīnyabhaviṣyan kintvadhunā tāni pavitrāṇi santi|
Hwa nume yasanga aputa ahoziwa nola yalinu lweteho ushi wakwe. Na ushi yasanga aputa ahoziwa nola unume yalinulweteho. Nkasanga sishesho awana wwenyu indisaga wazelu, walakini ulioli wozilwe.
15 aviśvāsī jano yadi vā pṛthag bhavati tarhi pṛthag bhavatu; etena bhrātā bhaginī vā na nibadhyate tathāpi vayamīśvareṇa śāntaye samāhūtāḥ|
Umpenzi yasagaputa nkasongola asongalaje. Hunamna eyo, usahala nendu sagawapinywa ni ndopo yao. Ungolobhe atikwizizye akhale huamani.
16 he nāri tava bharttuḥ paritrāṇaṁ tvatto bhaviṣyati na veti tvayā kiṁ jñāyate? he nara tava jāyāyāḥ paritrāṇaṁ tvatte bhaviṣyati na veti tvayā kiṁ jñāyate?
Umenye wele aje ushi angakombola unumeo? Au umenye wele aje unume angakombola ushi wakwe?
17 ekaiko janaḥ parameśvarāllabdhaṁ yad bhajate yasyāñcāvasthāyām īśvareṇāhvāyi tadanusāreṇaivācaratu tadahaṁ sarvvasamājasthān ādiśāmi|
Shila weka ahale amaisha hwa Bwana shawagawiye, shila wweka nanzi Ungolobhe shakwizizye awene. Owu longozi wane huviwanza vyonti.
18 chinnatvag bhṛtvā ya āhūtaḥ sa prakṛṣṭatvak na bhavatu, tadvad achinnatvag bhūtvā ya āhūtaḥ sa chinnatvak na bhavatu|
Aleho yahaleho atahiliwe ahakwizi welwe akombolewe? Asijaribu kuondoa alama ya tohara yake. Yupo yeyote aliyeitwa katika imani hajatahiriwa? Sanga ahwaziwa atahiliwe.
19 tvakchedaḥ sāro nahi tadvadatvakchedo'pi sāro nahi kintvīśvarasyājñānāṁ pālanameva|
Hueli indola atahiliwa au sanga atahiliwe nagamo amatatizo. Shashili na matatizo hu tii iagizo lya Ngolobhe.
20 yo jano yasyāmavasthāyāmāhvāyi sa tasyāmevāvatiṣṭhatāṁ|
Shila weka asagale shakwizizye Ungolobhe na hukombole.
21 dāsaḥ san tvaṁ kimāhūto'si? tanmā cintaya, tathāca yadi svatantro bhavituṁ śaknuyāstarhi tadeva vṛṇu|
Uhali muwomba mbombo amasala Ungolobhe lwahakwizizye? Usahasaje ahusu elyo. Nkashele uwajie awe huru wombanga shesho.
22 yataḥ prabhunāhūto yo dāsaḥ sa prabho rmocitajanaḥ| tadvad tenāhūtaḥ svatantro jano'pi khrīṣṭasya dāsa eva|
Hwa weka yahakwiziwilwe nu Bwana aje muomba mbombo uyo umntu huru hwa Bwana. Nazi shila weka yali huru lwahakwiziwilwe akombolewe awe muomba mbombo wa Kristi.
23 yūyaṁ mūlyena krītā ato heto rmānavānāṁ dāsā mā bhavata|
Amwe mkalililwe hu hung'alama hije msahawe waomba mbombo hwa wantu.
24 he bhrātaro yasyāmavasthāyāṁ yasyāhvānamabhavat tayā sa īśvarasya sākṣāt tiṣṭhatu|
Wasahala na walendu wane, humaisha gonti shila weka ahakwiziwilwe akombolewe tusagale shishesho
25 aparam akṛtavivāhān janān prati prabhoḥ ko'pyādeśo mayā na labdhaḥ kintu prabhoranukampayā viśvāsyo bhūto'haṁ yad bhadraṁ manye tad vadāmi|
Eshi wala wonti wagawejile kamwe sanga indi ni ndajizyo afume hwa Bwana. Ila ihumbapela iseo zyane nazi shindeho. Husanjilo zya Bwana, zizihuaminiha
26 varttamānāt kleśasamayāt manuṣyasyānūḍhatvaṁ bhadramiti mayā budhyate|
Kwa hiyo, isewa eshohunongwa ya malawa, shinza unume asagale nazi shaleho.
27 tvaṁ kiṁ yoṣiti nibaddho'si tarhi mocanaṁ prāptuṁ mā yatasva| kiṁ vā yoṣito mukto'si? tarhi jāyāṁ mā gaveṣaya|
Upinyilwe nushi nishiapo sha hwengane? Usahahanze uuhuru afume hwelyo. Uli nu huru wafume hwashe au saganyegwilwe? Usahahanze ushi.
28 vivāhaṁ kurvvatā tvayā kimapi nāpārādhyate tadvad vyūhyamānayā yuvatyāpi kimapi nāparādhyate tathāca tādṛśau dvau janau śārīrikaṁ kleśaṁ lapsyete kintu yuṣmān prati mama karuṇā vidyate|
Walakini nku yenje sanga uwombile imbiwi. Wasele wala wawahwengana wahugaga amalawa gagali mbalimbali nane ihwanza aje embepuzye ego.
29 he bhrātaro'hamidaṁ bravīmi, itaḥ paraṁ samayo'tīva saṁkṣiptaḥ,
Eshi iyanga ishi awasahala na walendu wane amasala mafupi. Ahwande eshi nahuendelele, walaw wawali na hawashe wakhale aje sagawali na washe.
30 ataḥ kṛtadārairakṛtadārairiva rudadbhiścārudadbhiriva sānandaiśca nirānandairiva kretṛbhiścābhāgibhirivācaritavyaṁ
Wonti wawazungumie wawenje saga wazungumie na wonti wawashiye wahalije sagawashinye, na wonti wawakala ivintu vyovyonti waweje sanga watawala shoshonti.
31 ye ca saṁsāre caranti tai rnāticaritavyaṁ yata ihalekasya kautuko vicalati|
Na wonti wawawomba imbombo zya munsi waweje sanga washunghuliha liohonti. Yaani amatindo ga munsi idujile humalishilo wakwe.
32 kintu yūyaṁ yanniścintā bhaveteti mama vāñchā| akṛtavivāho jano yathā prabhuṁ paritoṣayet tathā prabhuṁ cintayati,
Ihwanza unume yalihura humalawa gonti. Unume yasaga ayejile ahwihusisha ni vintu vivihumsu uBwana, isha hupendezye umwene.
33 kintu kṛtavivāho jano yathā bhāryyāṁ paritoṣayet tathā saṁsāraṁ cintayati|
Lakini unume ya yejile ahuihusisha na mambo ya dunia, namna ya hupendezye ushi wakwe,
34 tadvad ūḍhayoṣito 'nūḍhā viśiṣyate| yānūḍhā sā yathā kāyamanasoḥ pavitrā bhavet tathā prabhuṁ cintayati yā coḍhā sā yathā bharttāraṁ paritoṣayet tathā saṁsāraṁ cintayati|
abaguhene ushi yasagaayegwilwe au unende ahuihusisha ni vintu kuhusu Bwana, inamna ya huibagula hu bele na mpepo. Lakini ushi yayengwilwe ahuihusisha ahusu ivintu vya munsi namna ya hufulaisye unume wakwe.
35 ahaṁ yad yuṣmān mṛgabandhinyā parikṣipeyaṁ tadarthaṁ nahi kintu yūyaṁ yadaninditā bhūtvā prabhoḥ sevane'bādham āsaktā bhaveta tadarthametāni sarvvāṇi yuṣmākaṁ hitāya mayā kathyante|
Iyanga ishi hufaida yenyu, mwemwe na sanga imbeha umtengo humwenyu. Iyanga eshi nalioli aje muwajie huiweshe tayari hwa Bwana bila azigwe nashashonti.
36 kasyacit kanyāyāṁ yauvanaprāptāyāṁ yadi sa tasyā anūḍhatvaṁ nindanīyaṁ vivāhaśca sādhayitavya iti manyate tarhi yathābhilāṣaṁ karotu, etena kimapi nāparātsyati vivāhaḥ kriyatāṁ|
Lakini umntu nkasewa apotilwe humuombele ishishi umwanamwali wakwe, huu seo zwake zili ni ngovu hani leha wegane nao nanzishahwanzya. Sanga mbiwi.
37 kintu duḥkhenākliṣṭaḥ kaścit pitā yadi sthiramanogataḥ svamano'bhilāṣasādhane samarthaśca syāt mama kanyā mayā rakṣitavyeti manasi niścinoti ca tarhi sa bhadraṁ karmma karoti|
Lakini awombile shahuanza saga ahwenga nemo ihaja ya ulazima, nkawajiye atawale ihamu yakwe anzawombe shinza nkasanga ahwenga.
38 ato yo vivāhaṁ karoti sa bhadraṁ karmma karoti yaśca vivāhaṁ na karoti sa bhadrataraṁ karmma karoti|
Oyo yahumwenga umwana mwali wakwe awombe shinza, wowonti ola yasaluye sagaahwenga anza wombe shinza hani.
39 yāvatkālaṁ pati rjīvati tāvad bhāryyā vyavasthayā nibaddhā tiṣṭhati kintu patyau mahānidrāṁ gate sā muktībhūya yamabhilaṣati tena saha tasyā vivāho bhavituṁ śaknoti, kintvetat kevalaṁ prabhubhaktānāṁ madhye|
Ushi apinyilwe nu nume wakwe uwakati wa ali momi. Lakini nkuleshe unume afyiye ali huru ahwengwe na wowonti yagene, lakini katika Bwana tu.
40 tathāca sā yadi niṣpatikā tiṣṭhati tarhi tasyāḥ kṣemaṁ bhaviṣyatīti mama bhāvaḥ| aparam īśvarasyātmā mamāpyanta rvidyata iti mayā budhyate|
Bado katika ahwamle hwane anza songwe hani nkahale nazi shaleho. Na isewa aje nane pia indi nu Mpepo ufinjile.

< 1 karinthinaḥ 7 >