< kalasinaḥ 3 >

1 yadi yūyaṁ khrīṣṭena sārddham utthāpitā abhavata tarhi yasmin sthāne khrīṣṭa īśvarasya dakṣiṇapārśve upaviṣṭa āste tasyorddhvasthānasya viṣayān ceṣṭadhvaṁ|
Si donc vous êtes ressuscités avec le Christ, cherchez les choses qui sont en haut, où le Christ est assis à la droite de Dieu.
2 pārthivaviṣayeṣu na yatamānā ūrddhvasthaviṣayeṣu yatadhvaṁ|
Attachez- vous aux choses qui sont en haut, et non à celles qui sont sur la terre;
3 yato yūyaṁ mṛtavanto yuṣmākaṁ jīvitañca khrīṣṭena sārddham īśvare guptam asti|
car vous êtes morts, et votre vie est cachée avec le Christ en Dieu.
4 asmākaṁ jīvanasvarūpaḥ khrīṣṭo yadā prakāśiṣyate tadā tena sārddhaṁ yūyamapi vibhavena prakāśiṣyadhve|
Lorsque le Christ, qui est votre vie, paraîtra, — alors, vous aussi, vous paraîtrez avec lui dans la gloire.
5 ato veśyāgamanam aśucikriyā rāgaḥ kutsitābhilāṣo devapūjātulyo lobhaścaitāni rpāthavapuruṣasyāṅgāni yuṣmābhi rnihanyantāṁ|
Faites donc mourir ce qui, dans vos membres, est terrestre, la débauche, l'impureté, les passions, la mauvaise convoitise et l'avarice, qui est une idolâtrie:
6 yata etebhyaḥ karmmabhya ājñālaṅghino lokān pratīśvarasya krodho varttate|
voilà ce qui attire la colère de Dieu;
7 pūrvvaṁ yadā yūyaṁ tānyupājīvata tadā yūyamapi tānyevācarata;
et c'est ainsi que vous vous conduisiez vous-mêmes autrefois, lorsque vous viviez dans ces vices.
8 kintvidānīṁ krodho roṣo jihiṁsiṣā durmukhatā vadananirgatakadālapaścaitāni sarvvāṇi dūrīkurudhvaṁ|
Mais maintenant rejetez, vous aussi, toutes ces choses, la colère, l'animosité, la méchanceté. Qu'aucune calomnie, aucune parole déshonnête ne sorte de votre bouche.
9 yūyaṁ parasparaṁ mṛṣākathāṁ na vadata yato yūyaṁ svakarmmasahitaṁ purātanapuruṣaṁ tyaktavantaḥ
Ne mentez point les uns aux autres, ayant dépouillé le vieil homme avec ses oeuvres,
10 svasraṣṭuḥ pratimūrtyā tattvajñānāya nūtanīkṛtaṁ navīnapuruṣaṁ parihitavantaśca|
et ayant revêtu l'homme nouveau, qui se renouvelle à l'image de Celui qui l'a créé, pour parvenir à la pleine connaissance.
11 tena ca yihūdibhinnajātīyayośchinnatvagacchinnatvaco rmlecchaskuthīyayo rdāsamuktayośca ko'pi viśeṣo nāsti kintu sarvveṣu sarvvaḥ khrīṣṭa evāste|
Il n'y a ici ni Grec, ni Juif, ni circoncis, ni incirconcis, ni Barbare, ni Scythe, ni esclave, ni homme libre; mais Christ est tout et en tous.
12 ataeva yūyam īśvarasya manobhilaṣitāḥ pavitrāḥ priyāśca lokā iva snehayuktām anukampāṁ hitaiṣitāṁ namratāṁ titikṣāṁ sahiṣṇutāñca paridhaddhvaṁ|
Ayez donc, comme les élus de Dieu, ses saints et ses bien-aimés, des entrailles de miséricorde. Revêtez-vous de bonté, d'humilité, de douceur, de patience,
13 yūyam ekaikasyācaraṇaṁ sahadhvaṁ yena ca yasya kimapyaparādhyate tasya taṁ doṣaṁ sa kṣamatāṁ, khrīṣṭo yuṣmākaṁ doṣān yadvad kṣamitavān yūyamapi tadvat kurudhvaṁ|
vous supportant les uns les autres, et vous pardonnant réciproquement, si l'un de vous a quelque sujet de plainte contre l'autre: comme le Seigneur vous a pardonné, vous aussi, pardonnez de même.
14 viśeṣataḥ siddhijanakena premabandhanena baddhā bhavata|
Mais, par-dessus tout, revêtez-vous de la charité, qui est le lien de la perfection.
15 yasyāḥ prāptaye yūyam ekasmin śarīre samāhūtā abhavata seśvarīyā śānti ryuṣmākaṁ manāṁsyadhitiṣṭhatu yūyañca kṛtajñā bhavata|
Que la paix du Christ, à laquelle vous avez été appelés pour former un seul corps, règne dans vos coeurs. Soyez reconnaissants.
16 khrīṣṭasya vākyaṁ sarvvavidhajñānāya sampūrṇarūpeṇa yuṣmadantare nivamatu, yūyañca gītai rgānaiḥ pāramārthikasaṅkīrttanaiśca parasparam ādiśata prabodhayata ca, anugṛhītatvāt prabhum uddiśya svamanobhi rgāyata ca|
Que la parole du Christ habite pleinement en vous et vous enrichisse de toute sagesse. Instruisez-vous et exhortez-vous les uns les autres par des psaumes, des hymnes, des cantiques spirituels; chantez de tout votre coeur à la gloire de Dieu, étant remplis de sa grâce.
17 vācā karmmaṇā vā yad yat kuruta tat sarvvaṁ prabho ryīśo rnāmnā kuruta tena pitaram īśvaraṁ dhanyaṁ vadata ca|
Quoi que vous fassiez, en parole ou en oeuvre, faites tout au nom du Seigneur Jésus, en rendant grâces par lui à Dieu; le Père.
18 he yoṣitaḥ, yūyaṁ svāmināṁ vaśyā bhavata yatastadeva prabhave rocate|
Femmes, soyez soumises à vos maris, comme cela se doit selon le Seigneur.
19 he svāminaḥ, yūyaṁ bhāryyāsu prīyadhvaṁ tāḥ prati paruṣālāpaṁ mā kurudhvaṁ|
Maris, aimez vos femmes, et ne vous aigrissez pas contre elles.
20 he bālāḥ, yūyaṁ sarvvaviṣaye pitrorājñāgrāhiṇo bhavata yatastadeva prabhoḥ santoṣajanakaṁ|
Enfants, obéissez à vos parents en toutes choses; car cela est agréable au Seigneur.
21 he pitaraḥ, yuṣmākaṁ santānā yat kātarā na bhaveyustadarthaṁ tān prati mā roṣayata|
Pères, n'irritez point vos enfants, de peur qu'ils ne perdent courage.
22 he dāsāḥ, yūyaṁ sarvvaviṣaya aihikaprabhūnām ājñāgrāhiṇo bhavata dṛṣṭigocarīyasevayā mānavebhyo rocituṁ mā yatadhvaṁ kintu saralāntaḥkaraṇaiḥ prabho rbhātyā kāryyaṁ kurudhvaṁ|
Serviteurs, obéissez en toutes choses à ceux qui sont vos maîtres selon la chair, ne les servant pas seulement sous leurs yeux, comme si vous cherchiez à plaire aux hommes, mais avec simplicité de coeur, dans la crainte du Seigneur.
23 yacca kurudhve tat mānuṣamanuddiśya prabhum uddiśya praphullamanasā kurudhvaṁ,
Quelque travail que vous fassiez, faites-le de bon coeur, comme pour le Seigneur, et non pour les hommes,
24 yato vayaṁ prabhutaḥ svargādhikārarūpaṁ phalaṁ lapsyāmaha iti yūyaṁ jānītha yasmād yūyaṁ prabhoḥ khrīṣṭasya dāsā bhavatha|
sachant que vous obtiendrez du Seigneur son héritage pour récompense. Servez Christ, le Seigneur.
25 kintu yaḥ kaścid anucitaṁ karmma karoti sa tasyānucitakarmmaṇaḥ phalaṁ lapsyate tatra ko'pi pakṣapāto na bhaviṣyati|
Car celui qui agit injustement recevra le salaire de son injustice: il n'y a point d'acception de personnes!

< kalasinaḥ 3 >